भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १६६

विकिस्रोतः तः

हलपंक्तिदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अतः परं प्रवक्ष्यामि दानमत्यद्भुतं तव ।।
येन दत्तेन राजेन्द्र सर्वदानप्रदो भवेत् ।। १ ।।
सर्वपापप्रशमनं सर्वसौख्यप्रदायकम् ।।
प्रयुक्तं हलपंक्त्या च सर्वदानफलप्रदम् ।। २ ।।
पंक्तिर्दशहला प्रोक्ता हलं स्यात्तु चतुर्गवम् ।।
सारदारुमयान्याहुर्हलानि दश पंडिताः।।३।।
सौवर्णपट्टसंनद्ध रत्नवंति शुभानि च ।।
यूनश्च बलिनो भव्यान्व्यंगहीनान्स्वलंकृतान् ।। ४ ।।
वस्त्रकांचनपुष्पैश्च चंदनैर्दिग्धमस्तकान् ।।
अभग्नान्योजयेत्तेषु लांगलेषु वृषाञ्छुभान् ।। ५ ।।
योक्त्राणि युगलग्नानि सवृषाणि च कारयेत् ।।
प्रतोदकीलकाबंधसर्वोपकरणान्विताम् ।। ६ ।।
एवंविध हलैः कुर्यात्तं युक्तां हलपंक्तिकाम् ।।
कर्कटं खेटकं चापि ग्रामं वा सस्यमालिनम् ।। ७ ।।
निवर्तनशतं वापि तदर्द्धं वा प्रकल्पयेत् ।।
एवंविधां पर्वकाले दद्यात्प्रयतमानसः ।। ८ ।।
कार्तिक्यां चाथ वैशाख्यामुत्तरे वाऽयने तथा ।।
जन्मर्क्षे ग्रहणे वापि विषुवे वा प्रदापयेत् ।। ९ ।।
ब्राह्मणान्वेदसंपन्नान्व्यंगहीनानलंकृतान् ।।
श्रोत्रियांश्च विनीतांश्च हलसंख्यान्निमंत्रयेत् ।। 4.166.१० ।।
दशहस्तप्रमाणेन मंडपं कारयेद्बुधः ।।
पूर्वे द्विकुडमेकं वा हस्तमात्रं सुशोभनम् ।। ११ ।।
तत्र व्याहृतिभिर्होमं कुर्युस्ते द्विजसत्तमाः ।।
पर्जन्यादित्यरुद्रेभ्यः पायसेन यजेद्बुधः ।। १२ ।।
पालाश्यः समिधस्तत्र साज्यं कृष्णास्तिलास्तथा ।।
अधिवास्य च तां पंक्तिं धान्यमध्यगतां शुभाम् ।। १३ ।।
ततः सर्वसमीपे तु स्नातः शुक्लांबरः शुचिः ।।
हलपंक्तिं योजयित्वा यजमानः समाहितः ।। १४ ।।
तूर्यशंखनिनादैश्च ब्रह्मघोषैः सुपुष्कलैः ।।
इममुच्चारयेन्मंत्रं गृहीतकुसुमांजलिः ।। १५ ।।
यस्माद्देवगणाः सर्वे हले तिष्ठंति सर्वदा ।।
वृषस्कंधे संनिहितास्तस्माद्भक्तिः शिवेस्तु मे ।। १६ ।।
यस्माच्च भूमिदानस्य कलां नार्हंति षोडशीम् ।।
दानान्यन्यानि मे भक्तिर्धर्मे चास्तु दृढा सदा ।। १७ ।।
एवमुक्ते ततः पंक्तिं प्रेरयेयुर्द्विजोत्तमाः ।।
बीजानि सर्वरत्नानि सुवर्णं रजतं तथा ।। १८ ।।
स्वयं पश्चाद्धले लग्नो विप्रहस्तेषु निर्वपेत् ।।
यायान्निवर्तनं यावत्ततस्तु विरमेद्बुधः ।। १९ ।।
प्रदक्षिणं ततः कृत्वा विप्राणां प्रतिपाद्य च ।।
सदक्षिणां विधानेन प्रणिपत्य विसर्जयेत् ।। 4.166.२० ।।
अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।।
एकविंशत्कुलोपेतः स्वर्गलोके महीयते ।। २१ ।।
सप्तजन्मसु दारिद्र्यं दौर्भाग्यं व्याधयस्तथा ।।
न पश्यति च भूमेस्तु तथैवाधिपतिर्भवेत् ।। २२ ।।
दृष्ट्वा तद्दीयमानं तु दानमेतद्युधिष्ठिर ।।
आजन्मनः कृतात्पापान्मुच्यते नात्र संशयः ।।२३।।
दानमेतत्प्रदत्तं हि दिलीपेन ययातिना ।।
शिबिना निमिना चैव भरतेन च धीमता ।। २४ ।।
तेऽद्यापि दिवि मोदंते दानस्यास्य प्रभावतः ।।
तस्मात्सर्वप्रयत्नेन दानमेतन्नृपोत्तम ।। २५ ।।
दातव्यं भक्तियुक्तेन स्त्रिया वा पुरुषेण वा ।।
यदि पंक्तिर्न विद्येत पंच वा चतुरोऽथ वा।। २६ ।।
एकमप्युक्तविधिना हलं देयं विचक्षणैः ।। २७ ।।
ये संति लांगलमुखोत्थरजोविकारा यावंति तद्गतधुरंधर रोमकाणि ।।
तावंति शंकरपुरे त्रियुगानि तिष्ठेत्पंक्तिप्रदानमिह यत्कुरुते मनुष्यः ।। २८ ।।
युक्तां वृषैरतिबलैर्हलपंक्तिमेतां पुण्येह्नि भक्तिसहितान्द्विजपुंगवेभ्यः ।।
यच्छंति ये सुकृतिनो वसुधासमेतां ते भूभुजो भुवमुपेत्य भवंति भव्याः ।। २९ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे हलपंक्तिदानविधिवर्णनंनाम षट्षष्ट्युत्तरशततमोऽध्यायः।।१६६।।