भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १३५

विकिस्रोतः तः

मदनमहोत्सववर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
गौरीं विवाह्य जग्राह हरः पाशुपतं व्रतम् ।।
उमापतिः पशुपतिर्ध्यानासक्तो बभूव ह ।। १ ।।
ब्रह्मादिभिः समामंत्र्य विबुधैः पुत्रलब्धये ।।
गौर्या मनोभिलषितपूरणाय प्रहर्षितैः ।। २ ।।
प्रहितः क्षोभणार्थाय समर्थ इति मन्मथः।।
ततो मारः स्मरः कामोप्याजगाम तमाश्रमम् ।। ३ ।।
रतिप्रीतिमदोन्मादवसंतश्रीसहायवान् ।।
निधानवारुणीदर्पशृंगारैः परिवारितः ।। ४ ।।
आम्राशोकवनोत्तंसो मालतीकृतशेखरः ।।
वीणामृदंगसंगीतकोकिलाशृंगदूतकः ।।५।।
झल्लरीवाद्यसंघुष्टभांडागारिकलेखकः ।।
पानमत्ताङ्गनारूढो हिन्दोलाश्चर्यमंत्रिमान् ।। ६ ।।
दक्षिणानिलगंधाढ्यः कटाक्षेक्षितवर्षवान् ।।
महाराजाधिराजो वा स्मरः प्राप्तो हरांतिकम् ।। ७ ।।
स पुष्पचापमाकृष्य मदनोन्मादनं शरम् ।।
चिक्षेप त्रिपुरघ्नाय समाधेर्भंगहेतवे ।। ८ ।।
बुद्ध्वा तं तस्य संकल्पं रुद्रः क्रोधाज्ज्वलन्रुषा ।।
ललाटाद्वह्निमसृजत्तृतीय नयनाद्धरः ।। ९ ।।
कामो विलोकितस्तेन भस्मीभूतश्च तत्क्षणात् ।।
दग्धं दृष्ट्वा स्मरं शोकाद्रतिप्रीती स्थिते सदा ।। 4.135.१० ।।
करुणं विलपंत्यौ ते सर्वमन्यद्दिशं गतम् ।।
ततः शोकार्तहृदया गौरी रुद्रमुवाच ह ।। ११ ।।
भगवन्नस्मदर्थे तं कामं निर्दग्धवानसि ।।
तेनैते पश्य नार्यौ ते कामस्य रुदितः कथम् ।। १२ ।।
कुरु प्रसादं देवेश रतिप्रीत्ये वृषध्वज ।।
संजीवय स्मरं शंभो मूर्तिमंतं पुनः कुरु ।। १३ ।।
तच्छ्रुत्वा तु महादेवो हृष्टः प्रोवाच पार्वतीम् ।।
उपप्लुतं जगत्सर्वं मन्मथेन शरीरिणा ।। १४ ।।
मया दग्धस्य कामस्य पुनरागमनं कुतः ।।
किं तु ते मानयन्वाक्यं करोमि सफलं प्रिये।।१५ ।।
अस्मिन्वसंतसमये शुक्लपक्षे त्रयोदशी ।।
अस्यां मनोभवो देवि भविष्यति शरीरवान् ।। १६ ।।
एतेन बीजभूतेन जगद्वर्णिष्यतेऽखिलम् ।।
एवं वरमिमं दत्त्वा मन्मथाय युधिष्ठिर ।।१७।।
जगाम हिमवच्छृंगं कैलासं पार्वतीप्रियः ।।
तदेतत्सर्वमाख्यातं स्मरस्य चरितं नृप ।। १८ ।।
पूजाविधानमपरं कथयामि शृणुण्व तत् ।।
अस्यां स्नात्वा त्रयोदश्यामशोकाख्यं नगं लिखेत् ।। १९ ।।
सिन्दूरजनितैरंगैरतिप्रीति समन्वितम् ।
कामदेवं वसंतं च वाजिवक्त्रं झषध्वजम् ।। 4.135.२० ।।
सौवर्णं वा महाराज वार्क्षं चित्रमथापि वा ।।
लीलाविलासगमनं गर्वितं साप्स रोगणम् ।।२१।।
गन्धर्वगीतवादित्रप्रेक्षणीयसमाकुलम् ।।
नंद्यावर्तिरतिक्रीडाप्रीतिविद्याधरैर्युतम् ।।२२।।
मध्याह्ने भोजयेद्भक्त्या भक्ष्यैर्धूपैःस्रगंबरैः।।
मंत्रेणानेन कौंतेय नरो नार्या समन्वितः ।। २३ ।।
नमो वामाय कामाय देवदेवाय मूर्तये ।।
ब्रह्मविष्णुशिवेन्द्राणां मनःक्षोभकराय वै ।। २४ ।।
कृत्वैवमर्चयित्वा तु देवदेवमनोभवम् ।।
ततस्तस्याग्रतो देया मोदका मुखमोदकाः ।। २५ ।।
नानाप्रकारान्भक्ष्यांश्च कामो मे प्रीयतामिति ।।
ततो विसर्जयेद्विप्रान्दत्त्वा युग्मं सदक्षिणम् ।। २६ ।।
स्वपतिं पूजयेन्नारी वस्त्रमालाविभूषणैः ।।
कामोऽयमिति संचिंत्य प्रहृष्टेनांतरात्मना ।।२७।।
मन्मथायतने तस्मिन्यजमानः सुहृद्वृतः ।।
रात्रौ जागरणं कुर्यात्सुखरात्रिर्यथा भवेत् ।। २८ ।।
कर्पूरकुंकुमक्षोदगंधतांबूलसर्जनैः ।।
नानाप्रकारैर्भक्ष्यैश्च कुर्याद्रात्रौ महोत्सवम् ।। २९ ।।
दीपप्रज्वालनैर्नृत्यैः प्रेक्षणैः प्रेक्षणोत्सवैः ।।
एवं यः कुरुते पार्थ वर्षेवर्षे महोत्सवम् ।। 4.135.३० ।।
वसंतसमये प्राप्ते हृष्टस्तुष्टो नृपः पुरे ।।
तस्य संवत्सरं यावल्लोको रोगैर्विमुच्यते ।। ३१ ।।
सुभिक्षं क्षेममारोग्यं यशः श्रीः सौख्यमुत्तमम् ।।
कामवर्षी च पर्जन्यस्तस्मिन्राष्ट्रे प्रजायते ।। ३२ ।।
तुष्यते तु भृशं देवो द्वादशार्द्धार्द्धलोचनः ।।
तथा कामश्च विष्णुश्च वसंतश्च प्रजापतिः ।। ३३।।
चन्द्रसूर्यादिका सर्वे ग्रहा ब्रह्मर्षयस्तथा ।।
सर्वेऽपि तस्य तुष्यंति यक्षगंधर्वदानवाः ।। ३४ ।।
असुरा यातुधानाश्च सुपर्णाः पतगा नगाः ।।
तुष्टाः प्रयच्छंति सुखं तस्य कर्तुर्न संशयः ।। ३५ ।।
चैत्रोत्सवे सकललोकमनोनिवासं कामं वसंतमलयाद्रिमरुत्सहायम् ।।
रत्या सहार्च्य पुरुषः प्रवरा च योषित्सौभाग्यरूपसुतसौख्ययुता सदा स्यात् ।। ३६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिर रसंवादे मदनमहोत्सववर्णनं नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः ।। १३५ ।।