भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १२७

विकिस्रोतः तः

वापीकूपतडागोत्सर्गविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
तडागोत्सर्जने देव विधिं विधिविदां वर ।।
कथयस्व महाभाग मम देवकिनंदन ।। १ ।।
वापीकूपोदकानाञ्च के मंत्राः परिकीर्तिताः ।।
के ऋत्विजोत्र के यूपाः कर्तव्याः कुण्डमण्डपे ।। २ ।।
दानं किमत्र निर्दिष्टं बलयः के प्रकीर्तिताः ।।
कस्मिन्काले कथं कुर्यादित्येतत्सकलं वद ।। ३ ।।
।। श्रीकृष्ण उवाच ।। ।।
साधुसाधु महाबाहो यन्मां त्वं परिपृच्छसि ।।
तडागवापीकूपानामुत्सर्गं कथयामि ते ।। ।। ४ ।।
निष्पन्ने बद्धपालीके सर्वोद्भेदविवर्जिते ।।
सोपानपंक्तिसहिते पाषाणैः सर्वतश्चिते ।। ५ ।।
तस्मिन्सलिलसंपूर्णे कार्तिके वा विशेषतः ।।
तडागस्य विधिः कार्यः स्थिरनक्षत्रयोगतः ।। ६ ।।
मुनयः केचिदिच्छंति व्यतीते चोत्तरायणे ।।
न कालनियमो ह्यत्र प्रमाणं सलिलं यतः ।।७ ।।
तडागपालशीर्षे तु मंडलं कारयेच्छुभम् ।।
दशद्वादशहस्तं च चतुर्द्वारं सुविस्तृतम् ।। ८ ।।
तोरणानि तु चत्वारि चतुर्दिक्षु विचक्षणैः ।।
अश्वत्थोदुंबरप्लक्षवटशाखामयानि च ।। ९ ।।
नानावर्णास्तु परितः पताकाः परिकल्पयेत् ।।
मध्ये महाध्वजः कार्यः पञ्चवर्णः सुशोभनः ।। 4.127.१० ।।
चतुर्हस्ता भवेद्वेदी मध्ये पञ्चकराथ वा ।।
यजमानप्रमाणेन मध्ये यूपेन शोभिता ।।११।।
कदंबाश्वत्थपालाशवैकंकतमयः शुभः ।।
ब्राह्मणस्यास्य निर्दिष्टो यूपः श्रुतिविचक्षणैः ।। १२ ।।
न्यग्रोधबिल्वजः प्रोक्तः क्षत्रियाणां च खादिरः ।।
वैश्यस्योदुंबरमयो मध्वर्जुनसमुद्भवः ।। १३।।
बिभीतकोदुंबरजः शाकशाल्मलिसंभवः ।।
शूद्रस्य यूपो निर्दिष्टः सारदारुमयोऽथ वा ।।१४।।
लोकपालाष्टकं तत्र रजसा च विलेखयेत् ।।
ब्रह्माविष्णुश्च रुद्रश्च कमला चाम्बिका तथा ।। १५ ।।
सावित्री सहिता कार्या पुष्पधूपैरथार्चयेत् ।।
कुर्यात्कुंडानि चत्वारि चतुर्दिक्षु विचक्षणः ।। १६ ।।
मेखलात्रययुक्तानि हस्तमात्राणि सर्वतः ।।
हेमालंकारिणः कार्या होतारः षोडशाष्ट वा ।। १७ ।।
अहतांबरसंवीताः स्रक्चन्दनविभूषिताः ।।
स्थापकाश्चात्र विहिता वेदवेदाङ्गपारगाः ।। १८ ।।
इतिहासपुराणज्ञाः प्रियवाचोऽनसूयकाः ।।
मृन्मयानि च पात्राणि ताम्राणि स्रुक्स्रुवं तथा ।। १९ ।।
व्यंजनानि च कार्याणि होमार्थं समिधस्तिलाः ।।
ग्रहयज्ञविधानेन होमः कार्यो विजानता ।। 4.127.२० ।।
वेद्याधिवासितानां च सुराणां होम इष्यते ।।
वारुणैस्तु तथा मंत्रैर्होतव्यं पुष्टिवर्द्धनम् ।। २१ ।।
इन्द्रादिलोकपालानां पूर्वादिक्रमयोगतः ।।
बलिं दद्याच्च तल्लिङ्गैर्मन्त्रैस्सर्वार्थसिद्धये ।। २२ ।।
द्वारेषु कलशान्दद्यात्सहिरण्यान्सपल्लवान् ।।
अश्वत्थपल्लवैः कार्याः शुभाश्चन्दनमालिकाः ।। २३ ।।
सौवर्णं कारयेत्कूर्मं ताम्रेण मकरं तथा ।।
रजतेन तथा मत्स्यं त्रपुणा दर्दुरं तथा ।। २४ ।।
शिशुमारजलौकाञ्च रजतेनैव कारयेत् ।।
सर्वानपि यथास्थानं ताम्रपात्र्यां निधापयेत् ।। २५ ।।
एषा प्रतिष्ठा नामेति मन्त्रेणामंत्रयेच्च तान् ।।
यूपप्रतिष्ठा कर्तव्या वेदोक्तविधिना ततः ।। २६ ।।
कुंकुमेन समालभ्य पुष्पैर्धूपैः समर्चयेत् ।।
वस्त्रयुग्मेन संपूज्य नैवेद्यादि यथाक्रमम् ।। २७ ।।
ततो द्विजातिप्रवरः श्रपयित्वा चरुं नवम् ।।
ततश्चाग्न्याहुतीर्दद्याद्भूर्भुवःस्वरिति क्रमात् ।। २८ ।।
ततश्चावाहयेद्देवं वरुणं सरितां पतिम् ।।
वादित्रघोषैगीतैश्च गन्धमाल्यानुलेपनैः ।। २९ ।।
श्वेतेनैव तु वस्त्रेण शिरोवेष्टं तु कारयेत् ।।
आदाय ताम्रपात्रीं तु ब्रह्मघोषपुरःसरः ।। 4.127.३० ।।
अप्रमाणं जलं गत्वा वरुणाय निवेदयेत् ।।
त्वं वरुण इति मंत्रेण जल मध्ये प्रवाहयेत् ।। ३१ ।।
यच्चान्यद्वस्त्रबीजानि तत्सर्वं मज्जयेज्जले ।।
तारयेच्च ततो धेनुं दक्षिणाया उदग्व्रजेत् ।। ३२ ।।
गोशिरोवेष्टनं कुर्यात्सति वस्त्रे तु बुद्धिमान् ।।
लांगलस्याग्रमादाय अवतीर्य ततो जलम् ।। ३३ ।।
ज्ञातिभिः सहितः कर्ता सभार्यश्चावगाहयेत् ।।
ततोऽवतीर्य सलिलाद्दत्त्वा गां ब्राह्मणाय ताम् ।।
शक्त्या च दक्षिणां दद्यादेवं विप्रान्विसर्जयेत् ।। ३४ ।।
सामान्यं सर्वभूतेभ्यो मया दत्तमिदं जलम् ।।
एवं जलाञ्जलिं क्षिप्त्वा पूजयेज्जलमातरः ।। ३५ ।।
तोष्याः कर्मकराः सर्वे कुद्दालानि च पूजयेत् ।।
अवारितं तु दातव्यं मन्त्रपूर्वं दिनत्रयम् ।। ३६ ।।
एकाहं च यथाशक्त्या वित्तशाठ्यं न कारयेत् ।।
गोसहस्रं तदर्धं वा तस्यार्धमथवापि वा ।। ३७ ।।
शतमर्धशतं वापि पञ्चविंशतिमेव च ।।
तासामभावे गां दद्यात्सवत्सां कांस्यदोहनाम् ।। ३८ ।।
एष राजंस्तडागस्य विधिस्ते परिकीर्तितः ।।
वापीकूपविधानं च कथयामि तथा परम् ।। ३९ ।।
कुण्डमण्डपसंभारभूषणाच्छादनादिकम् ।।
तडागविधिवत्कुर्याद्यूपगोतरणादिकम् ।। 4.127.४० ।।
अकालमूलान्कलशान्वापीकोणेषु दापयेत् ।।
तीर्थोदकसमायुक्तान्सितचन्दनचर्चितान् ।। ४१ ।।
सितवासोयुगच्छन्नान्समाल्यान्रत्नगर्भिणः ।।
श्रपयित्वा चरुं तत्र यावन्मात्रो यथाविधि ।। ४२ ।।
चतस्र आहुतीर्दद्याद्भूर्भुवः स्वरिति क्रमात् ।।
ग्रहहोमं प्रकुर्वीत शांतिपुष्टिविवर्द्धनम् ।। ४३ ।।
वरुणाय बलिं दद्याल्लोकपालेभ्य एव च ।।
वारुणानि च सूक्तानि पठेयुर्द्धिजसत्तमाः ।। ४४ ।।
वेदीमध्ये मंडलं च पद्ममत्र प्रशस्यते ।।
तन्मध्ये पूजये च्छंभुं ब्रह्माणं केशवं तथा ।। ४५ ।।
मत्स्यकमठमण्डूकान्वेद्या मध्येऽधिवासयेत् ।।
मित्रमित्रोऽसि भूतानां धनदो धनकांक्षिणाम् ।। ४६ ।।
वैद्यो रोगाभिभूतानां शरण्यः शरणार्थिनाम् ।।
अनेनैव हि मंत्रेण वरुणाय विसर्जयेत् ।। ४७ ।।
आदौ चावाहयेद्देवमनेनैव विशेषतः ।।
नमस्ते विश्वगुप्ताय नमो विष्णो अपांपते ।। ४८ ।।
सान्निध्यं कुरु देवेश समुद्रे यद्वदत्र वै ।।
ततस्तु दक्षिणा देया ब्राह्मणानां नराधिप ।। ४९ ।।
गौः स्थापकाय दातव्या भोजनं चानिवारितम् ।।
सर्वेषामेव दातव्यमेष पौराणिको विधिः ।। 4.127.५० ।।
शराया आगतं तोयं सामुद्रं प्रथमं स्मृतम् ।।
निपाने वा तडागे वा संस्थितं तद्भवेच्छुचि ।। ५१ ।।
वापीकूपतडागे वा स्थितं तु प्रथमं जलम् ।।
अपेयं तु भवेत्सर्वं तज्जलं सूतिकासमम् ।। ५२ ।।
समुद्रोऽपि हि कौंतेय देवयोनिरपांपतिः ।।
कुशाग्रेणापि रभसा न स्पृष्टव्यस्त्वसंस्कृतः ।। ५३ ।।
अग्निश्च तेजो मृडयाथ देहे रेतोधा विष्णुरमृतस्य नाभिः ।।
एवं ब्रुवन्पांडव सत्यवाक्यं ततोवगाहेत पतिं नदीनाम् ।। ५४ ।।
वैष्णवे मासि संप्राप्ते नक्षत्रे वारुणे तथा ।।
अर्घ्यं प्रदद्याद्भक्त्या तु तस्मिन्काले महोदधेः ।। ५५ ।।
स्नात्वा तु विधिवन्मंत्रैः सागरे तु समाहितः ।।
फलमूलाक्षतैर्भक्ष्यैस्तथार्घ्यं संप्रकल्पयेत् ।। ५६ ।।
अपि जन्मसहस्रं तु यत्पापं कुरुते नरः ।।
मुच्यते सर्वपापेभ्यः स्नात्वा तु लवणांभसि ।। ५७ ।।
विधिज्ञेन तु कर्तव्यं ब्राह्मणेन यथाविधि ।।
कर्ता कारयिता चैव उभौ तु स्वर्गगामिनौ ।। ५८ ।।
विधिं त्वेनमजानानो यः कुर्यादर्थमोहितः ।।
कर्ता कारयिता चैव उभौ नरकगामिनौ ।। ५९ ।।।
यो न कारयते शांतिं तडागाद्येषु कर्मसु ।।
तस्य तन्निष्फलं सर्वमुप्तं बीजमिवोषरे ।। 4.127.६० ।।
सर्वरत्नमयं दिव्यं चन्द्रार्कसदृशप्रभम् ।।
विमानं तेजसा युक्तमारोहेत्पुण्यकर्मकृत् ।। ६१ ।।
कश्चित्पिबति तत्तोयं निपानस्थं ततोऽञ्जलिम् ।।
ब्राह्मणो वा यतिर्गौर्वा येन कर्ता न सीदति ।।६२।।।
उत्सृष्टे कृतकृत्यस्तु सुहृत्कुर्यान्महोत्सवम् ।।
महाभोज्यं महोत्सर्गं यजमानो दिनाष्टकम् ।। ६३ ।।
कारकाः कर्मणो वापि सूत्रधारादयो नराः ।।
इष्टापूर्तेन धर्मेण तेऽपि स्वर्गं प्रयांति हि ।। ६४ ।।
खन्यमाने महीभागे प्राणिनो ये क्षयं गताः ।।
चित्रे वा देवकूटार्थे ते सर्वे त्रिदिवं गताः ।। ।। ६५ ।।
धेनोस्तु रोमकूपाणि यावन्तीह नरोत्तम ।।
तावद्वर्षसहस्राणि वर्षकोटिशतानि च ।। ६६ ।।
कोटिर्युगसहस्राणां स्वर्गे तिष्ठेत्तडागकृत् ।।
चेत्तस्यपितरः केचिन्नरकं समुपागताः ।। ६७ ।।
तांस्तु तारयते सर्वानात्मानं च महीपते ।।
आस्फोटयंति पितरो वल्गंति प्रपितामहाः ।। ६८ ।।
अपि नः स कुले जातो यस्तडागं करिष्यति ।।
सर्वस्वेनापि कौंतेय भूमिष्ठमुदकं कुरु ।।६९।।
कुलानि तारयेत्सप्त यत्र गौर्वितृषी भवेत् ।।
एवं वर्षशतेनापि कृत्तिका विहरीवने।।4.127.७०।।
मासं चेतागृहे कोटिक्षणध्वंसिधनस्य हि।।
तडागं देवभवनं वापीवृक्षोघनच्छदः।।७१।।
चतुर्थकं फलं प्राप्तं कारितेऽस्मिंश्चतुष्टये।।
यथा मातुः समाचष्टे पुत्रः शीलं स्वकैर्गुणैः।।७२।।
तथा स्वादेन च जलं कर्तुः सर्वं शुभाशुभम्।।
अतः शुभागतं द्रव्यं तडागादिषु लापयेत् ।।७३।।
धन्यस्य पांथाः संप्राप्य तडागं वृक्षमंडितम् ।।
पीत्वापः पादपतले विश्रमंति रमंति च ।।७४ ।।
मारुतोद्भूतवीच्यग्रैः करैः कमलमंडितम् ।।
अभ्यागताय सुधिया तडागाद्यं प्रकल्पितम् ।। ७५ ।।
सामान्यं सर्वभूतेभ्यो येन भूमिगतं जलम् ।।
तारितं कारितं तेन सुपुत्रेण कुलद्वयम् ।। ७६ ।।
मूर्तं स्वभावतः सिद्धमिष्टं मन्त्रप्रदर्शितम् ।।
इष्टापूर्ते कृते राजन्कृतकृत्यः पुमान्भवेत् ।। ७७ ।।
उन्नता वाथ निम्ना वा कीर्तिर्येन प्रकाशिता ।।
तेन त्रैलोक्य चन्द्रेण जननी पार्थ पुत्रिणी ।।७८।।
त्रितयं निघ्नतां नेयं त्रितयं चोन्नतिं पराम् ।।
तडागमथ यो भूमौ देव देवालयंकृती ।।७९।।
यः कारयति लोकेऽस्मिन्कीर्तिस्तस्यामला भवेत् ।।
स जीवति स एवैकः स भवेदजरामरः ।। 4.127.८० ।।
उपेतानामपि दिवं स निबन्धविधायिनाम् ।।
आस्त एव निरातंकं तस्य कीर्तिमयं वपुः ।। ८१ ।।
तावत्स्वर्गे स रमते यावत्कीर्तिरनश्वरा ।।
तावत्त्विलायामध्यास्ते सुकृती वैबुधं पदम् ।। ८२ ।।
हंसास्यक्षिप्तनील्यग्रं पद्मिनीखण्डमण्डितम् ।।
पीयमानं महाग्रामैर्धन्याः पश्यंति स्वं सरः ।। ८३ ।।
घटैरञ्जलिभिर्वक्त्रैर्यस्य वाटीपुटैर्जलम् ।।
पिबंति जंतवः सर्वे किमन्यत्तस्य वर्ण्यते।। ८४ ।।
तडागं नगरोपांते धन्यस्य किल जायते ।।
उभयोरर्थसंसिद्धिर्दृष्टा कर्तुर्जनस्य च ।। ८५ ।।
येषां देवकुलं तत्तु निष्पद्येत सरस्तटे ।।
अभीष्टदेवतायुक्तं तेषां पार्थ किमुच्यते ।। ८६ ।।
न भवंतीष्टिका यावद्द्रोणी वा भूमिसन्निभा ।।
स्वर्गे महीयते तावत्कारको देववेश्मनः ।। ८७ ।।
भोग्यस्थाने कृतः कूपः सुस्वादुसलिलस्तथा ।।
दृढरज्जुसमायुक्तः पुनात्यासप्तमं कुलम् ।। ८८ ।।
यस्य स्वादुजलं कूपे पिबंति सततं जनाः ।।
किं तेन न कृतं पुण्यं सवसत्त्वोपकारिणा ।।८९।।
यः प्रासादान्रचयति शुभान्देवतानां तडागे कीर्तिस्तस्य भ्रमति विपुला वंशमार्गानुयाता ।।
दिव्यान्भोगान्भजति च सदा कारकश्चाप्रमेयान्भुक्त्वा सौख्यं पुनरपि च भवेच्चक्रवर्ती पृथिव्याम् ।। 4.127.९० ।।
तेषां तडागानि बहूदकानि कूपाश्च यूपाश्च प्रतिश्रयाश्च ।।
अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्वचनी भवंति ।। ९१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वापीकूपतडागोत्सर्गविधिवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ।। १२७ ।। ।।