भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १२४

विकिस्रोतः तः

रुद्रस्नानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
रुद्रस्नानविधानं मे कथयस्व जनार्दन ।।
सर्वदुष्टोपशमनं सर्वशांतिप्रदं नृणाम् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
देवसेनापतिं स्कन्दं रुद्रपुत्रं दुरासदम् ।।
अगस्त्यो मुनिशार्दूलः सुखासीनमुवाच ह ।। २ ।।
सर्वज्ञोऽसि कुमार त्वं प्रसादाच्छङ्करस्य वै ।।
स्नानं रुद्रविधानेन ब्रूहि कस्य कथं भवेत् ।। ३ ।।
।। रुद्र उवाच ।। ।।
मृतप्रजा तु या नारी दुर्भगा सुतवर्जिता ।।
या सुते दुहितां वंध्या स्नानमासां विधीयते ।। ४ ।।
अष्टम्यां वा चतुर्दश्यामुपवासपरायणा ।।
ऋतौ शुद्धे चतुर्थेह्नि प्राप्ते सूर्यदिनेऽथ वा ।। ५ ।।
नद्योस्तु सङ्गमे कुर्यान्महानद्योर्विशेषतः ।।
शिवालयेऽथ वा गोष्ठे विविक्ते वा गृहाङ्गणे ।। ६ ।।
आहिताग्निं द्विजं शांतं धर्मज्ञं सत्यशीलिनम् ।।
स्नानार्थं प्रार्थयेद्देवं निपुणं रौद्रकर्मणि ।। ७ ।।
ततस्तु मंडपं कुर्याच्चतुरस्रमुदग्गतम् ।।
बद्धचन्दनमालं तु गोमये नोपलेपितम् ।। ८ ।।
तन्मध्ये श्वेतरजसा संपूर्णं पद्ममालिखेत् ।।
मध्ये तस्य महादेवं स्थापयेत्कर्णिकोपरि ।। ९ ।।
दद्याद्दलेषु शक्त्यादींश्चतुर्थविधिपूर्वकम् ।।
इन्द्रादिलोकपालांश्च दलेष्वन्येषु विन्यसेत् ।। 4.124.१० ।।
देवीं विनायकं चैव स्थापयेत्तस्य पार्श्वतः ।।
दत्त्वार्घं गन्धपुष्पं च धूपदीपं गुडौदनम् ।। ११ ।।
भक्ष्यान्नानाविधान्दद्यात्फलानि विविधानि च ।।
चतुष्कोणेषु भृंगारमश्वत्थदलभूषितम् ।। १२ ।।
एकैकं विन्यसेद्ब्रह्मन्सर्वौषधिसमन्वितम् ।।
चतुर्दिशं मंडपस्य दद्याद्भूतबलिं ततः ।। १३ ।।
आग्नेय्यां दिशि कर्तव्यं मंडपस्य समीपतः ।।
अग्निकार्यं शुभे कुण्डे पुष्पपत्रैरलंकृते ।। १४ ।।
लवणं सर्षपैर्युक्तं घृतेन मधुना सह ।।
मानस्तोकेन जुहुयात्कृतहोमे नवग्रहे ।।१५।।
द्वितीयमग्निकार्यस्य कर्तारं ब्राह्मणं कुरु ।।
रुद्रजापकमाचार्यं सितचन्दनचर्चितम् ।। १६ ।।
सितवस्त्रपरीधानं सितमालाधरं शुभम् ।।
शोभितं कंकणैः कंठ्यैः कर्णवेष्टांगुलीयकैः ।। १७ ।।
मंडल स्य समीपस्थो जपेद्रुद्रान्विमत्सरः ।।
यावदेकादश गताः पुनरेव जपेत्तु तान् ।। १८ ।।
देवमंडलवत्कार्यं द्वितीयं मंडलं शुभम् ।।
तस्य मध्ये तु सा नारी श्वेतपुष्पैरलंकृता।। १९।।
श्वेतवस्त्रैश्च संछन्ना श्वेतगंधानुलेपिता।।
सुखासनोपविष्टायामाचार्यो रुद्रचिंतकः।।4.124.२०।।
अभिषिंचेत्ततश्चैव नामर्कपत्रपुटांबुना ।।
चतुःषष्टिविधेनैव रुद्रेणैकादशेन तु ।। २१ ।।
शतानि सप्तपर्णानां चतुर्भिरधिकानि तु ।।
अच्छिद्राणां मनूनां च स्नानार्थं विनियोजयेत् ।। २२ ।।
अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ह्रदात् ।।
वेश्यागणाद्राजगृहाद्गोष्ठादानीय वै मृदः ।। २३ ।।
सर्वौषधिं रोचनां च नदीतीर्थोदकानि च ।।
एतान्संक्षिप्य कलशे शिवसंज्ञे सुपूजिते ।। २४ ।।
आपादतलकेशं च कुक्षी चैव विशेषतः ।।
सर्वांगं लेपयेन्नार्याः सुशीला काचिदङ्गना ।। २५ ।।
रुद्राभिजप्तेन ततः स्नापयेत्कलशेन ताम् ।।
तोयपूर्णाष्टकलशैरश्वत्थदलपूरितैः ।। २६ ।।
सर्वतोदिक्स्थितैः पश्चात्स्नापयेत्सफलाक्षतैः ।।
एवं स्नाता स्नापकाय दद्याद्गां कांचनं तथा ।। २७ ।।
हेतुरप्यत्र निर्दिष्टा दक्षिणा गौः पयस्विनी ।।
ब्राह्मणानामथान्येषां स्वशक्त्या पांडुनंदन ।। २८ ।।
गोवत्सकाञ्चनादीनि दत्त्वा सर्वं क्षमापयेत् ।।
कृतेनानेन राजेन्द्र रुद्रस्नानेन भामिनी ।। २९ ।।
सुभगा सुखसंयुक्ता बहुपुत्रा च जायते ।।
सर्वेष्वपि हि मासेषु ब्राह्मणाभिमते शुभम् ।। 4.124.३० ।।
तस्मादवश्यं कर्तव्यं पुत्रश्रीसुखमिच्छता ।। ३१ ।।
या स्नानमाचरति रुद्रमिति प्रसिद्धं श्रद्धान्विता द्विजवरानुमताऽऽनताङ्गी ।।
दोषान्निहत्य सकलान्स्वशरीरभागाद्भर्तुः प्रिया भवति भारत जीववत्सा ।। ३२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रुद्रस्नानविधिवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ।। १२४ ।। ।।