भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ११९

विकिस्रोतः तः

अभिनवचन्द्रार्घ्यव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
पार्थ पार्थिव दिव्यस्त्रीमुखपंकजसेंदवे ।।
शृणुष्वाभिनवस्येंदोरुदयेऽर्घ्यविधिं परम् ।। १ ।।
रविर्द्वादशभिर्भागैर्वारुण्यां दृश्यते यदि ।।
प्रदोषसमये पार्थ अर्घ्यं दद्यात्तदा विभोः ।। २ ।।
द्वितीयायां सिते पक्षे संध्याकाले ह्युपस्थिते ।।
संस्थाप्याभिनवं चन्द्रं स भूम्यां दृश्यते यदि ।। ३ ।।
गोमयं मंडलं कृत्वा चंदनेन सुशोभितम्।।
रोहिण्या सहितं देवं कुमुदामोदसंभवम्।। ४ ।।
पुष्पचन्दनधूपैश्च दीपाक्षतजलैः शुभैः ।।
दूर्वांकुरै रत्नवरैर्दध्ना वस्त्रैश्च पांडुरैः ।। ५ ।।
मंत्रेणानेन राजेन्द्र क्षत्रियः सपुरोहितः ।।
नवोनवोऽसि मासांते जायमानः पुन. पुनः ।।
आप्यायस्व समेत्वेवं सोमराज नमोनमः ।। ६ ।।
अनेनविधिनाचार्यं सर्वकामफलप्रदम् ।।
यः प्रयच्छति कौंतेय मासिमासि समाहितः ।। ७ ।।
स कीर्त्या यशसा कांत्या धन्यश्च भुवि मानवः ।।
पुत्रपौत्रैः परिवृतो गोधान्यधनसंकुलः ।। ८ ।।
स्थित्वा वर्षशतं मर्त्ये ततः सोमपुरं व्रजेत् ।।
तत्रास्ते दिव्यवपुषा भोगान्भुञ्जन्नृपोत्तम ।।
वरस्त्रीभिः सहात्यर्थं यावदाभूतसंप्लवम् ।। ९ ।।
धर्मं समृद्धिमतुलां यदि वाञ्छसि त्वं मासानुमासमिह मद्वचनं कुरुष्व ।।
सोमस्य सोमकुलनंदन धूपपुष्पैरर्घं प्रयच्छ नतजानु नवोदितस्य ।। 4.119.१० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽभिनवचंद्रार्घ्यव्रतवर्णनं नामैकोनविंशोत्तरशततमोऽध्यायः ।। ११९।।