भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ११८

विकिस्रोतः तः

अगस्त्यव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अगस्त्यव्रतमस्त्यन्यत्सर्वपापप्रणाशनम् ।।
तच्छृणुष्व महीपाल कथ्यमानं मयानघ ।। १ ।।
।। युधिष्ठिर उवाच ।। ।।
शृणोमि ब्रूहि मे कृष्ण देवर्षेस्तस्य चेष्टितम् ।।
जन्म चैवार्घदानं च कालमुद्गमनस्य च ।।२।।
।। श्रीकृष्ण उवाच ।। ।।
मित्रश्च वरुणश्चैव पूर्वमेतौ सुरोत्तमौ ।।
मंदरस्य समीपे तु चेरतुर्विपुलं तपः ।। ३ ।।
तयोः संक्षोभणार्थाय वासवेन वराप्सराः ।।
उर्वशी प्रेषिता तत्र रूपोदार्यगुणान्विता ।। ४ ।।
तस्याः संदर्शनादेव क्षुभितौ तौ सुरोत्तमौ ।।
विकारं मनसो बुद्ध्वा कुंभे वीर्यं ससर्जतुः ।। ५ ।।
निमेः शापात्तत्र जातो वशिष्ठो भगवानृषिः ।।
अनंतरमगस्त्यस्तु जातो दिव्यस्तपोधनः ।। ६ ।।
मलयस्यैकदेशे तु वैखानसविधानतः ।।
सभार्यः संवृतो विप्रैस्तपस्तेपे सुदुश्चरम् ।। ७ ।।
आस्तां दैत्यौ पुरा दुष्टावादौ कृतयुगस्य तु ।।
नाम्ना इल्वलवातापी देवब्राह्मणकंटकौ ।। ८ ।।
तयोरेकोऽभवन्मेषो द्वितीयो भोज्यदायकः ।।
श्राद्धक्रमेण तेनैवं बहवो नाशिता द्विजाः ।। ९ ।।
अथान्यस्मिन्दिने दैत्यो ह्यगस्त्यं संन्यमन्त्रयत् ।।
भोज्यार्थं ब्राह्मणैः सार्द्धं भृगुगर्गकुलोद्भवैः ।। 4.118.१० ।।
अगस्त्योप्यभवच्छ्राद्धे धौरेयो रोषदर्पितः ।।
सोऽपि हत्वापचद्वह्नौ वातापिं मेषरूपिणम् ।। ११ ।।
परिविष्यमाणेषु तेषु स्तिमितं प्राह दानवम् ।।
अगस्त्यो भगवान्क्रुद्धः सर्वं मे दीयतामिति ।। १२ ।।
मैषं मांसं ततः प्रादादिल्वलः कुपितस्तदा ।।
भक्षयित्वाऽभवत्स्वस्थो निर्विकारो महामुनिः ।। १३ ।।
शुचिर्बभौ ततः प्राह वातापिमिल्वलः शनैः ।।
निष्क्रमस्व मुनेर्द्देहं भित्त्वा कस्माद्विलंबसे ।। १४ ।।
तच्छ्रुत्वागस्त्यविप्रोऽपि उद्गारं कृतवान्गुरुम् ।।
कुतो निष्क्रमणं प्राह भक्षितः स मया पुनः ।। १५ ।।
जीर्णोऽयं भस्मभूतोऽयं वातापिर्ब्रह्मकंटकः ।।
इल्वलोऽपि स्फुरत्क्रोधः सोऽगस्त्येन निरीक्षितः ।। १६ ।।
भस्मीभूतः क्षणेनैव ततः शांतं जगद्बभौ ।।
तेन वैरेण ते दुष्टा नष्टशेषास्तु दानवाः ।। १७ ।।
संमंत्र्य निश्चयं मेरौ ततोऽगस्त्यमुपागताः ।।
विवर्द्धयिषवस्तेजो मुनेरस्य दिवौकसः ।। १८ ।।
तेऽगस्त्यमाहुर्ब्रह्मर्षे समुद्रं शोषयस्व वै ।।
तच्छ्रुत्वागस्त्यविप्रोऽपि आग्नेयीं धारणां दधत् ।। १९ ।।
तया पीतः समुद्रोऽपि भ्रांतमीनोर्मिकच्छपः ।।
पीते समुद्रतोयेऽपि देवैः क्रुद्धैस्तु दानवाः ।। 4.118.२० ।।
क्षयं नीताः क्षणात्सर्वे क्रन्दमानाः पुनःपुनः ।।
क्षेमं जगत्यभूत्सर्वमगस्त्यर्षेः प्रसादतः ।।२१।।
अथ गंगानदीतोयैः संपूर्णे सागरे पुनः ।।
मंथानं मंदरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।। २२ ।।
ममंथुः सहिताः सर्वे समुद्रं दैत्यदानवाः ।।
अथोत्थितं रत्नसंघे सोमे श्रीकौस्तुभे गजे ।। २३ ।।
अतिलोभान्मथ्यमाने सागरे पयसां निधौ ।।
अथोत्थितं ज्वलद्रौद्रं कालकूटं महाविषम् ।। ।। २४ ।।
येनासौ सुरसंघाते आघूर्णिता इवाभवत् ।।
सागरं संप्रविष्टास्ते रात्रौ रात्रौ विनिर्युयुः ।।२५।।
निर्गम्य च वधं चक्रुर्मुनीनामूर्ध्वरेतसाम्।।
बभंजुर्यज्ञपात्राणि दिवा तोये निलिल्यिरे ।। २६ ।।
समुद्रमध्ये न ज्ञात्वा ब्रह्मा नारायणो हरः ।।
वायुः कुबेरो वसवः सर्वे देवाः सवासवाः ।।। ।। २७ ।।
ततो मन्त्रैः शंकरेण किञ्चित्तत्रैव भक्षितम् ।।
क्षणाद्दग्धः स मंत्रोपि नीलकंठीकृतो हरः ।। २८ ।।
ब्रह्मापि चेतनां प्राप्य अब्रह्मण्यमुवाच ह ।।
नास्ति कश्चिजगत्यस्मिन्विषमापातुमीश्वर ।। २९ ।।
अगस्त्यो दक्षिणाशायां लङ्कामूले महामुनिः ।।
तद्गच्छध्वं महाभागाः शरणं सर्वदा ह्यसौ ।। 4.118.३० ।।
एवमुक्ता गता देवा अगस्त्याश्रमदक्षिणाम् ।।
देवान्वीक्ष्य च तान्हर्षादगस्त्यो मुनिसत्तमः ।। ३१ ।।
ध्यानं चक्रे विषं येन हिमाद्रौ संप्रवेशितम् ।।
कंठीसूत्रं निकुंजेषु हिमपर्वतसानुषु ।। ३२ ।।
तस्मिन्काले विषं लग्नं किञ्चिच्छेषं द्रुमादिषु ।।
उन्मत्तकरवीरार्कस्थलभूमि जलानिले ।। ३३ ।।
तद्विषं चूर्णितं तेन क्षणात्संकोचितं तथा ।।
हिमवातेन दुष्टेन वहमानेन पांडव ।। ३४ ।।
मनुष्याणां तु जायंते रोगा नानाविधा भुवि ।।
ते च मासत्रयं सार्द्धं प्रवहंति विषोल्बणाः ।। ३५ ।।
वृषसंक्रातिमारभ्य सिंहांते शाम्यते विषम् ।।
रोगदोषापनोदश्च भवेत्पार्थ प्रभावतः ।। ३६ ।।
एवं कालेन महता नीरुजे व्याधिवर्जिते ।।
जगत्यस्मिन्पुरा पार्थ घनीभूते प्रजागणे ।। ३७ ।।
निरंतरे मर्त्यलोके ऊर्ध्वबाहु प्रसारिणि ।।
बलवान्धूमनिर्देशान्मृत्युर्भ्राम्यति मूर्तिमान् ।। ३८ ।।
प्रजा व्यापादयन्कालादाजगाम महामुनेः ।।
समीपं मूर्तिमान्क्रुद्धो मृत्युस्तेन निरीक्षितः ।। ३९ ।।
भस्मीबभूव पश्चाच्च ब्रह्मणः सुखकारणात् ।।
व्याधिवृन्दसमोपेतो मृत्युरन्यो विनिर्मितः ।।4.118.४०।।
तथान्यो दंडकारण्ये श्वेतो नाम नृपोत्तमः ।।
स्वमांसमश्नता तेन निर्वेदात्प्रार्थितो मुनिः ।।४१।।
भगवत्सर्वमेवान्यद्दत्तं राज्यमदान्मया ।।
अन्नं जलं वा श्राद्धं वा न दत्तं पापबुद्धिना ।। ४२ ।।
ततोऽगस्त्यः कारुण्या रत्नैः श्राद्धमकल्पयत् ।।
श्राद्धे निवृत्ते सहसा दिव्यदेहः श्रिया वृतः ।। ४३ ।।
प्राप्तश्च परमं स्थानमगस्त्यर्षेः प्रसादतः ।।
अथ विन्ध्यो महाशैलः सूर्यरोषाद्व्यवर्धत ।। ४४ ।।
कस्मान्मेरुमिवासौ मां न करोति प्रदक्षिणम् ।।
वर्द्धमानं तु तं दृष्ट्वा ततो देवाः सवासवाः ।। ४५ ।।
एकीभूयाश्रमं गत्वा स्तुत्वा देवर्षिपुङ्गवम् ।।
अगस्त्यमूचुर्भगवन्सूर्यमार्गनिरोधिनम् ।। ४६ ।।
विंध्यं निवारय स्वैनं स्थितौ स्थापय पर्वतम् ।।
अगस्त्योपि द्रुतं गत्वा प्राहेदं विन्ध्यपर्वतम् ।। ४७ ।।
प्रस्थितं तीर्थयात्रायां विद्धि मामचलोत्तम ।।
स्थितौ च स्थीयतां तावद्यावदागमनं मम ।। ४८ ।।
एवमुक्त्वा संप्रयातो नाद्यापि विनिवर्तते ।।
दृश्यते भ्राजयन्नाशां दक्षिणां गगने ज्वलन् ।। ४९ ।।
त्रैलोक्यवंद्यचरणो लोपामुद्रासहायवान् ।।
लोपामुद्रापि तं प्राह देवर्षिं देवपूजितम् ।। 4.118.५० ।।
तत्राश्रमस्थलिकायामृतुकाले ह्युपस्थिते ।।
भोक्तुमिच्छामि विषयांस्त्वया सह सुखेषिणी।। ९१ ।।
भवेद्यदि गृहं रम्यं सर्वरत्नविभूषितम् ।।
गजै रथैश्च संपूर्णं शयनैः प्रवरासनैः ।। ५२ ।।
दुकूलपट्टनेत्रैश्च विलासैर्ललितैर्मुने ।।
त्वया सह समायोगं यास्येऽहं कुरु चिन्तितम् ।। ५३ ।।
एतच्छुत्वा मुनिहृर्ष्टः प्राह्वयद्धनदं क्षणात् ।।
कारयामास भवनं संपूर्णं रत्नराशिभिः ।। ५४ ।।
तत्र रेमे स भगवानगस्त्यः स्वाश्रमे सुखम् ।।
तस्यैवं चेष्टितस्यर्षेः प्रयच्छार्घ्यं युधिष्ठिर ।। ५५ ।।
आस्तिक्यबुद्ध्या भक्त्या च धनं प्राप्स्यसि पांडव ।।
कन्यायामागते सूर्ये अर्वाग्वै सप्तमे दिने ।। ५६।।
कन्यायां समनुप्राप्ते सूर्ये यः सन्निवर्तते ।।
प्रत्यूषसमये विद्वान्कुर्यावस्योदये निशि।। ५७ ।।
स्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्याम्बरो गृही ।।
स्थापयेदव्रणं कुंभं माल्यवस्त्रविभूषितम् ।।५८।।
पञ्चरत्नसमायुक्तं घृतपात्रेण संयुतम् ।।
नानाभक्ष्यसमोपेतं सप्तधान्यसमन्वितम् ।। ५९ ।।
काञ्चनं कारयित्वा तु यथाशक्त्या सुशोभनम् ।।
पुरुषाकृतिं प्रशान्तं च जपमण्डलधारिणम् ।।4.118.६०।।
कमण्डलुकरं शिष्यैर्मृगैश्च परिधारितम् ।।
मृत्युघ्नं विषहन्तारं दर्भाक्षेष्टकरं मुनिम्।।६१।।
तस्मिन्क्रमे समालग्नं चन्दनेन ततो न्यसेत्।।
स्नापितं चानुलिप्तं च चन्दनेन सुगंधिना ।।६२।।
पूजितं चापि कुसुमैर्हृद्यैर्धूपैस्तु धूपितम् ।।
ततश्चार्घं प्रदातव्यो यैर्द्रव्यैस्तानि मे शृणु ।। ६३ ।।
खर्जूरैर्नालिकेरैश्च कूष्मांडैस्त्रपुषैरपि ।।
कर्कोटकारवेल्लैश्च कर्चूरैर्बीजपूरकैः ।।६४।।
वृंताकैर्दाडिमैश्चैव नारंगैः कदलीफलैः ।।
दूर्वांकुरैः कुशैः काशैः पद्मैनीलोत्पलैस्तथा ।। ६५ ।।
नानाप्रकारैर्भक्ष्यैश्च गोभिर्वस्त्रै रसैः शुभैः ।।
विरूढैः सप्तधान्यैश्च वंशपात्रे निधापितैः ।।६६।।
सौवर्णरौप्यपात्रेण ताम्रवंशमयेन च ।।
मूर्ध्नि स्थितेन नम्रेण जानुभ्यां पृथिवीतले ।। ६७ ।।
दक्षिणाभिमुखो भूत्वा ह्यर्घ्यपाद्यादिकं च यत् ।।
शीलेन चेतसा भक्त्या दद्यात्कौरवनन्दन ।। ६८ ।।
काशपुष्पप्रतीकाश अग्निमारुतसंभव ।।
मित्रावरुणयोः पुत्र कुंभयोने नमोऽस्तु ते ।। ६५. ।।
विंध्यवृद्धिक्षयकर मेषतोयविषापह ।।
रक्तो वल्लभदेवर्षे लंकावास नमोऽस्तु ते ।। 4.118.७० ।।
वातापिर्भक्षितो येन समुद्राः शोषिताः पुरा ।।
लोपामुद्रापतिः श्रीमान्योऽसौ तस्मै नमोऽस्तु ते ।। ७१ ।।
येनोदितेन पापानि प्रलयं यांति व्याधयः ।।
तस्मै नमोऽस्त्वगस्त्याय सशिष्याय सुपुत्रिणे ।।
ब्राह्मणो वेदऋचया दद्यादर्घ्यं नमोऽस्तु ते ।। ७२ ।।
अगस्त्यः खनमानश्च नित्यं प्राजापत्यं बलिमिच्छमानः ।।
उभौ वर्णौ वृष्ट्यनुग्रहार्थमुपोष सत्यादेष्वशिखो जगाम ।।'
दत्त्वैवमर्घ्यं कौंतेय प्रतिपूज्य च पुष्पकैः ।।
विसर्जयित्वागस्त्यं तं विप्राय प्रतिपादयेत् ।। ७३ ।।
दैवज्ञव्यासरूपाय वेदवेदांगवादिने ।।
एवं यः कुरुते भक्त्या ह्यगस्त्यप्रतिपूजनम् ।।
फलमेकं तथा धान्यं कोपं वासं परित्यजेत् ।। ७४ ।।
संपूर्णे च ततो वर्षे पुनर न्यदुपक्रमेत् ।।
दत्त्वार्घ्यं सप्तवर्षाणि क्रमेणानेन पांडव ।।
पुमान्फलमवाप्नोति तदेकाग्रमनाः शृणु ।। ७५ ।।
ब्राह्मणश्चतुरो वेदान्सर्वशास्त्रविशारदः ।।
क्षत्रियः पृथिवीं सर्वां प्राप्नोत्यर्णवमेखलाम् ।।७६।।
वैश्योऽप्यायुष्यमाप्नोति गोधनं चापि नंदति।।
शूद्राणां धनमारोग्यं सन्मानश्चाधिको भवेत् ।। ७७ ।।
स्त्रीणां पुत्राः प्रजायंते सौभाग्यं वृद्धिऋद्धिमत् ।।
विधवानां महापुण्यं वर्धते पांडुनन्दन।। ७८ ।।
कन्या भर्तारमाप्नोति व्याधेर्मुच्येत दुःखितः।।७९।।
येषु देशेष्वगस्त्यर्षेः पूजनं क्रियते जनैः ।।
तेषु देशेषु पर्जन्यः कामवर्षी प्रजायते ।।4.118.८०।।
ईतयः प्रशमं यांति नश्यंति व्याध यस्तथा ।।
पठंति ये त्वगस्त्यर्षेः ख्यानं शृण्वंति चापरे ।। ८१ ।।
ते सर्वे पापनिर्मुक्ताश्चिरं स्थित्वा महीतले ।।
हंसयुक्तविमानेन स्वर्गं यांति नरोत्तम।।८२।।
मर्त्यो यदीच्छति गृहं परमर्द्धियुक्तं भोगशरीरमरुजं पशुपुत्रपुष्टिम्।।
तत्सर्ववल्लभमुनेरुदये महार्घ्यं यच्छेन्महार्घफलवस्त्रधनैः सहान्यैः।। ।। ८३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ऽगस्त्यार्घ्यविधिव्रतवर्णनं नामाष्टादशोत्तरशततमोऽध्यायः ।। ११८ ।।