भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १०९

विकिस्रोतः तः

नक्षत्राख्यव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
उपवासेष्वशक्तस्य तदैव फलमिच्छतः ।।
अनभ्यासेन योगाद्वा किमिष्टं व्रतमुच्यते ।। १ ।।
शिवस्योपरि यस्य स्याद्भक्तिः सूर्यस्य संभवेत् ।।
नक्षत्राख्यं व्रतं तेन कथं कार्यं वदस्व मे ।। २।।
।। श्रीकृष्ण उवाच ।। ।।
उपवासेष्वशक्तानां नक्तं भोजनमिष्यते ।।
अस्मिन्व्रते तदप्यत्र श्रूयतामक्षयं महत् ।। ३ ।।
शिवनक्षत्रपुरुषं शिवभक्तिप्रदायकम् ।।
यस्मिन्नक्षत्रयोगे तु पुराणज्ञाः प्रचक्षते ।। ४ ।।
फाल्गुनस्यामले पक्षे यदा हस्तः प्रजायते ।।
तदा ग्राह्यं व्रतं चैव नक्तेन शिवपूजनम् ।। ५ ।।
शिवा येति च हस्तेन पादौ पूज्यतमौ स्मृतौ ।।
शंकराय नमो गुल्फौ पूज्यौ चित्रासु पांडव ।। ६ ।।
भीमायेति च स्वातीषु पूजयेत्पुरुषर्षभ ।।
ऊरु द्द्वयं विशाखासु त्रिनेत्रायति पूजयेत् ।। ७ ।।
मेढ्रं चैवानुराधासु अनङ्गाङ्गहराय च ।।
कटिं ज्येष्ठासु च तथा सुरज्येष्ठेति चार्चयेत् ।। ।। ८ ।।
दानाख्याय नमो नाभिः पूज्या मूलेन शूलिनः ।।
पूर्वोत्तराषाढयुगे पार्श्वे वै पार्वतीपतिः ।। ९ ।।
श्रवणेन तथा कुक्षी पूज्ये कपालिनेति च ।।
वक्षःस्थलं धनिष्ठासु सद्योजातेति नाम च ।। 4.109.१० ।।
वामेति पूजयेत्पार्थ हृदयं शतभिषासु च ।।
पूर्वोत्तरायुगे बाहू नमः खट्वांगधारिणे ।। ११ ।।
पूज्यं रुद्राय च तथा रेवतीषु करद्वयम् ।।
नखः पूज्योऽश्विनीयोगे नमः खण्डेन्दुधारिणे ।। १२ ।।
भरणीषु ततः पृष्ठं वृषांकाय नमोऽस्तु ते ।।
कृत्तिवासाय च तथा कृत्तिकासु कृकाटिकाम् ।। १३ ।।
वाक्पूज्या रोहिणीयोगे नमो वाचस्पतेति च ।।
मृगोत्तमांगे दशनान्भैरवायेति वै नमः ।। १४ ।।
आर्द्रासु पूज्यावधरौ स्थाणवेति युधिष्ठिर ।।
नासा पुनर्वसौ पूज्या पूषदंतविनाशिने ।। ।। १५ ।।
पुष्ये नेत्रत्रयं पूज्यं नमस्ते सर्वदर्शिने ।।
आश्लेषायां ललाटं च त्र्यम्बकाय नमोनमः ।। १६ ।।
मघासु च जटाजूटं पूजयेदंधकारये ।।
पूर्वाफाल्गुनिकायुग्मे श्रवणे सोमधारिणे ।। १७ ।।
नमोऽस्तु पाशांकुशपद्मशूलकपालसर्पेन्दुधनुर्द्धराय ।।
गजासुरानंगधुरांधकादिविनाशमूलाय नमः शिवाय ।। १८ ।।
शिरः सम्पूजयेद्दद्यात्ततो धूपविलेपनम् ।।
ततस्तु रात्रौ भोक्तव्यं तैलक्षारविवर्जितम् ।। १९ ।।
शालितण्डुलकप्रस्थं घृतपात्रेण संयुतम् ।।
दद्यात्सर्वेषु नक्तेषु ब्राह्मणाय नृपोत्तम ।। 4.109.२० ।।
शक्त्यभावे न दोषः स्यादधिके चाधिकं फलम् ।।
नक्षत्रयुगले प्राप्ते नक्तयुग्मं समाचरेत् ।। २१ ।।
सूतकाशौचदोषे तु पुनरन्यदुपोषयेत् ।।
एवं क्रमेण संप्राप्ते पारणे पांडवादिके ।। २२ ।।
ब्राह्मणान्भोजयेद्भक्त्या गुडक्षीर घृतादिभिः।।
कांचनं कारयेद्देवमुमया सह शंकरम् ।। २३ ।।
शय्यां सुलक्षणां कृत्वा विरुद्धग्रंथिवर्जिताम् ।।
सोपधानकविश्रामां स्वास्तरावरणां शुभाम् ।। २४ ।।
भाजनोपानहच्छत्रचामरासनदर्पणैः ।।
भूषणैरपि संयुक्तां फलवस्त्रानुलेपनैः ।। २५ ।।
तस्यां निधाय तं देवमलंकृत्य गुणान्वितम् ।।
कपिलां वस्त्रसंवीतां शुचिशीलां पयस्विनीम् ।। २६ ।।
सुवर्णशृंगीं रौप्यखुरां सवत्सां कांस्यदोहनाम् ।।
दद्यान्मंत्रेण पूर्वाह्ने न कालमभिलंघयेत् ।। २७ ।।
यथा न देवशयनं तव पर्वतजातया ।।
शून्यं वृत्त्याथ संतत्या तथा मे संतु सिद्धयः ।। २८ ।।
यथा देव न श्रेयोऽर्थस्त्वदन्यो विद्यते क्वचित् ।।
तथा मामुद्धराशेषदुःखसंसारसागरात् ।। २९ ।।
ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् ।।
शय्यागवादितत्सर्वं द्विजस्य भवनं नयेत् ।। 4.109.३० ।।
नैतद्विशीलाय न दांभिकाय कुतर्कदुष्टाय विनिंदकाय ।।
प्रकाशनीयं व्रतमिन्दुमौलेर्यश्चापि लोभोपहतांतरात्मा ।। ३१ ।।
भक्ताय दांताय गुणान्विताय प्रदेयमेतच्छिवभक्तियुक्तैः ।।
इदं महापातककृन्नराणामप्यक्षयं वेदविदो वदंति ।। ३२ ।।
या वाथ नारी कुरुतेऽतिभक्त्या भर्तारमाश्रित्य शुभं गुरुं वा ।।
न बंधुपुत्रैर्न धनैर्वियोगमाप्नोति दुःखं न सुहृत्समुत्थम् ।। ३३ ।।
इदं वशिष्ठेन पुराऽर्जुनेन कृतं कुबेरेण पुरंदरेण ।।
यत्कीर्तनादप्यखिलान्यघानि विघ्नं समायांति न संशयोत्र ।। ३४ ।।
इति पठति शृणोति वा य इत्थं शिवपुरुषं पुरुहूतवल्लभः स्यात् ।।
अपि नरकगतान्पितॄनशेषाञ्च्छिवभवनं नयतीह यः करोति ।। ३५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शिवनक्षत्रपुरुषव्रतवर्णनं नाम नवोत्तरशततमोऽध्यायः ।। १०९ ।।