भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १०८

विकिस्रोतः तः

नक्षत्रपुरुषव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
सुरूपता मनुष्याणां स्त्रीणां च यदुसत्तम ।।
कर्मणा जायते केन तन्ममाख्यातुमर्हसि ।। १ ।।
सुरूपाणां सुगात्राणां सुवेषाणां तथैव च ।।
न्यूनं तथाधिकं चापि यथा नाङ्गं प्रजायते ।।२।।
समस्तैः शोभनैरंगैर्नराः केचिद्यदूत्तम ।।
काणाः कुब्जांश्च जायंते त्रुटितश्रवणास्तथा ।।३।।
नराणां योषितां चैव समस्ताङ्गः सुरूपता ।।
कर्मणा येन भवति तत्पूर्वं कथयामल ।। ४ ।।
लावण्यगतिवाक्यानि सति रूपे महामते ।।
कुर्वंत्यभ्यधिकां शोभां समस्ताः परमा गुणाः ।। ५ ।।
वाक्यलावण्यसंस्कारविलासललिता गतिः ।।
विडंबना कुरूपाणां केवला सा हि जायते ।। ६ ।।
रूपकारणभूताय कर्मणा प्रयतो भवेत् ।।
तस्मात्तन्मे समाचक्ष्व कर्म यच्चारु रूपदम् ।।७।।
।। श्रीकृष्ण उवाच ।। ।।
सम्यक्पृष्टं त्वया हीदमुपवासाश्रितं नृप ।।
कथयामि यथाप्रोक्तं वरिष्ठेन महात्मना ।। ८ ।।
वशिष्ठमृषिमासीनं सप्तर्षिप्रवरं द्विजम् ।।
पप्रच्छारुन्धती पृष्टा यदेतद्भवता वयम् ।।९।।
तस्यास्तु परिपृच्छन्त्या जगाद मुनिसत्तमः ।।
यत्तच्छृणुष्व कौंतेय ममेदं वदतोऽखिलम् ।। 4.108.१० ।।
।। वशिष्ठ उवाच ।। ।।
श्रूयतां यदहं पृष्टस्त्वयैतद्वरवर्णिनि ।।
सुरूपता नृणां येन योषितां चोपजायते ।। ११ ।।
अनभ्यर्च्य तु गोविंदमनाराध्य च केशवम् ।।
रूपादिका गुणाः केन प्राप्यंतेऽन्येन कर्मणा ।। १२ ।।
तस्मादाराधनीयोऽग्रे विष्णुरेव यशस्विनि ।।
पारत्र्यं प्राप्तुकामेन रूपसंपत्सुतादिकम् ।। १३ ।।
यस्तु वाञ्छति धर्मज्ञे रूपं सर्वांगसुन्दरम् ।।
नक्षत्रपुरुषं भद्रे जितक्रोधो जितेंद्रियः ।। १४ ।।
सुस्नातः प्रयताहारः संपूजयति योऽच्युतम् ।।
भक्त्या योषिन्नरो वापि सुरूपांगः प्रजायते ।। १५ ।।
योषिता हि परं रूपमिच्छन्त्या जगतः पतिः ।।
स एवाराधनीयोऽग्रे नक्षत्रांगो जनार्दनः ।। १६ ।।
।। अरुन्धत्युवाच ।। ।।
नक्षत्ररूपी भगवान्पूज्यते पुरुषोत्तमः ।।
मुने येन विधानेन तन्ममाख्यातुमर्हसि ।। १७ ।।
।। वशिष्ठ उवाच ।। ।।
चैत्रमासात्समारभ्य विष्णोः पादाभिपूजनम् ।।
यथा कुर्वीत रूपार्थं तन्निशामय तत्त्वतः ।। १८ ।।
 नक्षत्रमेकमेकं वै स्नातः सम्यगुपोषितः ।।
नक्षत्रपुरुषस्यांगं पूजयेच्च विचक्षणः ।। १९ ।।
मूले पादौ तथा जंघे रोहिण्यामर्चयेच्छुभे ।।
जानुनी चाश्विनीयोगे आषाढे चोरुसंज्ञिते ।। 4.108.२० ।।
फाल्गुनीद्वितये गुह्यं कृत्तिकासु तथा कटिम् ।।
पार्श्वे भाद्रपदा गुल्फे द्वे कुक्षी रेवतीषु च ।। २१ ।।
अनुराधासूरः पृष्ठं धनिष्ठास्वभिपूजयेत् ।।
भुजयुग्मं विशाखासु हस्ते चैव करद्वयम् ।। २२ ।।
पुनर्वसावंगुलीश्च आश्लेषासु तथा नखान् ।।
ज्येष्ठायां पूजयेद्ग्रीवां श्रवणे श्रवणे तथा ।। २३ ।।
पुष्ये मुखं तथा स्वातौ दशनानभिपूजयेत् ।।
आस्यं शतभिषग्योगे मघायोगे च नासिकाम् ।। २४ ।।
मृगोत्तमांगे नयने पूजयेद्भक्तितः शुभे ।।
चित्रायोगे ललाटं च भरणीषु तथा शिरः ।। २५ ।।
संपूजनीया विद्वद्भिरार्द्रायां च शिरोरुहाः ।।
उपोषितो नरो भद्रे स्नानमभ्यंगपूर्वकम् ।। २६ ।।
वर्जनीयं प्रयत्नेन रूपघ्नं तद्विनिर्दिशेत् ।।
पूजयेत्तच्च नक्षत्रं नक्षत्रस्य च दैवतम् ।। २७ ।।
सोमं नक्षत्रराजानं स्वमन्त्रैरर्चयेद्बुधः ।।
प्रतिनक्षत्रयोगे च भोजनीया द्विजोत्तमाः ।। २८ ।।
नक्षत्रज्ञाय विप्राय दानं दद्याच्च शक्तितः ।।
अन्तराये समुत्पन्ने सूतकाशौचकारिते ।। २९ ।।
उपोष्य वाचोप विशेन्नक्षत्रमपरं पुनः ।।
एवं माघावसाने तु व्रतपारः समाप्यते ।। 4.108.३० ।।
समाप्ते तु व्रते दद्याच्छक्त्या सोपस्करान्वितम् ।।
नक्षत्रपुरुषं हैमं पूजये त्तत्र शक्तितः ।। ३१ ।।
ब्राह्मणं ब्राह्मणीं चैव वस्त्रालंकारभूषणैः ।।
शय्यायां तु समासन्नं गन्धमाल्यानुलेपनैः ।। ३२ ।।
सप्तधान्यं यथालाभं गां सवत्सां पयस्विनीम् ।।
छत्रोपानद्युगं चैव घृतपात्रं तथैव च।।३३।।
मंत्रेणानेन विप्राय सुशीलाय निवेदयेत् ।।
यथा न विष्णुभक्तानां वृजिनं जायते क्वचित ।।
तथा सुरूपतारोग्य सुखसंपदिहास्तु मे ।। ३४ ।।
यथा न लक्ष्म्या शयनं तव शून्यं जनार्दन ।।
शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि ।। ३५ ।।
एवं निवेद्य तत्सर्वं प्रणिपत्य क्षमापयेत् ।।
शक्तिहीनस्तु गां दद्याद् घृतपात्रसमन्विताम् ।। ३६ ।।
नक्षत्रपुरुषाख्योऽयं यथावत्कथितस्तव ।।
पापापनोदं कुरुते सम्यक्छ्रद्धावतां सताम् ।। ३७ ।।
अङ्गोपाङ्गानि चैवास्य पादादीनि यशस्विनि ।।
सुरूपाण्यभिजायंते सदा जन्मान्तराणि वे ।। ३८ ।।
गात्राणि चैव भद्राणि शरीरारोग्यमुत्तमम् ।।
संततिं मनसः प्रीतिं रूपं चातीव शोभनम् ।। ३९ ।।
वाङ्माधुर्यं तथा कांतिं यच्चान्यदपि वांछितम् ।।
ददाति नक्षत्रपुमान्पूजितश्च जनार्दनः ।। 4.108.४० ।।
वशिष्ठेन यथाख्यातं सर्वं तत्ते निवेदितम् ।।
नक्षत्रपुरुषं नाम व्रतानामुत्तमोत्तमम् ।। ४१ ।।
हृद्बाहुजानुनयनोरुनितंबभागं दक्षैः प्रकल्प्य सुतनुं पुरुषोत्तमस्य ।।
ये पूजयंति जितकोपमनोविकाराः कौंतेय ते ननु भवंति सुरूपदेहा ।। ४२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नक्षत्रपुरुषव्रतवर्णनं नामाष्टाधिक शततमोऽध्यायः ।। १०८ ।।