भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १०१

विकिस्रोतः तः

युगादितिथिव्रतमाहात्म्यवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
पुनर्मे ब्रूहि देवेश त्वद्भक्त्या भावितात्मनः ।।
कथ्यमानमिहेच्छामि शुभधर्मपदं महत् ।। १ ।।
यत्राण्वपि नरैर्द्दत्तं जप्तं वा सुमहद्भवेत् ।। २ ।। ।।।
।। श्रीकृष्ण उवाच ।। ।।
शृणु पांडव ते वच्मि रहस्यं देवनिर्मितम्।।
यन्मया कस्यचिन्नोक्तं सुप्रियस्यापि भारत ।। ३ ।।
वैशाखमासस्य तु या तृतीया नवम्यसौ कार्तिकशुक्लपक्षे।।
नभस्य मासस्य तु कृष्णपक्षे त्रयोदशीं पञ्चदशीं च माघे ।।४।।
वैशाखस्य तृतीया तु समा कृतयुतेन तु।।
नवमी कार्तिके या तु त्रेतायुगसमागता ।। ५ ।।
त्रयोदशी नभस्ये तु द्वापरेण समागता ।।
माघे पञ्चदशी राजन्कलिकालादिरुच्यते।। ६ ।।
एताश्चतस्रो राजेन्द्र युगानां प्रभवाद्यथा ।।
युगादयश्च कथ्यंते तथैता सर्वसूरिभिः ।। ७ ।।
उपवासस्तपो दानं जपहोमक्रियास्तथा ।।
यद्यत्तु क्रियते किंचित्सर्वंकोटिगुणं भवेत् ।। ८ ।।
वैशाखस्य तृतीयायां श्रीसमेतं जगद्गुरुम् ।।
नारायणं पूजयेथाः पुष्पधूपविलेपनैः ।।
वस्त्रालंकारसंभारैनैवेद्यै र्विविधैस्तथा ।। ९ ।।
ततस्तस्याग्रतो धेनुर्लवणस्याढकेन तु ।।
कार्या कुरुकुलश्रेष्ठ चतुर्भागेण वत्सकः ।। 4.101.१० ।।
अविचर्मोपरि स्थाप्य कल्पयित्वा विधानतः ।।
शास्त्रोक्तक्रमयोगेन ब्राह्मणायोपपादयेत् ।। ११ ।।
श्रीधरः श्रीपतिः श्रीमाञ्छ्रीशः संप्रीयतामिति ।।
अनेन विधिना दत्त्वा धेनुं विप्राय भारत ।।
गोसहस्रं दशगुणं प्राप्नोतीह न संशयः ।। १२ ।।
तथैव कार्तिके मासि नवम्यां नक्तभुङ्नरः ।।
स्नात्वा नदीतडागेषु देवखातेषु वा पुनः ।। १३ ।।
उमासहायं वरदं नीलकंठमथार्चयेत् ।।
पुष्पधूपादिनैवेद्यैरनिंद्यैः शंकरं शिवम् ।। १४ ।।
धेनुं तिलमयीं दद्यात्पुराणो क्तविधानतः ।।
अष्टमूर्तिर्नीलकंठः प्रीयतामिति चिंतयेत् ।। १५ ।।
यदत्र प्राप्यते पुण्यं पार्थ तत्केन वर्ण्यते ।।
दत्त्वा तिलमयीं धेनुं शिवलोकमवाप्नुयात् ।। १६ ।।
त्रयोदशी नभसि या कृष्णमस्यां समर्चयेत् ।।
पितॄन्पायसदानेन मधुना च घृतेन तु ।।
भोजयेद्ब्राह्मणान्भक्त्या वेदवेदाङ्गपारगान्। १७ ।।
पितॄनुद्दिश्य दातव्या सवत्सा कांस्यदोहनी ।।
प्रत्यक्षा गौर्महाराज तरुणी सुपयस्विनी ।। १८ ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।।
प्रीयतां गोप्रदानेन इति दत्त्वा विसर्जयेत् ।। १९ ।।
कृतेनानेन राजेन्द्र यत्पुण्यं प्राप्यते नृभिः ।।
तत्केन वर्णितुं याति वर्षकोटिशतैरपि ।। 4.101.२० ।।
पुत्रान्पौत्रान्प्रपौत्रांश्च धनं च महदीप्सितम् ।।
इह चाप्नोति पुरुषः परत्र च शुभां गतिम् ।। २१ ।।
पञ्चदश्यां च माघस्य पूजयित्वा पितामहम् ।।
गायत्र्या सहितं देवं वेदवेदाङ्गभूषितम् ।। २२ ।।
नवनीतमयीं धेनुं फलैर्नानाविधैर्युताम् ।।
सहिरण्यां सवत्सां च ब्राह्मणाय निवेदयेत् ।।
कीर्तयेत्प्रीयतामत्र पद्मयोनिः पितामहः ।।२३।।
यत्स्वर्गे यच्च पाताले यच्च मर्त्ये सुदुर्लभम् ।।
तदवाप्नोत्यसंदिग्धं पद्मयोनि प्रसादतः ।। २४ ।।
यानि चान्यानि दानानि दत्तानि सुबहून्यपि ।।
युगादिषु महाराज अक्षयानि भवंति हि ।। २५ ।।
अल्पमल्पं हि यः कश्चित्प्रदद्यान्निर्द्धनोपि सन् ।।
तदक्षयं भवेत्सर्वं युगादिषु न संशयः ।। २६ ।।
वित्तानुसारं स्वं ज्ञात्वा वित्तवान्पार्थिवोपि वा ।।
अनुसारेण वित्तस्य असाध्येन समाधिना ।। २७ ।।
भूर्हिरण्यं गृहं वासः शयनान्यासनानि च ।।
छत्रोपानत्सुयुग्मानि प्रदेयानि द्विजातिषु ।। २८ ।।
एवं दत्त्वा यथाशक्त्या भोजयित्वा द्विजानपि ।।
पश्चाद्भुञ्जीत सुमना वाग्यतः स्वजनैः सह ।। २९ ।।
यत्किञ्चिन्मानसं पापं कायिकं वाचिकं तथा ।।
तत्सर्वं नाशमायाति युगादितिथिपूजनात् ।। 4.101.३० ।।
उद्गीयमानो गन्धर्वैः स्तूयमानः सुरासुरैः ।।
रमते चाक्षयं कालं स्वर्गलोके न संशयः ।।३१।।
यद्दीयते किमपि कोटिगुणं तदाहुः स्नानं जपोनियममक्षयमेव सर्वम् ।।
स्यादक्षयासु युगपूर्वतिथीषु राजन्व्यासादयो मुनिवराः समुदाहरंति।।३२।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे युगादितिथिव्रतमाहात्म्यवर्णनं नामैकाधिकशततमोऽध्यायः ।। १०१ ।।