भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १००

विकिस्रोतः तः

वैशाखीकार्त्तिकीमाघीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
संवत्सरे च याः काश्चित्तिथयः पुण्यलक्षणाः ।।
ता मे वद यदुश्रेष्ठ स्नाने दाने महाफलाः ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
वैशाखी कार्तिकी माघी तिथयोऽतीव पूजिताः ।।
स्नानदानविहीनैस्ता न नेयाः पांडुनन्दन ।। २ ।।
तीर्थस्नानं तदा शस्तं दानं वित्तानुरूपतः ।।
वैशाख्यां पांडवश्रेष्ठ श्रेष्ठा द्योतनिका मता ।। ३ ।।
कार्त्तिक्यां पुष्करारण्यं माघ्यां वाराणसी स्मृता ।।
स्नानेनोदकदानेन तारयत्यपि दुष्कृतीन् ।।४।।
कुंभान्स्वछांभसः पूर्णान्सहिरण्यान्नसंयुतान्।।
वैशाख्यां ब्राह्मणो दत्त्वा न शोचति कृते व्रते ।। ५ ।।
मधुरान्नरसैः पूर्णान्भाजनान्कनकोज्ज्वलान् ।।
गोभूहिरण्यवासांसि विधिवत्प्रतिपादयेत् ।। ।। ६ ।।
माघ्यां मघासु च तथा संतर्प्य पितृदेवताः ।।
तिलपात्राणि देयानि तिलांश्च पललौदनम् ।। ७ ।।
कार्पासदानमत्रैव तिलदानं च शस्यते ।।
कंबलाजिनरत्नानि मोचकौ पापमोचकौ ।।८।।
उपानद्दानमत्रैव कथितं सर्वकामदम् ।।
यत्र वा तत्र वा स्नानं दानं वित्तानुरूपतः ।।९।।
कलिकालोद्भवं सर्वं शस्यते पांडुनन्दन ।।
कार्तिक्यां तु वृषोत्सर्गो विवाहः पुण्यलक्षणः ।।
कार्यं कुरुकुलश्रेष्ठ हरेर्नीराजनं तथा ।। 4.100.१० ।।
गजाश्वरथदानं च घृतधेन्वादयस्तथा ।।
प्रदेयाः पुण्यकृद्भिश्च तास्ताः संकल्प्य देवताः ।। ११ ।।
फलानि यानि विद्यंते सुगन्धिमधुराणि च ।।
जातीफलं च कंकोलं लवंगं लवलीफलम् ।। १२ ।।
खर्जूरीं नालिकेरांश्च कदल्याश्च फलानि च ।।
दाडिमान्मातुलुंगांश्च कर्कोटांस्त्रपुसांस्तथा ।। ।। १३ ।।
वृंताकान्कारवेल्लांश्च बिंबान्कूष्मांडकर्बुरान् ।।
अप्रदानेन येषां तु तिथयो यांति भारत ।।
ते व्याधिता दरिद्राश्च जायंते भुवि मानवाः ।। ।। १४ ।।
न केवलं ब्राह्मणानां दानं सर्वस्य शस्यते ।।
भगिनीभागिनेयानां मातुलानां पितृष्वसुः ।।
दरिद्राणां च बंधूनां दानं कोटिगुणोत्त रम् ।। १५ ।।
मित्रं कुलीनश्चापन्नो वधुर्दारिद्र्यदुःखितः ।।
आशयाभ्यागतो दूरात्सोतिथिः स्वर्गसंक्रमः ।।१६।।
वनं प्रस्थापिते रामे ससीते सह लक्ष्मणे ।।
मातामहकुलादेत्य विशुद्धेनांतरात्मना ।।
सा सर्वेः श्रावितानेकैः कोशल्या भरतेन वै ।। १७ ।।
यदा न प्रत्ययं याति कथंचित्कोशलात्मजा ।।
तदा विशुद्धभावेन तिथयः श्राविताः पुनः ।। १८ ।।
वैशाखी कार्तिकी माघी तिथयोमरपूजिताः ।।
अप्रदानवतो यांति यस्यार्य्योनुमते गतः ।। १९ ।।
एतच्छ्रुत्वा तु कौशल्या सहसा प्रत्ययं गता ।।
अंकमानीय भरतं सांत्वयामास दुःखितम् ।। 4.100.२० ।।
एतत्तिथीनां माहात्म्यमाख्यातं बहुविस्तरम् ।।
भूयस्तु किं प्रवक्ष्यामि तव राजन्महामते ।। २१ ।।
वैशाखकार्तिकमघासहिताथ माघे या पूर्णिमा भवति पूर्णशशांकचिह्ना ।।
तस्यां जलान्नकनकांबरमातपत्रं दत्त्वा प्रयाति पुरुषः पुरुहूतलोकम् ।। २२ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वैशाखीकार्तिकीमाघीव्रतवर्णनं नाम शततमोऽध्यायः ।। १००।।