भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०९५

विकिस्रोतः तः

श्रवणिकाव्रतम्

।। युधिष्ठिर उवाच ।। ।।
लोके प्रसिद्धाः श्रूयंते श्रावण्यो नाम देवताः ।।
एताः काः किं च कुर्वंति धर्मं चासां ब्रवीहि मे ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
विद्यंते देवताः पुण्याः श्रावण्यो नाम पांडव ।।
ब्रह्मणा प्रथमं सृष्टा नियोगश्च जने कृतः ।। २ ।।
यो यद्वदति लोकेस्मिञ्छुभं वाप्यथ वाऽशुभम् ।।
श्रावयंति हि तच्छीघ्रं ब्राह्मण्यः कर्मगोचरम् ।।३।।
जातास्त्रिलोके पूज्यास्तु नियमेन प्रजापते ।।
दूराच्छ्रवणविज्ञानं दूराद्दर्शनगोचरम् ।।४।।
तासामस्तीह सा शक्तिरचिन्त्या तर्कहेतुभिः ।।
नरैस्तुष्टैश्च यत्प्रोक्तं कार्याकार्यस्य कारणात् ।।५।।
तच्छृण्वंति यतः पार्थ नैका श्रावणिका मताः ।।
यथा देवा यथा दैत्या यथा विद्याधरा नराः।।६।।
यथा हि सिद्धगंधर्वा नागाः किंपुरुषाः खगाः।।
राक्षसाश्च पिशाचाश्च देवानामष्टयोनयः।।
तथैताः पुण्यनामानो वंद्याः श्रावणिकाः स्मृताः।।७।।
 ता समुद्दिश्य कर्तव्यस्तं नारीनरैरिह ।।
किं तु तासां महोग्रं तु व्रतं संयमनं तदा ।।८।।
आघ्राय धूपं पक्वान्नं जलं चागन्ध मेव च ।।
दातव्या पुनरन्यासां नारीणां भोज्यपारणा ।।९।।
अदत्त्वा यदि मृत्युः स्यादंतरालेपि पांडव ।।
तदा लग्नग्रहैर्ग्रस्ता लग्ना ह्युपरिकारटम् ।।
सफेनिलैर्मुखै रौद्रैर्भ्रियंते नीचदुःखिताः ।। 4.95.१० ।।
श्रूयंते हि पुरा पार्थ पृथिव्यां नहुषो नृपः ।।
तस्य भार्या महादेवी जयश्रीर्नाम भारत ।। ११ ।।
प्रत्यक्षरूपसंपन्ना दर्शनीयतरा शुभा ।।
पीवरोरुस्तना श्यामा मृदुकुञ्चितमूर्द्धजा ।। १२ ।।
शब्दगद्गदसंभाषा मत्तमातंगगामिनी ।।
यथारूपा तथा शीला सती चेष्टा महीतले ।। १३ ।।
सा कदाचिद्गता स्नातुं गंगायां चाश्रमे मुनेः ।।
वशिष्ठस्य ददर्शाथ सतीं भार्यामरुंधतीम् ।। १४ ।।
भोजयंती मुनीनां तु पत्नीर्नानान्नभोजनैः ।।
तया च प्रणिपत्याथ पृष्टा देव्या महासती ।। १५ ।।
पूज्यं भगवति ब्रूहि किमेतद्व्रतमुच्यते ।। १६ ।। ।।
।। अरुन्धत्युवाच ।। ।।
जयश्रिये शृणुष्व त्वं नाम्ना श्रावणिकाव्रतम्।।
एतद्भर्त्रा समाख्यातं वशिष्ठेन महर्षिणा।।१७।।
गूढं बह्मर्षिसर्वस्वं सुपतिव्रतकं शुभम् ।।
गच्छ वा तिष्ठ वा राज्ञि तवातिध्यं करोम्यहम्।।१८।।
एवमुक्ता जयश्रीस्तु भोज्ये तस्मिन्यदृच्छया ।।
बुभुजे सापि तत्रैव अरुंधत्या कृता दरा ।। १९ ।।
भुक्त्वाचम्य जगामाथ स्वपुरं परमेश्वरम् ।।
कालेन विस्मृतं तस्यास्तद्व्रतं तस्य भोजनम् ।। 4.95.२० ।।
ततस्तु समये पूर्णे म्रियमाणा महासती ।।
जयश्रीर्घर्घरं गंतुं कुर्वाणा कंठगद्गदम् ।। २१ ।।
फेनं लालाविलाद्वक्त्रादुद्गिरंती मुहुर्मुहुः ।।
स्थिता पंचदशाहानि बीभत्सा दारुणानना ।। २२ ।।
ततः षोडशके प्राप्ते दिने स्वयमरुंधती ।।
प्रविश्याभ्यंतरं पूर्णं तां राज्ञीमवलोक्य च ।।
नहुषाय समाचख्यौ यदुक्तं श्रावणी व्रते ।। २३ ।।
तच्छुत्वा नहुषो राजा द्रुतं भोज्यं प्रचक्रमे ।।
यथोक्तं तदरुंधत्या यच्च यावदभीप्सितम् ।। २४ ।।
 दत्वा च करकानष्टौ तामुद्दिश्य जयश्रियम् ।।
क्षणाज्जगाम पञ्चत्वं करकाणां प्रदानतः ।। २५ ।।
जगाम शक्रलोकं सा विमानेनार्कवर्चसा ।।
दोधूयमाना चमरैः स्तूयमाना सुरा सुरैः ।। २६ ।।
।। श्रीकृष्ण उवाच ।। ।।
मार्गशीर्षादिमासेषु द्वादशस्वपि पांडव ।।
द्रव्यप्राप्तिश्च भक्तिश्च दानकाले प्रशस्यते ।। २७ ।।
भुक्त्वा यज्ञे चतुर्दश्यामष्टम्यां वा युधिष्ठिर ।।
व्रती स्नात्वा तु पूर्वाह्णे नद्यादौ विमले जले ।। २८ ।।
आमंत्रयेद्दशैकैका नारीर्गौरीस्वरूपिणीः ।।
यताचाराः सुवेषाश्च ब्राह्मणीर्वा स्वगोत्रजाः ।। २९ ।।
द्वादश ब्राह्मणांस्तत्र वेदवेदांगपारगान् ।।
मंत्रज्ञानितिहासज्ञानुपशांताञ्जितेन्द्रियान् ।। 4.95.३० ।।
सर्वं दद्याद्विधानेन पादक्षालनपूर्वकम् ।।
चंदनेन सुगन्धेन पुष्पधूपादिना तथा ।। ३१ ।।
ग्रीवासूत्रकसिंदूरकुंकुमेन च भूषयेत् ।।
तासामग्रे प्रदातव्या वर्द्धन्यो द्वादशैव तु ।। ३२ ।।
अच्छिद्रा जलपूर्णास्तु सुवृत्ताः सूत्रवेष्टिताः ।।
सोहालकादिभिश्च्छन्नाः पुष्पमालाविभूषिताः ।। ३३ ।।
चंदनेन समालब्धाः सहिरण्याः पृथक्पृथक् ।।
तन्मध्ये वर्द्धनीं चैकां स्वके शीर्षे निवेशयेत् ।। ३४ ।।
स्थित्वा मण्डलके मध्ये यजमानः स्वयं तदा ।।
यद्बाल्ये यच्च कौमारे वार्द्धके वापि यत्कृतम् ।।
तत्सर्वं नाशमायातु पितृदेवर्षिणां नृणाम् ।। ३५ ।।
इमा मे समयं स्वर्णं तारयस्व भवार्णवात् ।।
अद्याहं गन्तुमिच्छामि विष्णोः पदमनुत्तमम् ।।
एवमस्त्विति ता ब्रूयुः स्त्रियः सर्वा युधिष्ठिर ।। ३६ ।।
ततो ब्राह्मणमाहूय यजमान इदं वदेत् ।।
ब्रूहि ब्राह्मण यन्मे त्वमघं येन क्षयं व्रजेत् ।। ३७ ।।
उत्तीर्य श्रावणं मासं समुत्तारय सांप्रतम् ।।
उत्तारयेत मंत्रेण ब्राह्मणो वर्धनी च ताम् ।। ३८ ।।
उपोष्य शिरसो देव्याः समुत्तीर्य रुहद्रुमान् ।।
कटुकं निंबवृक्षं वा ततो मधुकमारुह ।।
ततो गच्छ महादेवं श्रवणे श्रवणोत्तमे ।। ३९ ।। इति वर्धनिकोत्तारणमन्त्रः ।।
एवं ताः समयं प्रोच्य दत्त्वाशीर्वचनानि च ।।4.95.४०।।
तां वर्द्धनिकामेकान्ते विप्राय प्रतिपादयेत् ।।
गृहीत्वा करकान्नार्य्यो व्रजेयुः स्वेषु वेश्मसु ।। ४१ ।।
यजमानोऽपि यातासु यथेष्टं काममाचरेत् ।।
एवमाचरते पार्थ श्रावणीव्रत मादरात् ।।४२।।
तस्य काले तु संप्राप्ते सुखं मृत्युः प्रजायते ।।
निर्व्याधिर्नीरुजो भोगी स्थित्वास्थित्वा शतं सुखम् ।। ४३ ।।
पुत्रपौत्रसमृद्ध्यादौ भुक्त्वा मर्त्यसुखानि च ।।
रुद्रलोकमवाप्नोति सोमलोकं स गच्छति ।। ४४ ।।
स्त्रीणां तुल्यं स हीनोऽपि व्रती व्रतफलं व्रजेत् ।।
गौरीभोज्येषु दत्तेषु एकादशसु यत्फलम् ।। ४५ ।।
तदेकेनापि लभते पार्थ श्रावणिकाव्रते ।।
भक्त्या गच्छंति ते लोकान्विहृत्य सुखमादरात् ।। ४६ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे श्रवणिकाव्रतं नाम पञ्चनवतितमोऽध्यायः ।। ९५ ।।