भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०८७

विकिस्रोतः तः

अबाधकव्रतवर्णनम्

।। युधिष्ठिर उवाच: ।। ।।
कांतारवनदुर्गेषु सुप्रसन्नाटवीषु च ।।
 समुद्रतरणे दाने संग्रामे तस्करार्दने ।। १ ।।
कां देवतां स्मरेत्कृष्ण परित्राणकरीमिह ।।
कथं च देवः पुरुषः परित्राणं स्मृतो जनैः ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
सर्वमंगलमांगल्यां दुर्गां भगवतीमिमाम् ।।
नाप्नोति दुःखं पुरुषः संस्मरन्सर्वमङ्गलाम् ।।३।।
अलक्ष्यां लक्ष्यभूतानां संस्मरन्सर्वमंगलाम् ।।४
भयं समवाप्नोति पुरुषः पार्थ कुत्रचित् ।। ४ ।।
यदा तां प्रतिजिज्ञासुरवंत्यामहमागतः ।।
पुरा संदीपनिः पार्थ बलेन सह भारत ।। ५ ।।
प्राप्तविद्येन च मया प्रतिज्ञातास्य दक्षिणा ।।
दिव्यं स्तवं विदित्वा मे तेनाहं याचितः प्रभो ।। ६ ।।
प्रभासतीर्थे पुत्रो मे गतः केनाप्यसौ हतः ।।
तमानय महाबाहो सत्यं कुरु वचो मम ।। ७ ।।
उपाध्यायस्य वचनाद्वैवस्वतपुरे मया ।।
प्राप्तः संदीपनेः पुत्रः समानीतः क्षणादसौ ।। ८ ।।
दक्षिणां तामुदाहृत्य प्रस्थितौ पुनरागतौ ।।
स्थानमेतत्स्वपादांकं कृत्वावां गृहमागतौ ।।९।।
ततःप्रभृति पुत्रार्थाः पूजयंति जनाः सदा ।।
मां चैव बलभद्रं च मध्यस्थां सर्वमंगलाम् ।। 4.87.१० ।।
वामे नारायणो हंस एवमेव च के भवेत् ।।
अबाधकं योर्चयते तृतीयं कुंतिनदन ।। ११ ।।
त्रयोदश्यां सिते पक्षे मासिमासि यतव्रतः ।।
नक्तेनैवोपवासेन एकभक्तेन वा पुनः ।। १२ ।।
गन्धपुष्पैश्च मधुभिः सीधुभिश्च सुरासवैः ।।
मृन्मयीं कांचनीं वापि कृत्वा प्रतिकृतिं तु यः ।। १३ ।।
यक्षगन्धबलिक्षेपैः पललौदनसंसृजैः ।।
योऽभ्भ्यर्चयति राजेन्द्र सर्वपापैः प्रमुच्यते ।। १४ ।।
भर्तृसहिता स्वर्गलोके महीयते ।। १५ ।।
अंबांबिके द्विदशमेऽह्नि सिते सदैव यः पूजयेत्कुसुममांससुरोपहारैः ।।
नश्यंति तस्य भवनेष्वतिभीषणानि चौराग्निराजनितानि भयानि सद्यः ।। १६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अबाधकव्रतवर्णनं नाम सप्ताशीतमोऽध्यायः।।८७ ।।