भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०८४

विकिस्रोतः तः

विशोकद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
किमभीष्टवियोगशोकसंघाल्लघु इह समुपोषतां व्रतं वा।।
विभवोद्भवकारि भूतलेऽस्मिन्भवति विभो भयसूदनं च पुंसाम् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्ल्लभं महत्त्वात् ।।
तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरदानवेषु गुह्यम् ।।२।।
पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम् ।।
दशम्यां लघुभुग्विद्वानारभेन्नियमेन तु ।। ३ ।।
उदङ्मुखः प्राङ्मुखो वा दंतधावनपूर्वकम् ।।
एकादश्यां निराहारः सम्यगभ्यर्च्य केशवम् ।। ४ ।।
विधिवत्त्वां समभ्यर्च्य भोक्ष्यामि अपरेऽहनि ।।
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः ।। ५ ।।
स्नानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु ।।
शुक्लमाल्यांबरस्तद्वत्पूजयेच्छ्रीशमुत्पलैः ।। ६ ।।
विशोकाय नमः पादौ जंघे च वरदाय वै ।।
श्रीशाय जानुनी तद्वदूरू च जलशायिने ।। ७ ।।
कंदर्पाय नमो गुह्ये माधवाय नमः कटिम् ।।
दामोदरायेत्युदरं पार्श्वे च विपुलाय वै ।। ८ ।।
नाभिं च पद्मनाभाय हृदयं मन्मथाय वै ।।
श्रीधराय विभोर्वक्षः करौ मधुभिदे नमः ।। ९ ।।
चक्रिणे नाम बाहुं च दक्षिणं गदिने नमः ।।
वैकुण्ठाय नमः कण्ठमास्यं यज्ञमुखाय वै ।। 4.84.१० ।।
नासामशोकनिधये वासुदेवाय चाक्षिणी ।।
ललाटं वामनायेति किरीटं विश्वरूपिणे ।। ११ ।।
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत् ।।
एवं संपूज्य गोविंदं फलमाल्यानुलेपनैः ।। १२ ।।
ततस्तस्याग्रतो भव्यं स्थंडिलं कारयेन्मृदा ।।
चतुरस्रं समंताच्चारत्निमात्रमुदग्भवम् ।। १३ ।।
नदीवालुकया पूर्णं लक्ष्म्याकृतिं कृती न्यसेत् ।।
स्थंडिले सूर्यमारोप्य लक्ष्मीमित्यर्चयेद्बुधः ।। १४ ।।
नमो देव्यै नमः शांत्यै नमो लक्ष्म्यै नमः श्रिये ।।
नमः पुष्ट्यै नमस्तुष्ट्यै नमो दृष्ट्यै नमोनमः ।। १५ ।।
विशोका दुःखनाशाय विशोका वरदास्तु मे ।।
विशोका वास्तु संतत्यै विशोका सर्वसिद्धये ।।१६।।
ततः शुक्लांबरधरो शूर्पं संवेष्ट्य पूजयेत् ।।
भक्ष्यैर्नानाविधैस्तद्वत्सुवर्णकमलेन च ।। १७ ।।
रजनीषु च सर्वासु पिबेद्दर्भोदकं व्रती ।।
ततस्तु नृत्यगीतादि कारयेत्सर्वरात्रकम् ।। १८ ।।
यामत्रये व्यतीते तु सुप्त्वा स्वस्थोपमानसः ।।
अभिगम्य च विप्राणां मिथुनानि सदार्चयेत् ।। १९ ।।
शक्तितस्त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः ।।
शयनास्थानि पूज्यानि नमोऽस्तु जलशायिने ।। 4.84.२० ।।
ततस्तु गीतवाद्याद्यै रात्रौ जागरणे कृते ।।
प्रभाते विमले स्नानं कृत्वा दांपत्यमर्चयेत् ।। २१ ।।
भोजनं च यथाशक्त्या वित्तशाठ्यविवर्जितः ।।
भुक्त्वा श्रुत्वा पुराणानि तद्दिनं त्वतिवाहयेत् ।। २२ ।।
अनेन विधिना सर्वं मासिमासि समाचरेत् ।।
व्रतांते शयनं दद्याद्गुडधेनुसमन्वितम् ।।
सोपधानकविश्राममास्तरावरणं शुभम् ।। २३ ।।
यथा न लक्ष्मीर्देवेश त्वां परित्यज्य गच्छति ।।
तथा कुरु यथायोग्यमशोकं चास्तु मे सदा ।।२४।।
यथा देवेन रहिता न लक्ष्यीर्जायते क्वचित्।।
तथा विशोकता मेऽस्तु भक्ति रम्या च केशवे ।। ।। २५ ।।
मंत्रेणानेन ध्यात्वा तु गुडधेनुसमन्वितम् ।।
शूर्पं च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता ।। २६ ।।
उत्पातं करवीरं च बाणमम्लान कुंडलम् ।।
केसरं सिंदुवारं च मल्लिकागंधपाटलम् ।।
कादंबैः कुंकुमैर्जात्या तथान्यैरपि पूजयेत् ।। २७ ।।
।। युधिष्ठिर उवाच ।। ।।
गुडधेनुविधानं मे त्वमाचक्ष्व जगत्पते ।।
किंरूपा केन मंत्रेण दातव्या तदिहोच्यताम् ।।२८।।
।। श्रीकृष्ण उवाच ।। ।।
गुडधेनुविधानं च यद्रूमिह यत्फलम् ।।
तदिदानीं प्रवक्ष्यामि सर्वपापप्रणाशनम् ।। २९ ।।
कृष्णाजिनं चतुर्हस्तं प्रागेवं विन्यसेद्भुवि ।।
गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः ।। ।। 4.84.३० ।।
लब्धेन कांचनं तद्वद्वत्सं च परिकल्पयेत् ।।
प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सिकाम् ।। ३१ ।।
उत्तमा गुडधेनुः स्यात्सदा भार चतुष्टया ।।
वत्सं भारेण कुर्वीत द्वाभ्यां वै मध्यमा स्मृता ।। ३२.।।
अर्द्धभारेण वत्सः स्यात्कनिष्ठा भारकेण तु ।।
चतुर्थांशेन वत्सः स्याद्गृहवित्ता नुसारतः ।। ३३ ।।
धेनुवत्सौ कृतावेतौ सितसूक्ष्मांबरावृतौ ।।
शुक्तिकर्णाविक्षुपादौ शुक्तिमुक्ताफलेक्षणौ ।। ३४ ।।
सितसूत्रशिरालौ तु सितकंबल कंबलौ ।।
ताम्रगल्लकपृष्टौ तौ सितचामररोमकौ ।। ३५ ।।
विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ ।।
क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ।। ।।३६।।
सुवर्णशृंगाभरणौ राजतखुरसंयुतौ ।।
नानाफलसमायुक्तौ घ्राणगंधकरंडकौ ।।
इत्येवं रचयित्वा तु धूपदीपैरथार्चयेत् ।। ३७ ।।
या लक्ष्मीः सर्वभूतानां या च देवे व्यवस्थिता ।।
धेनुरूपेण सा देवी मम पापं व्यपोहतु ।। ३८ ।।
विष्णोर्वक्षसि या लक्ष्मीः स्वाहायां च विभावसौ ।।
चंद्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये ।। ३९ ।।
चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च ।।
या लक्ष्मीर्लोकपालानां सा धेनुर्वरदास्तु मे ।। ।। 4.84.४० ।।
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां पुनः ।।
सर्वपापहरे धेनो तस्माद्भूतिं प्रयच्छ मे ।। ४१ ।।
एवमामंत्र्य तां धेनुं ब्राह्मणाय निवे दयेत् ।।
विधानमेतद्धेनूनां सर्वासामिह पठ्यते ।। ४२ ।।
यास्तु पापविनाशिन्यः श्रूयते दश धेनवः ।।
तासां स्वरूपं वक्ष्यामि नामानि च नरा धिप ।। ४३ ।।
प्रथमा गुडधेनुः स्याद् घृतधेनुरथापरा ।।
तिलधेनुस्तृतीया स्याच्चतुर्थी मधुधेनुका ।। ४४ ।।
जलधेनुः पंचमी तु षष्ठी तु क्षीरसंभवा ।।
सप्तमी शर्कराधेनुर्दधिधेनुरथाष्टमी ।।
रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः ।। ४५ ।।
कुंभा स्युर्दशधेनूनामितरासां तु राशयः ।।
सुवर्णधेनुमप्यत्र केचिदिच्छंति मानवाः ।। ४६ ।।
नवनीतेन रत्नैश्च तथाप्यन्ये महर्षयः ।।
एतदेव विधानं स्यात्त एवोपस्कराः स्मृताः ।। ७ ।।
मंत्रावाहनसंयुक्तां सदा पर्वणिपर्वणि ।।
यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदा ।। ४८ ।।
गुडधेनुप्रसंगेन सर्वास्तव मयोदिताः ।।
अशेषयज्ञ फलदाः सर्वपापहराः शुभाः ।। ४९ ।।
व्रतानामुत्तमं यत्स्याद्विशोकद्वादशीव्रतम् ।।
तदंगत्वेन चैवैषा गुडधेनुः प्रशस्यते ।। 4.84.५० ।।
अयने विषुवे पुण्ये व्यतीपातेऽथ वा पुनः ।।
गुडधेन्वादयो देया उपरागादिपर्वसु ।। ५१ ।।
विशोकद्वादशी चैषा सर्वपापहरा शुभा ।।
यामुपोष्य नरो याति तद्विष्णोः परमं पदम् ।। ५२ ।।
इह लोके तु सौभाग्यमायुरारोग्यमेव च ।।
वैष्णवं पदमाप्नोति मरणे सद्गतिर्भवेत् ।। ५३ ।।
भवार्बुदसहस्राणि दश चाष्टौ च धर्मवित् ।।
न शोकदुःखदौर्गत्यं तस्य संजायते नृप ।। ५४ ।।
नारी वा कुरुते या तु विशोकद्वादशीमि माम् ।।
नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयात् ।। ५५ ।।
इति पठति य इत्थं यः शृणोतीह सम्यङ् मधुपुरनरकारेरर्चनं यश्च पश्येत् ।।
मतिमपि च जनानां यो ददातीन्द्रलोके वसति स विबुधाद्यैः पूज्यमानः सदैव ।। ५६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विशोकद्वादशीव्रतं नाम चतुरशीतितमोऽध्यायः ।। ८४ ।।