भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०७८

विकिस्रोतः तः

गोविन्दद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
तथान्यामपि ते वच्मि गोविंद द्वादशीं शृणु ।।
तस्याः सम्यगनुष्ठानात्प्राप्नोत्यभिमतं फलम् ।। १ ।।
पौषे मासे सिते पक्षे द्वादश्यां समुपोषितः ।।
सम्यक्संपूज्य गोविन्दं नाम्ना देवमधोक्षजम् ।। २ ।।
धूपपुष्पोपचारैश्च नैवेद्यैश्च समाहितः ।।
गोविंदेति जपेन्नाम पुनस्तद्गतमानसः ।। ३ ।।
विप्राय दक्षिणां दद्याद्यथाशक्त्या नराधिप ।।
स्वयं विबुद्धस्तुलितो गोविंदेति च कीर्तयेत् ।। ४ ।।
पाखंडिभिर्विकर्मस्थैरालापांश्च विवर्जयेत् ।।
गोमूत्रं गोमयं वापि दधि क्षीरम थापि वा ।। ५ ।।
गोदोहतः समुद्भूतं प्राश्नीयादात्मशुद्धये ।।
द्वितीयेऽह्नि पुनः स्नानं तथैवाभ्यर्च्य केशवम् ।। ६ ।।
तेनैव नाम्ना संपूज्य दत्त्वा विप्राय दक्षिणाम् ।।
ततो भुञ्जीत गोदोहं संभूतेन समुद्भवम् ।। ७ ।।
एवमेवाखिलान्मासानुपोष्य प्रयतः शुचिः ।।
दद्याद्गवाह्निकं विद्वान्प्रतिमासं तु शक्तितः ।। ८ ।।
पारिते च पुनर्वषे गोविन्दं पद्मया सह ।।
गोविन्दः प्रीतिमायातु व्रतेनानेन मे सदा ।। ९ ।।
विशेषतः पुनर्दद्यात्तस्मिन्नह्नि गवाह्निकम् ।।
भक्त्या परमया राजञ्छृणु यत्फलमाप्नुयात् ।। 4.78.१० ।।
स्वर्णशृंगं रौप्यखुरं गोशतैर्वृषभं वरम् ।।
इति मासं द्विजातिभ्यो दत्त्वा यत्फलमश्नुते ।। ११ ।।
तदाप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः ।।
तं च लोकमवाप्नोति गोविन्दो यत्र तिष्ठति ।।१२।।
गोविन्दद्वादशीमेतां समुपोष्य विधानतः ।।
विद्योतमाना दृश्यंते लोकेद्यापि शशांकवत् ।। १३ ।।
गोविन्दमर्चयति गोरसभोजनस्तु गा वै विनोदयति तद्वद्गवाह्निकश्च ।।
यो द्वादशीषु कुरुराज कृतोपवासः प्राप्नोत्यसौ सुरभिलोकमपेतशोकम् ।। १४ ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गोविन्दद्वादशीव्रतवर्णनं नामाष्टसप्ततितमोऽध्यायः ।। ७८ ।।