भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०७३

विकिस्रोतः तः

मल्लद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
शङ्खचक्रगदापाणे श्रीवत्स गरुडासन ।।
ब्रूहि मे मल्लद्वादश्या विधानं देवकीसुत ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
यदा भांडीरन्यग्रोधे वसामि यमुनातटे ।।
गोपालमध्ये गोवत्सैरष्टवर्षोस्मि लीलया ।। ।। २ ।।
कंसासुरवधार्थाय मथुरोपवने तदा ।।
आबालो बालरूपेण गोपमल्लैर्बलोत्कटैः ।। ३ ।।
समेत्य मल्लगोपस्य बलेन सह कानने ।।
आस्फोटयंति नृत्यंति त्रिदशे त्रिदशा इव ।। ४ ।।
सुरभद्रो मंडलीकयोगवर्द्धनयोगदाः।।
यक्षेंद्रभद्र इत्यादि तेषां नामानि गोकुले ।। ५ ।।
गोपीनामपि नामानि प्राधान्येन निबोध मे ।।
गोपाली पालिका धन्या विशाखा ध्याननिष्ठिका।। ६ ।।
इल्वानुगन्धा सुभगा तारका दशमी तथा ।।
इत्येवमादिभिरहं सूपविष्टो वरासने ।। ७ ।।
पूजितोऽस्मि सुरैः पुष्पैर्दधिदुग्धाक्षतैस्तथा ।।
शतानि त्रीणि षष्टिश्च मल्लानां पूजयंति माम् ।। ८ ।।
मल्लिन्यश्च सुरामांसैरंगजागरनर्त्तनैः ।।
मल्लयुद्धैर्बहुविधैर्बाह्यैर्मल्लभटैः स्फुटैः ।। ९ ।।
भक्ष्यैर्भोज्यैस्तथा पानैर्दधिदुग्धघृतासवैः ।।
गोदानैर्वृषदानैश्च श्रद्धया विप्रपूजनैः ।। 4.73.१० ।।
गोष्ठीप्रभूतैर्वधूनां स्नेहसंभाषणैर्मिथः ।।
एवं द्वादश द्वादश्यो ग्रहीतव्या यथेच्छया ।। ११ ।।
संबंधिभिः क्रमेणैव मल्लानां च पृथक्पृथक् ।।
पूजयंति क्रमेणैव मासिमासि तनुं मम ।। १२ ।।
मासादिकार्तिकांतं च भक्त्या द्वादशनामभिः ।।
पारणेपारणे दद्यान्मल्लकानि द्विजातये ।। १३ ।।
केशवनारायणमाधवगोविन्दविष्णुमधुसूदनत्रिविक्रमवामनश्रीधरहृषीकेशपद्मनाभदामोदराणां नमोनम इति ।। ।। १४ ।।
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्जागरणैर्निशि ।।
गीतवाद्यैश्च नृत्यैश्च मल्लक्ष्वेडांगयुद्धकैः । १५ ।।
घृतदानैः क्षीरदानैः कृष्णो मे प्रीयता मिति ।।
एवमेष विधिः प्रोक्तो मासैर्द्वादशभिर्नृप ।। १६ ।।
द्वादशी या ममाद्यापि मनसः प्रीतिवर्द्धनी ।।
मल्लैः प्रवर्तिता यस्मादतोऽर्थं मल्लद्वादशी ।। १७ ।।
तेषां परममल्लानां तेषां ज्ञान युधिष्ठिर ।।
गोष्ठे बभूव सुप्राज्यं गोमहिष्याद्यजाविकम् ।। १६ ।।
मत्प्रसादाद्धर्मपुत्र बलं कीर्तिर्यशो धनम् ।।
एवमन्येऽपि पुरुषा ह्यबला मल्लद्वादशीम् ।। १९ ।।
ये करिष्यंति मद्भक्तास्तेषां दास्यामि हृद्गतम् ।।
आरोग्यं बलमैश्वर्य विष्णुलोकं च शाश्वतम् ।। 4.73.२० ।।
भांडीरपादपतले मिलितैर्महद्भिर्मल्लैरनाकुलितबाहुबलैर्बलिष्ठैः ।।
संपूजितः सपदि यत्र तिथौ ततश्च सा द्वादशी सुविदिता व्रत मल्ल संज्ञा ।। २१ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मल्लद्वादशीव्रतवर्णनं नाम त्रिसप्ततितमोऽध्यायः।। ७३ ।।