भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०७१

विकिस्रोतः तः

नीराजनद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
पुरा बभूव राजर्षिरजपाल इति श्रुतः ।।
प्रार्थितः स प्रजाभिस्तु सर्वदुःखापनुत्तये ।। १ ।।
दुःखापनोदं कुरु भो व्याधितानां नरेश्वर ।।
एवमुक्तश्चिरं ध्यात्वा कृत्वा व्याधीन्प्रजागणान् ।। २ ।।
पालयामास हृष्टोऽसावजपालस्ततोऽभवत् ।।
तेनैषा निर्मिता शांतिर्नाम्ना नीराजता जने ।। ३ ।।
तस्यास्तु पांडवश्रेष्ठ लक्षणं वच्मि ते शृणु ।।
राज्ञा पुरोहितैः सार्द्धमनुष्ठेया विधानतः ।। ४ ।।
तस्मिन्काले वभूवाथ रावणो राक्षसेश्वरः ।।
लंकास्थितः सुरगणान्नियुनक्ति स्वकर्मसु ।। ५ ।।
अखण्डमण्डलं चन्द्रमातपत्रं चकार ह ।।
इन्द्रं सेनापतिं चक्रे वायुं पांसुप्रमार्जकम् ।। ६ ।।
वरुणं बद्धकर्मस्थं धनदं धनरक्षकम् ।।
यमं संयमनेऽरीणां युयुजे मंत्रणे मनुम् ।। ७ ।।
मेघाश्छादन्ति नृपतिं द्रुमपुष्पादिपंक्तिषु ।।
सप्तर्षयः शांतिपरा ब्रह्मणा सह संस्थिताः ।। ८ ।।
यामिका मध्यकक्षायां गन्धर्वा गीततत्पराः ।।
प्रेक्षणीयेऽप्सरोवृंदं बाह्ये विद्याधरा वृताः ।। ९ ।।
गंगाद्याः सरितः पाने गार्हपत्ये हुताशनः ।।
विश्वकर्मान्नसंस्कारे यमः शिल्पिप्रयोजने।।4.71.१ ०।।
तिष्ठंति पार्थिवाः सर्वे पुरःसेवाविधायिनः ।।
दृश्यंते भासुरै रत्नैः प्रभावंतो विभूषणैः ।। ११ ।।
संदृश्य रावणः प्राह प्रशस्तं प्रतिहारकम् ।।
सेवां कर्तुं मम स्थाने ब्रूहि कोऽत्र समागतः ।। १२ ।।
स उवाच प्रणम्याग्रे दंडपाणिर्निशाचरः ।।
एष ककुत्स्थो मांधाता धुंधुमारो नलोर्जुनः ।। १३ ।।
ययातिर्नहुषो भीमो राघवोयं विदूरथः ।।
एते चान्ये च बहवो राजान इति आसते ।। १४ ।।
मेघाकारास्तव स्थाने नाजपाल इहागतः ।।
रावणः कुपितः प्राह शीघ्रं दूतं व्यसर्जयत्।।१५।।
इत्युक्ते प्रहितो दूतो धूम्राक्षो नाम राक्षसः ।।
धूम्राक्ष गच्छ ब्रूहि त्वमजपालं ममाज्ञया ।। १६ ।।
सेवां कुरु समागच्छ कबन्धो यस्य पार्थिवः ।।
अन्यथा चन्द्रहासेन त्वां करिष्ये विकंधरम् ।। ७७ ।।
रावणेनैवमुक्तस्तु धूम्राक्षो गरुडो यथा ।।
संप्राप्य तां पुरीं रम्यां तच्च राजकुलं गतः ।। ।। १८ ।।
ददर्श यं तमेकं स अजपालमजावृतम् ।।
मुक्तकेशं मुक्तकक्षं नैकमुक्तक्रमद्वयम् ।। १९ ।।
यष्टिस्कन्धं रेणुभृतं व्याधिभिः परिवारितम् ।।
निहतामित्रशार्दूलं सर्वोपद्रवनाशनम् ।। 4.71.२० ।।
मह्यामालिख्य नामानि विनिघ्नितं द्विषां गणम् ।।
स्नातं भुक्तं शुभे स्थाने कृतकृत्यं मुनिं यथा ।। २१ ।।
दृष्ट्वा हृष्टमनाः प्राह धूम्राक्षो रावणोदितम् ।।
साक्षेपमजपालोऽपि प्रत्युक्त्वा कारणांतरम् ।। २२ ।।
प्रेषयामास धूम्राक्षं ततः कृत्यं समादधे ।।
ज्वरमाकारयित्वा तु प्रोवाचेदं महीपतिः ।। २३ ।।
गच्छ लंकाधिपस्थानमाचरस्व यथोचितम् ।।
नियुक्तस्त्वजपालेन ज्वरो राजञ्जगाम ह ।। २४ ।।
गत्वा च कंपयामास सगणं राक्षसेश्वरम् ।।
रावणस्तं विदित्वा तु ज्वरं परमदारुणम् ।। २५ ।।
प्रोवाच तिष्ठतु नृपस्तेन मे न प्रयोजनम् ।।
ततः सविज्वरो राजा बभूव धनदानुजः ।। २६ ।।
तेनैषा निर्मिता शांतिरजपालेन धीमता ।।
सर्वरोगप्रशमनी सर्वोपद्रवनाशिनी ।। २७ ।।
कार्तिके शुक्लपक्षस्य द्वादश्यां रजनीमुखे ।।
समुत्थिते विनिद्रे तु देवे दामोदरे तदा ।। २८ ।।
वेद्यंते रत्नमालाभी रम्ये मालानुरंजिते ।।
जनयित्वा नवं विष्णुं हुत्वा मंत्रैर्द्विजोत्तमैः ।। २९ ।।
वर्द्धमानतरूत्थाभिर्दीपिकाभिर्हुताशनम् ।।
कृत्वा महाजनः सर्वैर्हरिं नीराजयेच्छनैः ।। 4.71.३० ।।
पुष्पैरभ्यर्चितं देवं समालब्धं च चन्दनैः ।।
बदरैः कर्बुरैश्चैव त्रपुसैरिक्षुभिस्तथा ।। ३१ ।।
गन्धैः पुष्पैरंलकारैर्वस्त्रै रत्नैश्च पूजितैः ।।
तस्यैवानुमता लक्ष्मीं ब्रह्माणं चंडिकां तथा।। ३२ ।।
आदित्यं शंकरं गौरीं यक्षं गणपतिं ग्रहान् ।।
मातरं पितरं नागान्सर्वान्नीराजयेत्ततः ।। ३३ ।।
गवां नीराजनं कुर्यान्महिष्यादेश्च मंडलम् ।।
भ्रामयेत्त्रासयेच्छर्दिघंटावादनछादनैः ।। ३४ ।।
ता गावः प्रसुता यांति स्वापीडास्तबकांगदाः ।।
सिन्दूरकृतशृंगाग्राः संभारवशवत्सकाः ।। ३५ ।।
अनुयांति सगोपालाः कालयंतो धनानि ते ।।
छेदानुलिप्तरक्ताङ्गा रक्तपीतसितांबराः ।। ३६ ।।
एवं कोलाहले वृत्ते गवां नीराजनोत्सवे ।।
तुरगाँल्लक्षणैर्युक्तान्द्विरदांश्च सुपूजितान् ।। ३७ ।।
राजचिह्नानि सर्वाणि उद्धृत्य स्वगृहांगणे ।।
राजा पुरोहितैः सार्द्धं मंत्रिभृत्यपुरःसरः ।। ३८ ।।
सिंहासनोपविष्टश्च शंखतूर्यादिनिस्वनैः ।।
पूजयेद्गन्धकुसुमैर्वस्त्रदीपविलेपनैः ।। ३९ ।।
ततः स्त्रीलक्षणैर्युक्ता वेश्या वाथ कुलाङ्गना ।।
शीर्षोपरि नरेन्द्रस्य भ्राभयेद्दारुपात्रिकाम् ।। 4.71.४० ।।
शांतिरस्तु समृद्धिश्च द्विजैश्च स्वजनेन च ।।
ततो नीराजयेत्सौम्यं हस्त्यश्वरथसंकुलम् ।। ४१ ।।
एवमेषा महाशांतिः ख्याता नीराजने जने ।।
येषां राष्ट्रे पुरे ग्रामे क्रियते पांडुनन्दन ।। ४२ ।।
तेषां रोगाः क्षयं यांति सुभिक्षं वर्द्धते तदा ।।
शांतिनीराजनाल्लोके सर्वान्रोगान्व्यपोहति ।। ४३ ।।
लोकानावर्द्धयित्वा तु अजपालवरो यथा ।।
एषां रोगादिपीडासु जंतूनां हितमिच्छता ।। ४४ ।।
वर्षेवर्षे प्रयोक्तव्या शांतिर्नीराजना इति ।। ४५ ।।
नीराजयंति नवमेघनिभं हरिं ये गोब्राह्मणान्रथगजांश्च नरेशचिह्नान्।।
ते सर्वरोगरहिताश्च नुता नरेन्द्रैरिंद्रप्रभा भुवि भवंत्यजपालवाक्यात् ।। ४६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नीराजनद्वादशीव्रतवर्णनं नामैकसप्ततितमोऽध्यायः ।। ७१ ।।