भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०६५

विकिस्रोतः तः

तारकद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
अहं त्वागस्करः पापः पृथिवीक्षयकारकः ।।
परिपृच्छामि गोविन्द त्वां नमस्कृत्य पादयोः ।। १ ।।
गुह्याद्गुह्यतरं ब्रूहि व्रतं किंचिदनुत्तमम्।।
तरामि येन पापौघं भीष्मद्रोणवधार्णवम् ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
आसीत्पुरोत्तरो नाम्ना विदर्भायां कुशध्वजः ।।
सांतःपुरसुतो यश्च चक्रे राज्यमतंद्रितः ।। ३ ।।
जघान तापसं सोऽथ प्रमादान्मृगयां गतः ।।
मृगं मत्वा महारण्ये ब्राह्मणं दैवमोहितः ।। ४ ।।
तेन कर्मविपाकेन देहांते नरकं गतः ।।
तत्रासौ यातना घोरा अनुभूयातिपीडितः ।। ५ ।।
तस्मादिहागतो मर्त्ये रौद्रो विषधरोऽभवत्।।
अदशत्सोऽपि राजेन्द्र ब्राह्मणं चरणे रुषा ।। ६ ।।
लब्ध्वा सह च पंचत्वं जगाम द्विजसंयुतः ।।
विपन्नस्तु ततः सिंहो द्वितीयेऽभूत्सुदारुणः ।। ७ ।।
विदारितमुखो हिंस्रो नानासत्त्वभयंकरः ।।
जघानासौ पुनः श्रेष्ठं राजन्यं मृगया गतम् ।। ८ ।।
ततोऽपि बहुभिः शस्त्रै राजलोकैर्निपातितः ।।
पुनर्व्याघ्रो बभूवासौ तृतीयेऽपि भवांतरे ।। ९ ।।
तीक्ष्णपादनखाघातव्यापादितमृगान्वयः ।।
तेनापि वैश्यो निधनं नीतः किञ्चिद्वनांतरम् ।। 4.65.१० ।।
स नीतः कृमिराशित्वं लोकैः खातनिपातनात् ।।
संजातस्तु महानृक्षो नखराहतजंतुरुक् ।। ११ ।।
जघान बालं चण्डालादसौ मृत्युमवाप्नुयात् ।।
पञ्चमे मकरो जातः समुद्रेऽ तिभयंकरः ।। १२ ।।
स्त्रियं जघान तरुणीं स्नातुकामामथागताम् ।।
प्रभाते शङ्करस्याग्रे शशाङ्कग्रहणे निशि ।। १३ ।।
तत्रापि बडिशं दत्त्वा जनैः प्राणैर्वियोजितः ।।
पुनः षष्ठे भवे जातः पिशाचः पिशिताशनः ।। १४ ।।
क्रूरश्छिद्रपरः क्षुद्रो नरप्राणवियोजकः ।।
सोऽवतीर्णो नरस्यांगं कर्षयामास कस्यचित् ।। १५ ।।
मंत्रेणाहूय सिद्धेन वातिकेन व्यसुः कृतः ।।
सप्तमे स पुनर्जातो दुर्निरीक्ष्यवपुर्भृशम्।। १६ ।।
क्रूरदंष्द्रः करालास्यो मांसशोणितभोजनः ।।
दिग्वासा मरुभूमीषु वाशिष्ठो ब्रह्मराक्षसः ।।१७।।
स राष्ट्रं जर्जरं शून्यं सर्वं चक्रे विषादिषु ।।
आक्रम्य भीमदासेन राज्ञा राक्षसशत्रुणा ।। १८।।
समारोप्य धनुः संख्ये ब्रह्मास्त्रेण निपातितः ।।
भूयोऽभवद्व्याघ्रसमः स्वजन्मन्यष्टमे भुवि ।।१९।।
वनेचराणां क्रुद्धाङ्गो ब्राह्मणान्निधनं गतः ।।
ततो हस्ती च भल्लूको मातंगेन धनुष्मता ।। 4.65.२० ।।
एकादशेऽपि पाञ्चालो भवमध्येऽपि भीषणः ।।
ऊर्ध्वकेशोति रक्ताक्षो जातो ह्रस्वतनुर्दृढः ।। २१ ।।
पापो धर्मध्वजो रक्षो देवतोज्झितमाल्यधृक ।।
स दण्डपाशिकेनैव वृक्षाग्रे ह्यवलंबितः ।। २२ ।।
द्वादशे स पुनर्जातः पुष्कलक्लेशभाजनः ।।
भक्ष्यलोभाद्बिलगतो व्याधेन विनिपातितः ।। २३ ।।
तेन चासीत्कृतं पूर्वं तारकद्वादशीव्रतम् ।।
तस्य प्रभावाजातोऽपि दुष्टयोनौ पुनःपुनः ।। २४ ।।
अवाप शीघ्रं पंचत्वं संसारभवसागरे ।।
पुनरेवाभवद्राजा विदर्भायां सुधार्मिकः ।। २५ ।।
भूयश्चोपोषिता तेन तारकद्वादशी शुभा ।।
दृश्यतां व्रतमाहात्म्यं जातोजातः पुनःपुनः ।। २६ ।।
व्रतप्रभावाद्भुवने भुक्त्वा राज्यमकण्टकम् ।।
प्राप विष्णुपुरे स्थानं यावदाभूतसंप्लवम् ।। २७ ।।
।। युधिष्ठिर उवाच ।। ।।
कथमेतद्व्रतं कृष्ण कर्तव्यं पुरुषोत्तमैः ।।
स्त्रीभिर्वा भर्तृवाक्येन स्नानदानजपादिकम् ।। २८ ।।
।। श्रीकृष्ण उवाच ।। ।।
मार्गशीर्षे सिते पक्षे गृहीत्वा द्वादशीव्रतम् ।।
अकृत्रिमे जले स्नानमपराह्णे समाचरेत् ।। ।। २९ ।।
प्रणम्य भास्करायाथ कृत्वा देवार्चनं तथा ।।
होमश्च तावत्स्थातव्यो यावदस्तमितो रविः ।। 4.65.३० ।।
ततो भुक्त्वा फलैः पुष्पैर्गन्धधूप विलेपनैः ।।
सजलं साक्षतं कृत्वा सहिरण्यं शुभैः फलैः ।। ३१ ।।
रम्ये ताम्रमये पात्रे जानुभ्यां धरणीं गतः ।।
पूर्वामुखः प्रदोषाग्रे मूर्ध्नि कृत्वार्घ्यभाजनम् ।। ३२ ।।
भूमौ तु मंडलं कृत्वा गोमयेन सतारकम् ।।
चंदनेन समालिख्य ध्रुवं हि गगनोन्मुखः ।। ३३ ।।
सहस्रशीर्षामंत्रेण भूमौ शक्त्या शनैः स्वयम् ।।
तारकाणां कुरुश्रेष्ठ दद्यादर्घ्यमतंद्रितः ।।३४।।
पर्युक्ष्य धूममुत्क्षिप्य दद्याद्विप्राय दक्षिणाम् ।।
क्रमेण सर्वं निर्वर्त्य भोज्यं भोज्यं निशागमे ।।३५।।
मार्गशीर्षे खंडखाद्यं पौषे सोहालकं तथा ।।
तिलतंडुलकं माघे गुडापूपं च फाल्गुने ।।३६।।
मोदकांश्चैत्रमासे तु वैशाखे खंडवेष्टकम् ।।
ज्येष्ठे सक्तुभृतैः पात्रैराषाढे गुडपूरिकैः ।। ३७ ।।
श्रावणे मधुशीर्षेण नभस्ये पायसेन च ।।
घृतपर्णैश्चाश्वयुजे कांसारैः कार्त्तिके क्रमान् ।। ३८ ।।
एभिर्द्वादशभिर्वर्षैर्भोजयित्वा द्विजान्स्वयम् ।।
भुञ्जीत भक्त्या राजेन्द्र पश्चाद्देवं क्षमापयेत् ।। ३९ ।।
समाप्ते तु व्रते कृत्वा राजतं तारकागणम् ।।
दृष्ट्वा वा पूर्वविधिना पूजयित्वा क्षमापयेत् ।। 4.65.४० ।।
कुम्भा द्वादश दातव्याः सोदका मोदकाश्रिताः ।।
ब्राह्मण्यां परिधानं च पद्मरागः सकुंचकः ।। ४१ ।।
ब्राह्मणे वल्गुलल्लाटं लक्षपुष्पोपशोभितम् ।।
चालकेनोपवीतं च पुष्पं दत्त्वा क्षमापयेत् ।। ४२ ।।
अनेन विधिना राजन्यः करोति व्रतं नरः ।।
नारी वा भरतश्रेष्ठ भक्तिभावपुरःसरा ।। ४३ ।।
नक्षत्रलोकं व्रजति विमानेनार्कवर्चसा ।।
अप्सरोगणगन्धर्वयक्षविद्याधरामरैः ।। ४४ ।।
सहस्रभर्त्ता स्वर्लोके पूज्यमानो दिवाकरैः।।
वसेत्कल्पायुतं यावत्पुनर्विष्णुपुरं व्रजेत् ।। ४५ ।।
एतद्व्रतं पुरा चीर्णं शच्या राज्ञ्या श्रियोमया ।।
सीतया दमयंत्या च रुक्मिण्या सत्यभामया ।। ४६ ।।
मेनया रंभया स्वर्गे उर्वश्या देवदत्तया ।।
अन्याभिरपि नारीभिः पुरुषैश्च पृथग्विधैः ।। ४७ ।।
चीर्णमेतद्व्रतं पार्थ सर्वपापभयापहम् ।। ४८ ।।
जन्मांतरेष्वपि कृतानि हरत्यघानि या संदहत्यहरहः सुकृतोपयोगात् ।।
सा द्वादशी जगति तारकनामधेया तन्नास्ति यन्न विदधाति कृता मनुष्यैः ।। ४९ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तारकद्वादशीव्रतं नाम पञ्चषष्ठितमोऽध्यायः ।। ६५ ।।