भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०६१

विकिस्रोतः तः
← अध्यायः ०६० भविष्यपुराणम्
अध्यायः ०६१
वेदव्यासः
अध्यायः ०६२ →

ध्वजनवमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
महिषासुरे विनिहते भगवत्या महासुरैः ।।
पूर्ववैरमनुस्मृत्य संग्रामा बहवः कृताः ।। १ ।।
नानारूपधरा देवी अवतीर्य पुनःपुनः ।।
धर्मसंस्थापनार्थाय निजघ्ने दैत्यसत्तमान् ।। २ ।।
अथ रक्तासुरो नाम महिषस्य सुतो महान् ।।
आसीत्तेन तपस्तप्तं वर्षाणां नियुतानि षट् ।।
तस्मै ददौ चतुर्वक्त्रो राज्यं त्रैलोक्यमण्डले ।। ३ ।।
तेन लब्धं वरेणाथ मेलयित्वा दनोः सुतान् ।।
प्रारब्धं सह शक्रेण युद्धं गत्वाऽमरावतीम् ।। ४ ।।
तद्दृष्ट्वा दानवबलं सन्नद्धात्युद्धतध्वजम् ।।
युयुधे दानवैः सार्द्धं सुरैः शक्रपुरस्सरैः ।। ५ ।।
तत्र प्रावर्तत नदी शोणितौघतरंगिणी ।।
खड्गमत्स्यगदाग्राहवसुनंदककच्छपा ।।
वहंती पितृलोकाय सुरासुरभयानका ।। ६ ।।
अथ रक्तासुरो रोषाद्युयुधे विबुधैः सह ।।
ते हन्यमाना विबुधा रक्ताक्षेण महारणे ।। ७ ।।
भ्रष्टाः स्वर्गं परित्यज्य त्यक्तप्रहरणा द्रुतम् ।।
करच्छत्रां पुरीं प्राप्ता यत्रास्ते भववल्लभा ।। ८ ।।
दुर्गा चामुण्डया सार्धं नवदुर्गासमन्विता ।।
आद्या तावन्महालक्ष्मीर्नंदा क्षेमकरी तथा ।। ९ ।।
शिवदूती महारुण्डा भ्रामरी रुद्रमंगला ।।
रेवती हरसिद्धिस्तु नवैताः परिकीर्तिताः ।।
एतासां ते स्तुतिं चक्रुस्त्रिदशाः प्रणताननाः ।। 4.61.१० ।।
अमरपतिमुकुटचुम्बितचरणांबुजसकलभुवनसुखजननी ।।
जयति जगदीशवंदिता सकलामलनिष्कला दुर्गा ।। ११ ।।
विकृतनखदशनभूषणरुधिरवशाच्छुरितक्षतखड्गहस्ता ।।
जयति नरमुंडमुंडितपिशित सुराहारकृच्चण्डी ।। १२ ।।
प्रच्छादितशिखिगणोद्बलविकटजटाबद्धचन्द्रमणिशोभा ।।
जयति दिगंबरभूषा सिद्धवटेशा महालक्ष्मीः ।। १३ ।।
करकमलजनितशोभा पद्मासनबद्धपद्मवदना च ।।
जयति कमण्डलुहस्ता नंदा देवी नतार्तिहरा ।। १४ ।।
दिग्वसना विकृतमुखा फेत्कारोद्दाम पूरितदिशौघा ।।
जयति विकरालदेहा क्षेमंकरी रौद्रभावस्था ।। १५ ।।
क्रोशितब्रह्मांडोदरसुरवरमुखरहुंकृतनिनादा ।।
जयति मदातिमिहस्ता शिवदूती प्रथमशिवशक्तिः ।। १६ ।।
मुक्ताट्टहासभैरवदुःसहतरचकितसकलदिक्चक्रा ।।
जयति भुजगेन्द्रमणिशोभितकर्णा महातुण्डा ।। १७ ।।
पटुपटहमुरजमर्दलझल्लरिझङ्कारनर्तितावयवा ।।
जयति मधुव्रतरूपा दैत्यहरी भ्रामरी देवी ।। १८ ।।
शांता प्रशांतवदना सिंहवरा ध्यानयोगत न्निष्ठा ।।
जयति चतुर्भुजदेहा चन्द्रकला चन्द्रमण्डला देवी ।। १९ ।।
पक्षपुटचंचुघातैः संचूर्णितविविधशत्रुसंघाता ।।
जयति शितशूलहस्ता बहुरूपा रेवती भद्रा ।।4.61.२०।।
पर्यटति जगति हष्टा पितृवननिलयेषु योगिनीसहिता।।
जयति हरसिद्धिनाम्नी हरसिद्धिर्वंदिता सिद्धैः ।।२१।।
इति नवदुर्गासंस्तवमनुपममार्याभिरपरराट् कृत्वा ।।
इदमूचे सह देवैस्त्राह्यस्मान्सर्वभीतिभ्यः ।। २२ ।।
पुनःपुनः प्रणम्योचुर्भवानीं सिंहवाहिनीम् ।।
अस्माकं भयभीतानां शरण्ये शरणं भव ।। २३ ।।
देवानां तद्वचः श्रुत्वा दत्त्वा तेभ्योऽभयं ततः ।।
सिंहारूढा विनिर्गत्य दुर्गाभिः सहिता पुरा ।। २४ ।।
युयुधे दानवैस्सार्धं महासमरदुर्दिनम् ।।
कुमारी विंशतिभुजा घनविद्युल्लतोपमा ।। २५ ।।
तेऽपि तत्रासुराः प्राप्ताः प्रचंडा रुद्ररूपिणः ।।
सर्वे लब्धवराः शूराः सुतप्ततपसस्तथा ।। २६ ।।
महाग्राहपराक्रांता दुष्टमायाविनष्टये ।।
अब्राह्मण्याद्धृद्यमिषा नामतश्च निजोद्यतात् ।। २७ ।।
इन्द्रमारी असत्क्लेशः प्रलंबो नरकः सुतः ।।
कुष्ठः पुलोमा शरभ शंबरो दुंदुभिः खरः ।। २८ ।।
इल्वलो नमुचिर्भौमो वातापि धेनुकः कलिः ।।
मायावृतौ बलौ बन्धुर्मधुकैटभकालजित् ।। २९ ।।
रहः पौंडूादिदैत्येन्द्राः प्राधान्येन प्रकीर्तिताः ।।
फनगोभिर्जनाः सर्वे सन्नद्धाः स्वाग्रतो ध्वजः ।। 4.61.३० ।।
रूपतो वर्णिताश्चैव ध्वजास्तेषां पृथक्पृथक् ।।
प्रत्यदृश्यंत राजेन्द्र ज्वलिता इव पावकाः ।। ३१ ।।
काञ्चनाः काञ्चना पीडाः काञ्चनस्रगलंकृताः ।।
पताका विविधैर्वालैरुच्छ्रिता लक्षणान्विताः ।। ३२ ।।
नील्यः पीताः सिता रक्ताः कृष्णास्राः पञ्चवर्णकाः ।।
तत्र पट्टपटीसौत्राः कृतबुद्बुदकर्बुराः ।। ३३ ।।
पताकाकान्तिरनला नर्तक्य इव शोभनाः ।। ३४ ।।
ततो हलहलारावं चक्रुस्ते दानवोत्तमाः ।।
प्रास्फालयंत पणवभेरीझर्झरगोमुखान् ।।
न्यवादयंतानकान्ये शंखाडंबरडिंडिमान् ।। ३५ ।।
एवं ते समयुध्यंत भवानीं दैत्यदानवाः ।।
समाजघ्नुः शरैः शूलैः परिघैः शक्तितोमरैः ।।
कर्णकैरीषणैः कुन्तैः शतघ्नीकूटमुद्गरैः ।। ३६ ।।
आहत्य मानरोषेण जज्वलुः समरेऽधिकम् ।।
सिंहारूढा द्रुतं देवी रणमध्ये प्रधाविता ।। ३७ ।।
आच्छिद्याच्छिद्य चिह्नानि ध्वजान्नानाविधांस्तथा ।।
बलात्कारेण दैत्यानामनाथसमरे रुषा ।। ३८ ।।
चिह्नकानि ददौ तुष्टा देवेभ्यः शीघ्रचारिणी ।।
सुरैरपि गृहीतानि जय देवीति वादिभिः ।।३९।।
अंबिका तु भृशं तुष्टा तेषां चक्रे क्षणात्क्षयम् ।।
कालरात्री दानवानां मारीव निपपात सा ।।
जीवितानि च जग्राह दैत्यानां देवनंदिनी ।।4.61.४०।।
अथ रक्तासुरं कंठे गृहीत्वापात्य भूतले ।।
देवी जघान तीक्ष्णेन त्रिशूलेन भृशं दिवि ।। ४१ ।।
स भिन्नहृदयः पश्चाद्भूमौ तत्र प्रपोथितः ।।
तथापि देव्या निहतः पपात च ममार च ।। ४२ ।।
देवास्तानसुराञ्जित्वा गत्वा शत्रुपुरं जितम् ।।
ददृशुस्ते रणप्रांते लंबमानान्महाध्वजान्।।
यात्रां चक्रुः संप्रहृष्टा नवम्यां ध्वजचिह्निताम् ।। ४३ ।।
अतोद्यापीह भूपालैर्जयलब्धीच्छयादृतैः ।।
उपोष्यते नरैर्भक्तैर्नारीभिश्चैव पांडव ।। ४४ ।।
।। युधिष्ठिर उवाच ।। ।।
कीदृग्विधानं तस्यास्तु नवम्या ब्रूहि मे प्रभो ।।
सरहस्यं समंत्रं च येन तुष्यति चंडिका ।। ४५ ।।
।। श्रीकृष्ण उवाच ।। ।।
पौषस्य शुक्लपक्षे या नवमी संपरिश्रुता ।।
तस्यां स्नात्वा शुभैः पुष्पैरर्चनीया हरेः स्वसा ।। ४६ ।।
कुमारी सुभगा देवी सिंहस्यंन्दनगामिनी ।।
ध्वजान्नानाविधान्कृत्वा पुरस्तस्याश्च पूजयेत् ।।
मालतीकुसुमैर्द्दीपैर्गन्धधूपविलेपनैः ।। ४७ ।।
बलिभिः पशुभिर्मेध्यैः सुरामांसासृगम्बरैः ।।
दधिचन्दनचूर्णैश्च भग्नैश्चानग्निपाचितैः ।।
मंत्रेणानेन कौंतेय ब्रह्मणोप्यथवा ननु ।। ४८ ।।
भद्रां भगवतीं कृष्णां विश्वस्य जगतो हिताम् ।।
संवेशिनीं संयमनीं ग्रहनक्षत्र मालिनीम् ।। ४९ ।।
प्रपन्नोहं शिवां रात्री भद्रे पारय मे व्रतम् ।।
सर्वभूतपिशाचेभ्यः सर्वसत्वसरीसृपैः ।।
देवेभ्यो मानुषेभ्यश्च भयेभ्यो रक्ष मां सदा ।। 4.61.५० ।।
ततश्चारोपयेद्राजा देवीनां भवने तथा ।।
भोजयेत कुमारीं च प्रणिपत्य क्षमापयेत् ।। ५१ ।।
उपवासेन कुर्वीत एकभक्तेन वा पुनः ।।
भक्त्या भूपालपञ्चास्य भक्तिस्तस्या गरीयसी ।। ५२ ।।
एवं ये पूजयिष्यंति ध्वजैर्भगवतीं नराः ।।
तेषां दुर्गा दुर्गमार्गे चोरव्यालाग्नि संकटे ।।५३।।
रणे राजकुले गेहे युद्धमध्ये जले स्थिते ।।
रक्षां करोति सततं भवानी सर्वमंगला।।५४।।
अस्यां बभूव विजयो नवम्यां पांडुनंदन ।।
भगवत्यास्तु तेनैषा नवमी सततं प्रिया ।। ५५ ।।
धन्या पुण्या पापहरा सर्वोपद्रवनाशनी ।।
अनुष्ठेया प्रयत्नेन सर्वान्कामानभीप्सुभिः ।।५६।।
देव्यर्चनाहितमतिर्मनुजो नवम्यां हेमस्रजं ध्वजवरं स हि रोपयेद्यः ।।
भोगानवाप्य मनसोभिमतान्प्रकामं देहं विहाय समुपैति स वीरलोकम् ।। ५७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ध्वजनवमीव्रतवर्णनं नामैकषष्टितमोऽध्यायः ।। ६१ ।।