भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०३९

विकिस्रोतः तः

कमलषष्ठीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अन्यामपि प्रवक्ष्यामि पद्मषष्ठी शुभां तथा।।
यामुपोष्य नरः पापविमुक्तः स्वर्गभाग्भवेत् ।। १ ।।
मार्गशीर्षे शुभे मासि पञ्चम्यां नियतव्रतः ।।
षष्ठीमुपोष्य कमलं कारयित्वा सुकाञ्चनम् ।। २ ।।
शर्करासंयुतं दद्याद्ब्राह्मणाय कुटुंबिने ।।
रूपं च कांचनं कृत्वा फलस्यैकस्य धर्मवित् ।। ३ ।।
दद्यात्प्रातः कृतस्नानो भानुर्मे प्रीयतामिति ।।
भक्त्या तु विप्रान्संपूज्य सप्तम्यां क्षीरभोजनम् ।। ४ ।।
कृत्वा कुर्यात्फलत्यागं या च स्यात्कृष्णसप्तमी ।।
एतामुपोष्य विधिवदनेनैव क्रमेण तु।। ५ ।।
तद्वै हैमं फलं दत्त्वा सुवर्ण कमलान्वितम्।।
शर्करापात्रसंयुक्तं वस्त्रमालासमन्वितम् ।। ६ ।।
षष्ठ्योरुभयोर्महाराज यावत्संवत्सरं ततः ।।
उपोष्य दद्यात्क्रमशः सूर्यमंत्रानुदीरयेत् ।। ७ ।।
भानुरर्को रविर्ब्रह्मा सूर्यः शुक्रो हरिः शिवः ।।
श्रीमान्विभावसुस्त्वष्टा वरुणः प्रीयतामिति ।। ८ ।।
प्रतिमासं च सप्तम्यामेकैकं नाम कीर्तयेत् ।।
प्रतिपक्षं फलत्यागमेतत्कुर्वन्समाचरेत् ।। ९ ।।
व्रतांते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः ।।
शर्कराकलशं दद्याद्धैमपद्मफलान्वितम् ।। 4.39.१० ।।
यथा फलकरो मासस्त्वद्भक्तानां सदा रवे ।।
तथानंतफलावाप्तिरस्तु जन्मनिजन्मनि ।।११।।
इमामनंतफलदां फलषष्ठीं करोति यः ।।
स सर्वपापनिर्मुक्तः सूर्यलोके महीयते ।।१२।।
सुरापानादिकं किञ्चिद्यदत्रामुत्र वा कृतम् ।।
तत्सर्वं नाशमायाति सूर्यलोकं स गच्छति ।।१३।।
भूतान्भव्यांश्च पुरुषांस्तारयेदेकविंशतिम् ।।
शृणुयाद्यः पठेद्वापि सोपि कल्याणभाग्भवेत्।।१४।।
हैमं फलं सकमलं कलशं सिताया षष्ठीमुपोष्य विधिवद्द्विजपुंगवाय ।।
दद्यात्सुरासुरशिरोमणिघृष्टपादं भानुं प्रणम्य फलसिद्धिमुपैति मर्त्यः ।।१५।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कमलषष्ठीव्रतं नामैकोनचत्वारिंशत्तमोऽध्यायः ।। ३९ ।।