भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०३४

विकिस्रोतः तः

शान्तिव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
शांतिव्रतं प्रवक्ष्यामि शृणुष्वेकमनाधुना ।।
येन चीर्णेन शांतिः स्यात्सर्वदा गृहमेधिनाम् ।। १ ।।
पञ्चम्यां शुक्लपक्षस्य कार्तिके मासि पार्थिव ।।
आरभ्य वर्षमेकं तु ह्यश्नीयादम्लवर्जितम् ।। २ ।।
नक्तं देवं च संपूज्य हरिं शेषोपरिस्थितम् ।।
अनंतायेति पादौ तु धृतराष्ट्राय वै कटिम् ।। ३ ।।
उदरं तक्षकायेति[१] उरः कर्कोटकाय च ।।
पद्माय कर्णौ संपूज्य महापद्माय दोर्युगम् ।। ४ ।।
शंखपालाय वक्षस्तु कुलिकायेति वै शिरः ।।
एवं विष्णुं सर्वगतं पृथगेव प्रपूजयेत् ।। ५ ।।
क्षीरेण स्नपनं कुर्याद्धरिमुद्दिश्य वाग्यतः ।।
तदग्रे होमयेत्क्षीरं तिलैः सह विचक्षणः ।। ६ ।।
एवं संवत्सरस्यांते कुर्याद्ब्राह्मणभोजनम् ।।
अच्युतं कांचनं कृत्वा सुवर्णं तु विचक्षणः ।। ७ ।।
गां सवत्सां वस्त्रयुगं कांस्यपात्रं सपायसम् ।।
हिरण्यं च यथाशक्ति ब्राह्मणायोपपादयेत् ।। ८ ।।
एवं यः कुरुते भक्त्या व्रतमेतन्नराधिप ।।
तस्य शांतिर्भवेन्नित्यं नागानामभयं तथा ।। ९ ।।
शेषाहिभोगशयनस्थमयोगसूतिं संपूज्य यज्ञपुरुषं पतगेंद्रनाथम्।।
ये पूजयंति मधुरैः सितपञ्चमीषु तेषां न नागजनितं भयमभ्युपैति ।। 4.34.१० ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शांतिव्रतं नाम चतुस्त्रिंशत्तमोऽध्यायः ।।३४।।

  1. तक्षकोपरि टिप्पणी