भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०३३

विकिस्रोतः तः

विनायकचतुर्थीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथाविघ्नकरं राजन्कथयामि व्रतं तव ।।
येन सम्यकृतेनेह न विघ्नमुपजायते ।। १ ।।
चतुर्थ्यां फाल्गुने मासि गृहीतव्यं व्रतं त्विदम् ।।
नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् ।। २ ।।
तदेव वह्नौ होतव्यं ब्राह्मणाय च तद्भवेत् ।। ३ ।।
शूराय वीराय गजाननाय लंबोदरायैकरदाय चैव ।।
एवं तु संपूज्य पुनश्च होमं कुर्याद्व्रती विघ्नविनाशहेतोः ।। ४ ।।
चातुर्मास्यां व्रतं चैव कृत्वेत्थं पञ्चमे तथा ।।
सौवर्णं गजवक्त्रं तु कृत्वा विप्राय दापयेत् ।। ५ ।।
ताम्रपात्रैः पायसभृतैश्चतुर्भिः सहितं नृप ।।
पञ्चमेन तिलैः सार्द्धं गणेशाधिष्ठितेन च ।। ६ ।।
मृन्मयान्यपि पात्राणि वित्तहीनस्तु कारयेत् ।।
हेरंबं राजतं तद्वद्विधिनानेन दापयेत् ।।
इत्थं व्रतमिदं कृत्वा सर्वविप्रैः प्रमुच्यते ।। ७ ।।
हयमेधस्य विघ्ने तु संजाते सगरः पुरा ।।
एतदेव व्रतं चीर्त्वा पुनरश्वं प्रलब्धवान् ।। ८ ।।
तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा ।।
एतदेव कृतं यस्मात्त्रिपुरस्तेन घातितः ।। ९ ।।
मया समुद्रं विशतां एतदेव व्रतं कृतम् ।।
तेनाद्रिद्रुमसंयुक्ता पृथिवी पुनरुद्धृता ।। 4.33.१० ।।
अन्यैरपि महीपालैरेतदेव कृतं पुरा ।।
तपोऽर्थिभिर्यज्ञ सिद्ध्यै निर्विघ्नं स्यात्परंतप ।। ११ ।।
अनेन कृतमात्रेण सर्वविप्रैः प्रमुच्यते ।।
मृतो रुद्रपुरं याति वराहवचनं यथा ।। १२ ।।
विघ्नानि तस्य न भवंति गृहे कदाचिद्धर्मार्थकामसुखसिद्धिविघातकानि ।।
यः सप्तमीन्दुशकलाकृतिकां तदंतं विघ्नेशमर्चयति नक्तकृती चतुर्थ्याम् ।। १३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विनायकचतुर्थीव्रतं नाम त्रयस्त्रिंशतमोऽध्यायः ।। ३३ ।।

इति चतुर्थीकल्पः समाप्तः ।।