भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०३१

विकिस्रोतः तः

अङ्गारकचतुर्थीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
रूपसौभाग्यसुखदं नरनारीजनप्रियम् ।।
पापापहं बहुफलं सुकरं सूपवासकम् ।।१।।
ऋद्धिबुद्धिकरं स्वर्ग्यं यशस्यं सर्वकामदम् ।।
तन्मे वद व्रतं किञ्चिद्यदि तुष्टोऽसि माधव ।।२।।
।। श्रीकृष्ण उवाच ।।
शृणु पार्थ परं गुह्यं यन्मया कथितं न च ।।
पुरा तव वनस्थस्य तदद्य प्रवदाम्यहम् ।।३।।
शिवयोरतिसंहर्षाद्रक्तबिंदुश्च्युतः क्षितौ ।।
मेदिन्या स प्रयत्नेन विधृतो धृतियुक्तया ।। ४ ।।
तस्माज्जातः कुमारोऽसौ रक्तो रक्तसमुद्भवः ।।
अंगं प्रसिद्धमेवेहांगारको वेग उच्यते ।। ५ ।।
शिवांगाद्रभसा जात स्तेनांगारक उच्यते ।।
अगस्थोंऽगारकांतिश्च अंगप्रत्यङ्गसंभवः ।। ६ ।।
सौभाग्यारोग्यकृद्यस्मात्तस्मादंगारकः स्मृतः ।।
भक्त्या चतुर्थ्यां नक्तेन यस्तु श्रद्धासमन्वितः ।। ७ ।।
तं पूजयति यत्नेन नारी वाऽनन्यमानसा ।।
तस्य तुष्टः प्रयच्छेत्स यत्त्वया समुदाहृतम् ।।
रूपं सौभाग्यसंपन्नं नरनारीमनोहरम् ।। ८ ।।
युधिष्ठिर उवाच ।।
एतन्मे वद देवेश अंगारकविधिं शुभम् ।।
सहोममंत्रसंस्थानं साधिवासविधानतः ।। ९ ।।
श्रीकृष्ण उवाच ।।
पूर्वं तु कृतसंकल्पः स्नानं कृत्वा बहिर्जले ।।
स्नानार्थं मृत्तिकां मंत्रैर्गृह्णीयादंभसि स्थितः ।।4.31.१ ०।।
त्वं मृदे वंदिता पूर्वं कृष्णेनोद्धरता किल।।
तेन मे दह पापौघं यन्मया पूर्वसंचितम् ।। १ १।।
इमं मंत्रं पठन्पार्थ आदित्याय प्रदर्शयेत् ।।
आदित्यरश्मिसंतप्तां गंगाजलकणोक्षिताम् ।।१२।।
तां मृदं शिरसि प्रार्थ्य पूर्वं दत्त्वांगसंधिषु ।।
ततः स्नानं प्रकुर्वीत मंत्रेणान्तर्जले पुनः ।। १३ ।।
त्वमापो योनिः सर्वेषां दैत्यदानवरक्षसाम् ।।
स्वेदजोद्भिज्जयोनीनां रसानां पतये नमः ।।१४।।
स्नातोऽहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च ।।
नदीषु देवखातेषु स्नानं तेषु च मे भवेत्।।१५।।
ध्यायन्ध्वनिमिमं मंत्रं ततः स्नानं समाचरेत् ।।
ततः स्नात्वा शुचिर्भूत्वा गृहमागत्य न स्पृशेत् ।।
न जल्पेच्च न वीक्षेत क्वचित्पापिष्ठमेव हि ।। १६ ।।
दूर्वाश्वत्थौ शमीं स्पृष्ट्वा मां च मंत्रेण मंत्रवित् ।।
दूर्वामप्यस्य मंत्रेण युतेन समुपस्थिताम् ।।१७।।
त्वं दूर्वेऽमृतजन्मासि सर्वदेवैश्च वंदिता ।।
वंदिता दह तत्सर्वं यन्मया दुष्कृतं कृतम् ।।१८।। ( इति दूर्वामंत्रः ।।)
पवित्राणां पवित्रं त्वं काश्यपी पठ्यसे श्रुतौ।।
शमी शमय तत्पापं यन्मया दुरनुष्ठि तम् ।। १९ ।। ( इति शमीमंत्रः)
अश्वत्थमंगं लभते मंत्रमेतं निबोध मे ।।
अक्षिस्पंदं भुजस्पंदं दुःस्वप्नं दुर्विचिंतितम् ।।
शत्रूणां च समुत्थानमश्वत्थ शमयस्व मे ।। 4.31.२० ।। ( इत्यश्वत्थमंत्रः)
गां दद्यात्तु ततो देवीं सवत्सां सप्रदक्षिणाम् ।।
समालभ्य तु मंत्रेण मंत्रमेतमुदीरयेत् ।। २१ ।।
सर्वदेवमये देवि दैवतैस्त्वं सुपूजिता ।।
तस्मात्स्पृशामि वंदामि वंदिता पापहा भव ।।२२।। ( इति गोमंत्रः)
एवं मंत्रं पठन्पार्थ भक्तिभावेन भावितः ।।
प्रदक्षिणां यः कुरुते गां दृष्ट्वा वरवर्णिनीम् ।। २३ ।।
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ।।
एवं मौनेन चागत्य वंद्यान्वंद्य गृहं व्रजेत् ।। २४ ।।
प्रक्षाल्य च मृदा पादौ आहिताऽग्निगृहं विशेत् ।।
होमं तत्र प्रकुर्वीत एभिर्मंत्रैः पदैर्वरैः ।। २५ ।।
शर्वाय शर्वपुत्राय पार्वत्या गोः सुताय च ।।
कुजाय लोहितांगाय ग्रहेशांगारकाय च ।।
भूयोभूयोयमाहुत्या हुत्वाहुत्वा जुहोति वै ।। २६ ।।
ओंकारपूर्वकैर्मंत्रैः स्वाहाकारांतयोजितैः ।।
अष्टोत्तर शतं पार्थ अर्द्धमर्धार्धमेव च ।।२७।।
एभिमंत्रपदैर्भक्त्या शक्त्या वा काममेव वा ।।
समिद्भिः खादिरीभिश्च घृतदुग्धैस्तिलैर्यवैः ।।२८।।
भक्ष्यैर्नानाविधैरन्यैः शक्त्या वा मंत्रविद्वशी ।।
हुत्वाहुतीस्ततः पार्थ देवं संस्थापयेत्क्षितौ ।। २९ ।।
स्नपनं केचिदिच्छंति सगुडे ताम्रभाजने ।।
सौवर्णं रक्तवर्णं च शक्त्या दारुमयं तथा ।। 4.31.३० ।।
कृष्णागरुमयं चैव श्रीखण्डघटितं पुनः ।।
सौवर्णपात्रे रौप्ये वा अर्च्यं कुंकुमकेसरैः ।। ३१ ।।
अन्यैरालोहितैः पार्थ पुष्पैर्वस्त्रैः फलैः शुभैः ।।
राजन्रत्नैश्च विविधैरर्थवान्भक्तितोऽर्चयेत् ।। ३२ ।।
यावद्धि शक्यते चित्तं वित्तवान्भक्तिभावितः ।।
तावद्धि वर्धते पुण्यं दातुः शतसहस्रिकम् ।। ३३ ।।
किञ्चित्ताम्रमये पात्रे वंशजे मृन्मयेपि वा ।।
पूजयंति नरा रक्तैः पुष्पैः कुंकुमकेशरैः ।। ३४ ।।
( ॐ अंगारकाय नमः शिरसि ।।
ॐकुजाय नमः वदने ।।
ॐ भौमाय नमः स्कंधयोः ।।
ॐ मंगलाय नमः बाह्वोः ।।
ॐ रक्ताय नमः उरसि ।।
ॐ लोहितांगाय नमः कट्याम् ।।
ॐ आराय नमः जंघयोः ।।
ॐ महीधराय नमः पादयोः ।।
एषाष्टपुष्पिका ।।
पुरुषाकृतिं कृतः पात्रे कुजं मंत्रैः समर्चयेत् ।।
गुग्गुलं घृतसंयुक्तं कृष्णागरुसमन्वितम् ।।
धूपं सद्रव्यजं वापि दद्यात्तत्र समाधिना ।। ३५ ।।
होमं कुर्वीत पूर्वोक्तैर्मंत्रैर्मंगलसं ज्ञितैः ।।
एवं प्रणम्य देवेशं ब्राह्मणाय निवेदयेत् ।।३६।।
निष्पावकं भोजनं वा दद्याच्छक्त्या सदक्षिणम् ।।
वित्तशाठ्यं हि कुर्वाणो न मुख्यफलभाग्भवेत् ।। ३७ ।।
पश्चाद्भुञ्जीत मौनेन भूमिं कृत्वा तु भाजनम् ।।
मन्त्रेणानेन चालभ्य तन्निबोध मयोदितम् ।। ३८ ।।
सर्वौषधिरसावासे सर्वदा सर्व दायिनि ।।
त्वत्तले भोक्तुकामोऽहं तद्भुक्तममृतं भवेत् ।। ३९ ।।
युधिष्ठिर उवाच ।।
अंगारकेण संयुक्ता चतुर्थी नक्तभोजनैः ।।
उपोष्या कतिमात्रा सा किमेका वद यादव ।। 4.31.४० ।। ।।
श्रीकृष्ण उवाच ।।
चतुर्थी च चतुर्थी च यदांगारकसंयुता ।।
उपोष्या तत्रतत्रैव प्रदेयो विधिना कुजः ।।
वित्तहीनाः प्रतीक्षंते यावद्वित्तोपलंभनम् ।।४१।।
चतुर्थ्यां च चतुर्थ्यां च विधानं शृणु पाण्डव ।।
सौवर्णपात्रे कृत्वा तु अंगारकमकृत्रिमम् ।।
दश सौवर्णिकं मुख्यं दशार्द्धार्द्धमथापि वा ।।४२।।
विंशत्पलानि पात्राणि विंशत्यर्द्धपलानि च ।।
विंशत्कर्षाणि वा पार्थ अतो न्यूनं न कारयेत् ।।४३।।
प्रतिष्ठाप्य कुजं मंत्रैर्वस्त्रैः संपरिवेष्टितम् ।।
पुष्पमंडपिकां कृत्वा दिव्यां सद्धूपधूपिताम् ।।४४।।
तत्र संपूजयेद्देवं पूर्वमंत्रैर्विधानतः ।।
भक्त्या भोज्यैरनेकैश्च फलैरत्नैश्च सागरैः ।। ४५ ।।
वस्त्रैः प्रावरणैर्यानैः शय्योपानद्वरासनैः ।।
छत्रैः पुष्पैर्गन्धवरैः शक्त्या वित्तानुसारतः ।। ४६ ।।
ततो विप्र परीक्षेत व्रतशौचसमन्वितम् ।।
वेदाध्ययनसंपन्नं शास्त्रज्ञं निरहंकृतिम्।। ४७ ।।
अंगारकविधिं यश्च सम्यग्जानाति शास्त्रतः।।
आह्वानविधि मंत्रांश्च होमार्चनविसर्जनम् ।। ४८ ।।
संपूज्य वस्त्राभरणैस्तस्मै देयः कुजोत्तमः ।।
यथा श्रुतो यथा ज्ञातस्तथा भक्त्या ह्युपोषितः ।। ४९ ।।
वित्तसारेण तुष्य त्वं मम भौम भवोद्भव ।।
पठन्निमं मंत्रवरं ब्राह्मणाय निवेदयेत् ।।
ब्राह्मणश्चाप्यसौ विद्वान्मंत्रमेतमुदाहरेत् ।। 4.31.५० ।।
मंगलं प्रति गृह्णामि उभयोरस्तु मंगलम् ।।
दातृप्रतिग्राहकयोः क्षेमारोग्यं भवत्विति ।। ५१ ।। प्रतिग्राहकमंत्रः ।।
एवं चतुर्थे संप्राप्ते धनप्राप्तिर्न विद्यते ।।
तदा मंत्रार्चनपरः पुनरेतां समाचरेत् ।। ५२ ।।
आशरीरनिपाताद्वा यथोक्तफलभाग्भवेत् ।।
अल्पवित्तो यथा शक्त्या सर्वमेतत्समाचरेत् ।। ।। ५३ ।।
अंगारकेण संयुक्तां वास्रां(वस्त्रां) तिलशराविकाम् ।।
अनेन विधिना दत्त्वा यथोक्तफलभाग्भवेत् ।। ५४ ।।
एवं चतुर्थीं यो भक्त्या कुजयुक्ता मुपोषयेत्।।
तस्य पुण्यफलं यच्च तन्निबोध युधिष्ठिर ।। ५५ ।।
इह स्थित्वा चिरं कालं पुत्रपौत्रश्रिया वृतः ।।
देहावसाने दिव्यौजा दिव्यगन्धानु लेपनः ।। ५६ ।।
दिव्यनारीगणवृतो विमानवरमास्थितः ।।
याति देवपुरं हृष्टो देवैः सहाभिनंदितः ।। ५७ ।।
स तत्र रमते कालं देवैः सह सुरेशवत्।।
चतुर्युगानि षट्त्रिंशत्ततः कालांतरे पुनः ।। ५८ ।।
इह चागत्य राजासौ कुले महति जायते ।।
रूपवान्धनवान्वाग्मी दानशीलो दयापरः।। ।। ५९ ।।
नारी च रूपसंपन्ना सुभगा जातिसंयुता ।।
पु्त्रपौत्रैः परिवृता भर्त्रा सह रमेच्चिरम् ।।4.31.६०।।
रमित्वा सुचिरं कालं पुनः स्वर्गगतिं लभेत् ।।
एष ते कथितो राजन्सरहस्यो विधिस्तथा ।।
दुर्ल्लभो यो मनुष्याणां देवानां भद्रमस्तु ते ।। ६१ ।।
अंगारकेण सहिता तु सिता चतुर्थी शस्ता सुरार्च्चनविधौ पितृपिण्डदाने ।।
तस्यां कुजं कुरुकुलोद्वह येऽर्चयंति भूमौ भवंति बहुमंगलभाजनास्ते ।। ६२ ।। ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे चतुर्थीव्रते अंगारकचतुर्थीव्रतवर्णनं नामैकत्रिंशत्तमोऽध्यायः ।। ३१ ।।