भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०३०

विकिस्रोतः तः

अक्षयतृतीयाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
बहुनात्र किमुक्तेन किं बह्वक्षरमालया ।।
वैशाखस्य सितामेकां तृतीयां शृणु पाण्डव ।। १ ।।
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ।।
यदस्यां क्रियते किञ्चित्सर्वं स्यात्तदिहाक्ष यम् ।। २ ।।
आदौ कृतयुगस्येयं युगादिस्तेन कथ्यते ।।
सर्वपापप्रशमनी सर्वसौख्यप्रदायिनी ।। ३ ।।
शाकले नगरे कश्चिद्धर्मनामाभवद्वणिक् ।।
प्रियंवदः सत्यरतो देवब्राह्मणपूजकः ।। ४ ।।
तेन श्रुतं वाच्यमानं तृतीया रोहिणी पुरा ।।
यदा स्याद्बुधसंयुक्ता तदा साच महाफला ।। ५ ।।
तस्यां यद्दीयते किंञ्चित्तत्सर्वं चाक्षयं भवेत् ।।
इति श्रुत्वा स गंगायां सन्तर्प्य पितृदेवताः ।। ६ ।।
गृहमागत्य करकान्सान्नानुदकसंयुतान् ।।
अंबुपूर्णान्गृहे कुंभान्क्रमान्निःशेषतस्तदा ।। ७ ।।
यवगोधूमचणकसक्तुदध्यौदनं तथा ।।
इक्षुक्षीरविकारांश्च सहिरण्यांश्च शक्तितः ।। ८ ।।
शुचिः शुद्धेन मनसा ब्राह्मणेभ्यो ददौ वणिक् ।।
भार्यया वार्यमाणोपि कुटुंबासक्तचिंतया ।। ९ ।।
तावत्स च स्थितः सत्त्वे मत्वा सर्वं विनश्वरम् ।।
धर्मार्थकाम शक्तस्तु कालेन बहुना ततः ।। 4.30.१० ।।
जगाम पञ्चत्वमसौ वासुदेवं स्मरन्मुहुः ।।
ततः स क्षत्रियो जातः कुशावत्यां नरेश्वरः ।। ११ ।।
बभूव चा क्षया तस्य समृद्धिर्धर्मनिर्जिता ।।
इयाज स महायज्ञैः समाप्तवरदक्षिणैः ।। १२ ।।
ददौ गोभूहिरण्यादि दानान्यस्यामहर्निशम् ।।
बुभुजे कामतो भोगान्दीनार्तांस्तर्पयञ्जनान् ।। १३ ।।
तथाप्यक्षयमेवास्य क्षयं याति न तद्धनम् ।।
श्रद्धापूर्वं तृतीयायां यद्दत्तं विभवं विना ।। १४ ।।
एतद्व्रतं मयाख्यातं श्रूयतामत्र यो विधिः ।।
उदकुंभान्सकरकात्स्नानसर्वरसैर्युतान् ।। १५ ।।
ग्रैष्मिकं सर्वमेवात्र सस्यदानं प्रशस्यते ।।
छत्रोपानत्प्रदानं च गोभूकांचनवाससाम् ।। १६ ।।
यद्यदिष्टतमं चान्यत्तद्देयमविशंकया ।।
एतत्ते सर्वमाख्यातं किमन्यच्छ्रोतुमिच्छसि ।। १७ ।।
अनाख्येयं न मे किञ्चिदस्ति स्वस्त्यस्तु तेऽनघ ।। १८ ।।
अस्यां तिथौ क्षयमुपैति हुतं न दत्तं तेनाक्षया च मुनिभिः कथिता तृतीया ।।
उद्दिश्य यत्सुरपितॄन्क्रियते मनुष्यैस्तच्चाक्षयं भवति भारत सर्वमेव ।। १९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽक्षय्यतृती याव्रतवर्णनं नाम त्रिंशत्तमोऽध्यायः ।। ३० ।।