भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०२७

विकिस्रोतः तः

आर्द्रानन्दकरीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
तथा चान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम् ।।
लोकेषु नाम्ना विख्यातामार्द्रानंदकरीमिमाम् ।। १ ।।
यदा शुक्लतृतीयायामाषाढर्क्षं भवेत्क्वचित् ।।
ब्रह्मर्क्षं चाथ मार्गं वा व्रतं ग्राह्यं तदा शुभम् ।। २ ।।
दर्भगंधोदकैः स्नानं तदा सम्यक्समाचरेत् ।।
शुक्लमाल्यांबरधरः शुक्लगंधानुलेपनः ।। ३ ।।
भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगंधिभिः ।।
महादेवेन सहितामुपविष्टां वरासने ।।४।।
वासुदेव्यै नमः पादौ शंकराय नमो हरेः ।।
जंघे शोकविनाशिन्यायानन्दाय नमः प्रभो।। ।। ५ ।।
रंभायै पूजयेदूरू शिवाय च पिनाकिनः ।।
आदित्यै च कटिं पूज्या शूलिनः शूलपाणये ।। ६ ।।
माधव्यै च तथा नाभिमथ शंभोर्भवाय वै ।।
स्तनावानंदकारिण्यै शंकरायेंदुधारिणे ।। ७ ।।
उत्कंठिन्यै नमः कंठं नीलकंठाय वै हरेः ।।
करावुत्पलधारिण्यै रुद्राय जगतीपतेः ।।८।।
बाहुं च परिरंभिण्यै नृत्यशीलाय वै हरेः ।। ९ ।।
देव्या मुखं विलासिन्यै वृषेशाय पुनर्विभोः ।।
स्मितं सस्मरशीलायै विश्ववक्त्राय वै विभोः ।। ।। 4.27.१० ।।
नेत्रं मदनवासिन्यै विश्वधाम्ने त्रिशूलिने ।।
भ्रुवौ रतिप्रियायै च तांडवेशाय वै विभोः ।। ११ ।।
देव्यै ललाटमिंद्राण्यै हव्यवाहाय वै विभोः ।।
स्वाहायै मुकुटं देव्या विभोः पञ्चशराय वै ।। १२ ।।
विश्वकायै विश्वमुख्यै विश्वपादकरौ शिवौ ।।
प्रसन्नवदनौ वंदे पार्वतीपरमेश्वरौ ।। ।। १३ ।।
एवं संपूज्य विधिवदग्रतः शिवयोः पुनः ।।
पद्मोत्पलानि च तथा नानावर्णानि कारयेत् ।। १४ ।।
शङ्खचक्रे सकटके स्वस्तिकं वर्द्ध मानकम् ।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।। १५ ।।
शृंगोदकं बिल्वपत्रं वारि कुंभान्वितं तथा ।।
उशीरनीरं तद्वच्च यवचूर्णोदकं ततः ।। १६ ।।
तिलोदकं च संप्राप्य स्वप्यान्मार्गशिरादिषु ।।
प्रतिपक्षद्वितीयायां प्राशनं समुदाहृतम् ।। १७ ।।
सर्वत्र शुक्लपुष्पाणि प्रशस्तानि शिवार्चने ।।
दानकालेषु सर्वेषु मंत्रमेतमुदीरयेत् ।। १८ ।।
गौरी मे प्रीयतां नित्यमघनाशाय मंगला ।।
सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये ।। १९ ।।
संवत्सरांते लवणं गुडकुंभं समर्जितम् ।।
चन्दनं नेत्रपट्टं च सितवस्त्रयुगान्वितम् ।।
उमामहेश्वरं हैमं तद्वदिक्षुफलैर्युतम् ।। 4.27.२० ।।
प्रस्तरावरणं शय्यां सविश्रामां निवेदयेत् ।।
सपत्नीकाय विप्राय गौरी मे प्रीयतामिति ।। २१ ।।
आर्द्रानन्दकरी नाम तृतीयैषा सनातनी ।।
यामुपोष्य नरो याति शंभोस्तत्परमं पदम् ।। २२ ।।
इह लोके यमानंदं प्राप्नोति धनसंचयात् ।।
आयुरारोग्यसंपन्नो न किञ्चिच्छोकमाप्नुयात् ।। २३ ।।
नारी वा कुरुते या तु कुमारी विधवा तथा ।।
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता ।। २४ ।।
प्रतिपक्षमुपोष्यैवं मंत्रार्चनविधानतः ।।
रुद्राणीलोकमाप्नोति पुनरावृत्तिवर्जितम् ।। २५ ।।
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः ।।
शक्रलोके सगंधर्वैः पूज्यतेऽब्दशतत्रयम् ।। २६ ।।
आनंददां सकलदुःखहरां तृतीयां या स्त्री करोति विधिवत्सधवाधवा च ।।
सा स्वे गृहे सुखशतान्यनुभूय भूयो गौरीपुरं सदयिता मुदिता प्रयाति ।। २७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे आर्द्रानन्दकरीतृतीयाव्रतं नाम सप्तविंशतितमोऽध्यायः ।। २७ ।।