भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०२४

विकिस्रोतः तः

रम्भातृतीयाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
रंभातृतीयां वक्ष्यामि सर्वपापप्रणाशिनीम् ।।
पुत्रसौभाग्यफलदां सर्वामयनिवारिणीम् ।। १ ।।
सर्वदुष्टहरां पुण्यां सर्वसौख्यप्रदां तथा ।।
सपत्नीदर्पदलनां तथैश्वर्यं करीं शिवाम् ।। २ ।।
शंकरेण पुरा प्रोक्ता पार्वत्याः प्रियकाम्यया ।।
तामिमां शृणु भूपाल सर्वभूतहिताय वै ।। ३ ।।
मार्गशीर्षे शुभे मासि तृती यायां नराधिप ।।
शुक्लायां प्रातरुत्थाय दंतधावनपूर्वकम् ।।
उपवासस्य नियमं गृह्णीयाद्भक्तिभाविता ।। ४ ।।
देवि संवत्सरं यावत्तृतीयायामुपो षिता ।।
प्रतिमासं करिष्यामि पारणं चापरेऽहनि ।।
तदविघ्नेन मे यातु प्रसादात्तव पार्वति ।। ५ ।।
एवं संकल्प्य विधिवत्कौंतेय कृतनिश्चयः ।।
भक्त्या नरो वा नारी वा स्नानं कुर्यादतंद्रितः ।।६।।
नद्यां तडागे वाप्यां वा गृहे वा नियतात्मवान् ।।
पूजयेत्पार्वतीं नाम रात्रौ प्राश्य कुशोदकम्।। ।। ७ ।।
प्रभाते भोजयेद्विद्वाञ्छिवभक्तान्विशेषतः ।।
हिरण्यं लवणं चैव तेषां दद्यात्तु दक्षिणाम् ।।
गौरीश्वरं यथाशक्ति भोजयेत्प्रयता सती ।। ८ ।।
अनेन विधिना राजन्यः कुर्यान्मासि पौषके ।।
गोमूत्रं प्राशयेद्रात्रौ प्रभाते भोजयेद्द्विजान् ।। ९ ।।
हिरण्यं जीरकं चैव स्वशक्त्या दापयेत्ततः ।।
कडुहुंडं च कनकं तेभ्यो दत्त्वा विसर्जयेत् ।। 4.24.१० ।।
वाजपेयातिरात्राभ्यां फलं प्राप्नोत्यसंशयः ।।
शक्रलोके वसेत्कल्पं ततः शिवपुरं व्रजेत् ।। ११ ।।
माघे मासि तृतीयायां सुदेवीं नाम पूजयेत् ।।
गोमयं प्राशयेद्रात्रौ ततश्चैकाकिनी स्वपेत् ।। १२ ।।
प्रातः कुसुंभं कनकं दद्या च्छक्त्या द्विजातिषु ।।
विष्णुलोके चिरं स्थित्वा प्राप्नोति शिवसाम्यताम् ।। १३ ।।
गौरीति फाल्गुने नाम गोक्षीरं प्राशयेन्निशि ।।
प्रभाते भोजयेद्विद्वाञ्छिवभक्तान्सुवासिनीः ।। १४ ।।
कडुहुंडं सकनकं तेभ्यो दत्त्वा विसर्जयेत् ।।
वाजपेयातिरात्राभ्यां फलं प्राप्नोत्यसंशयः ।।१५।।
चैत्रे मासि विशालाक्षीं पूजयेद्भक्तितत्परा ।।
दधि प्राश्य स्वपेत्प्रातर्दद्याद्धेम सकुंकुमम् ।।
सौभाग्यं महदाप्नोति विशालाक्ष्याः प्रसादतः ।। १६ ।।
वैशाखस्य तृतीयायां श्रीमुखीं नाम पूजयेत् ।।
घृतं च प्राशयेद्रात्रौ ततश्चैकाकिनी स्वपेत् ।। १७ ।।
शिवभक्तान्द्विजान्प्रातर्भोजयित्वा यथेप्सितम् ।।
तांबूल लवणं दत्त्वा प्रणिपत्य विसर्जयेत् ।।
अनेन विधिना दत्त्वा पुत्रानाप्नोति शोभनान् ।। १८ ।।
आषाढे माधवीं नत्वा प्राश्नीयाच्च तिलोदकम् ।।
प्रभाते भोजयेद्विप्रान्दक्षिणायां गुडः स्मृतः ।।
सकांचनः शुभांल्लोकान्प्राप्नोति हि न संशयः ।। १९ ।।
श्रावणे तु श्रियं पूज्य पिबेद्गोशृंगजं जलम् ।।
शिवभक्तांश्च संपूज्य दयाद्धेमफलैः सह ।।
सर्वलोकेश्वरो भूत्वा सर्वकामानवाप्नुयात् ।। 4.24.२० ।।
भाद्रे चैव तृतीयायां हरतालीति पूज येत् ।।
माहिषं च पिबेद्दुग्धं सौभाग्यमतुलं लभेत् ।।
इह लोके सुखं भुक्त्वा चांते शिवपुरं ब्रजेत् ।। २१ ।।
आश्विने तु तृतीयायां गिरिपुत्रीति पूजयेत् ।।
संप्राश्य तण्डुलजलं प्रातर्विप्रांश्च पूजयेत् ।।२२।।
दक्षिणा चापि निर्दिष्टा कनकं च सचन्दनम् ।।
सर्वयज्ञफलं प्राप्य गौरीलोके मही यते ।। २३ ।।
पद्मोद्भवा कार्तिके च पञ्चगव्यं पिबेत्ततः ।।
रात्रौ प्रजागरं कुर्यात्प्रभाते भोजयेद्द्विजान् ।। २४ ।।
सपत्नीकाञ्छुभाचारान्माल्यवस्त्र विभूषणैः ।।
पूजयेच्छिवभक्तांश्च कुमारीश्चैव भोजयेत् ।। २५ ।।
उमामहेश्वरं हैमं समाप्ते कारयेन्नृप ।।
यथाविभवसारेण वितानं पञ्चवर्णकम् ।। ।। २६ ।।
अशनं च शुभं दद्याच्छ्वेतच्छत्रं कमंडलुम् ।।
पादुकोपानहौ दिव्यैर्वस्त्रयुग्मैश्च पांडव ।। २७ ।।
पीतयज्ञोपवीतैश्च दीपनेत्रैः समुज्ज्वलैः ।।
शंखशुक्तिसमोपेतैर्द्दर्पणैश्च सुशोभितैः ।।२८।।
उमामहेश्वरं स्थाप्य पूजयित्वा यथाविधि ।।
नानाविधैः सुगन्धैश्च पत्रैः पुष्पैः फलैस्तथा ।। २९ ।।
घृतपक्वैश्च नैवेद्यैर्दीपमालाभिरेव च ।।
शर्करानालिकेरैश्च दाडिमैर्बीजपूरकैः ।। 4.24.३० ।।
जीरकैर्लवणैश्चैव कुसुम्भैः कुंकुमैस्तथा ।।
सताम्रभाजनैर्दिव्योदकै रससंयुतैः ।।
पूजयेद्देवदेवेशं क्षमयेत्तदनंतरम् ।। ३१ ।।
शंखवादित्रनिर्घोषैर्वेदध्वनिसमन्वितैः ।।
एवं कृते फलं यत्स्यात्तन्न शक्यं मयोदितुम् ।। ३२ ।।
पूर्वोक्तफलभागी स्यात्सर्वदेवैश्च पूज्यते ।।
कल्पकोटिशतं यावत्सर्वकामानवाप्नुयात् ।। ३३ ।।
तदंते शिवसायुज्यं प्राप्नोतीह न संशयः ।।
पुरैतद्रंभया चीर्णं तेन रंभाव्रतं स्मृतम् ।। ३४ ।।
योऽहं सा च स्मृता गौरी या गौरी स महेश्वरः ।।
इति मत्वा महाराज शरणं व्रज पार्वतीम् ।। ३५।।
एषा हिमाद्रिदुहितुर्दयिता तृतीया रंभाविधानमलभद्भुवि तत्कृतेति।। सत्प्राशितैरुदितनामयुतामुपोष्य प्राप्नोति वांछितफलान्यबला बहूनि ।।३६।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रंभातृतीयाव्रतं नाम चतुर्विंशतितमोऽध्यायः ।।२४।।