भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०२२

विकिस्रोतः तः

अवियोगतृतीयाव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
इहापि योगमासाद्य भर्तृबंधुजनैः सह ।।
वद नारी नरश्रेष्ठ व्रजेद्येन शिवालयम् ।। ५ ।।
विधवा च परे लोके भूयोऽपि न वियुज्यते ।।
सुखसंदोहसौभाग्ययुक्ता भवति भामिनी ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
उभयाचरितं यत्नाद्भववाग्ललितामृतम् ।।
लब्ध्वा हि भवतो जन्म दक्षकोपाद्वियुक्तया ।। ३ ।।
महासौभाग्यसंदोहं दृष्ट्वा देव्या महात्मना ।।
अरुंधत्या वशिष्ठेन पृष्टेन कथितं शृणु ।। ४ ।।
मासि मार्गशिरे प्राप्ते चंद्रवृद्धौ शुचिस्मिता ।।
द्वितीयायां समासाद्य नक्तं भुंजीत पायसम् ।। ५ ।।
आचम्य च शुचिर्भूत्वा दंडवच्छंकरं नमेत् ।।
मुदान्विता नमस्कृत्य विज्ञाप्य परमेश्वरम् ।। ६ ।।
औदुम्बरमृजुं गृह्य भक्षयेद्दंतधावनम् ।।
उत्तराशागतं साग्रं सत्वचं निर्व्रणं शुभम् ।। ७ ।।
द्वितीयायां परे वाह्नि गौरीं शंभुं च पूजयेत् ।।
शालिपिष्टमये कृत्वा रूपे स्त्रीपुंसयोः शुभे ।।
पात्रे संस्थाप्य संपूज्य जागरं निशि कल्पयेत् ।। ८ ।।
विधिवत्पूजयित्वा तु शंकरं कीर्तयत्स्वपेत् ।।
प्रभाते ते गृहीत्वा तु आचार्याय निवेदयेत् ।। ९।।
भोजयेन्मृष्टमन्नाद्यं शिवभक्त्या द्विजोत्तमान् ।।
दांपत्यानि च तत्रैव शक्त्या तान्यपि भोजयेत् ।। 4.22.१० ।।
प्रतिमासं प्रकुर्वीत विधिना तेन संयता ।।
कार्तिकांते ततो मासि मार्गशीर्षे समुद्यमेत् ।। ११ ।।
नामानि च प्रवक्ष्यामि प्रतिमासं क्रमाच्छणु ।।
पूजाजाप्यनिमित्तं च सिद्ध्यर्थं चेति तस्य च ।। १२ ।।
एवं पौषे तु संप्राप्ते गिरिशं पार्वतीं तथा ।।
समभ्यर्च्य चतुर्थ्यां तु पंचगव्यं पिबेत्सुधीः ।। १३ ।।
एतत्पारणमुद्दिष्टं मार्गादौ मार्गगोचरम् ।।
न चान्यत्पञ्चगव्यादि पावनं परमं स्मृतम् ।।१४।।
भवं चैव भवानीं च मासि माघे प्रपूजयेत् ।।
फाल्गुने तु महादेवमुमया सहितं मतम् ।। १५ ।।
ललितां शंकरं देवं चैत्रे संपूजयेत्ततः ।।
स्थाणुं वैशाखमासे तु लोलनेत्रायुतं यजेत् ।। १६ ।।
ज्येष्ठे वीरेश्वरं देवमेकवीरासमन्वितम् ।।
आषाढे पशुनाथं च शक्त्या सार्द्धं त्रिलोचनम् ।। १७ ।।
श्रीकंठं श्रावणे देवं सुतान्वितमथार्चयेत् ।।
भीमं भाद्रपदे मासि दुर्गया सहितं यजेत् ।।
ईशानं कार्त्तिके मासि शिवादेवीयुतं यजेत् ।। १८ ।।
जप्यध्यानार्चनायैव नामान्येतानि सुव्रत ।।
स्मृतानि विधिना राजन्व्रतसिद्धिर्भवेद् धुवम् ।।१९।।
प्रतिमासं तु पुष्पाणि यानि पूजासु योजयेत् ।।
तानि क्रमात्प्रवक्ष्यामि सद्यः प्रीतिकराणि वै ।। 4.22.२० ।।
आदौ नीलोत्पलं योज्यं तदभावेऽपराण्यपि ।।
पवित्राणि सुगंधीनि योजयेद्भक्तितोऽर्चने ।। २१ ।।
करवीरं बिल्वपत्रं किंशुकं कुब्जमल्लिका ।।
पाटलाब्जकदंबं च तगरं द्रोणमालती ।। २२ ।।
एतान्युक्तक्रमेणैव मासेषु द्वादशस्वपि ।।
भक्त्या योज्यानि राजेन्द्र शिवयोस्तुष्टिहेतवे ।। २३ ।।
वत्सरांते वितानं च धूपोत्क्षेपं सघंटिकम् ।।
ध्वजं दीपं वस्त्रयुगं शङ्कराय निवेदयेत्।।२४।।
स्नापयित्वा च लिप्त्वा च सौवर्णं मूर्ध्नि पङ्कजम् ।।
पूपयुग्मं च पुरतः शालिपिष्टमयं न्यसेत् ।। २५ ।।
नैवेद्यं शक्तितो दत्वा नत्त्वा च विधिवच्छिवम् ।।
कुर्यान्नीराजनं शम्भोस्ततो गच्छेत्स्वकं गृहम् ।। २६ ।।
तत्र गत्वा त्रिकोणश्च चतुरस्रं च कारयेत् ।।
त्रिकोणे ब्राह्मणी भोज्या चतुरस्रे द्विजोत्तमाः ।। २७ ।।
व्रतिनो भोजयेत्पश्चाद्वादशैव द्विजोत्तमान् ।।
मिथुनानि च तावंति शक्त्या भक्त्या च पाण्डव ।। २८ ।।
उमामहेश्वरं हैमं कारयित्वा सुशोभनम् ।।
मौक्तिकानि चतुःषष्टिस्तावतोऽपि प्रवालकाः ।।
तावंति पुष्परागाणि ताम्रपात्रोपरि न्यसेत् ।। २५।।
वस्त्रेण वेष्टयित्वा च गन्धैर्धूपैस्तथार्चयेत् ।।
एतत्संभारसंयुक्तमाचार्याय निवेदयेत् ।। 4.22.३० ।।
व्रतिनां ब्राह्मणानां च दम्पतीनां च भारत ।।
दत्त्वा हिरण्यवासांसि क्षमयेत्प्रणिपत्य च ।। ३१ ।।
चत्वारिंशत्तथाष्टौ च कुम्भांच्छत्रमुपानहौ ।।
सहिरण्याक्षतान्सर्वान्दद्यात्पुष्पोदकान्वितान् ।। ।। ३२ ।।
दीनान्धदुःखितानां च तद्दिने वा निवारितम् ।।
कल्पयेदन्नदानं चालोचयञ्छक्तिमात्मनः ।। ३३ ।।
न्यूनाधिकं च कर्तव्यं स्ववित्तपरि माणतः ।।
संपूरयेत्कल्पनया वित्तशाठ्यं न कारयेत् ।।३४।।
अवियोगकरं चैतद्रूपसौभाग्यवित्तदम् ।।
आयुःपुत्रप्रदं स्वर्ग्यं शिवलोकप्रदायकम् ।। ।।। ३५ ।।
सम्यक्पुराणपतितं व्रतचर्यमेतत्तत्त्वं चराचरगुरोर्हृदयंगमायाः।।
पूजां विधाय विधिवन्न वियोगमेति साध्वीस्वभर्तृसुतबन्धुजनैर्धनैश्च।।३६।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि अवियोगतृतीयाव्रतं नाम द्वाविंशतितमोऽध्यायः ।। २२ ।।