भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०१९

विकिस्रोतः तः

गोपदतृतीयाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
पार्थ भाद्रपदे मासि शुक्लपक्षे दिनोदये ।।
तृतीयायां चतुर्थ्यां च शुद्धायां प्रतिवत्सरम् ।। १ ।।
उपवासेन गृह्णीयाद्व्रतं नाम्ना तु गोपदम् ।।
स्नात्वा नरो वा नारी वा पुष्पधूपविलेपनैः ।। २ ।।
दध्यक्षतैश्च मालाभिः पिष्टकैर्वनमालया ।।
अभ्यंजयेद्गवां शृंगं खुरं पुच्छान्तमेव च ।। ३ ।।
दद्याद्गवाह्निकं भक्त्या तासां पूर्वापराह्णयोः ।।
अनग्निपाकं भुञ्जीत तैलक्षारविवर्जितम् ।। ४ ।।
व्रजंतीनां गवां नित्यमायांतीनां च भारत ।।
पुरद्वारेथ वा गोष्ठे मन्त्रेणा नेन मंत्रवित् ।।
अर्घ्यं प्रदद्याद्गृष्ट्यां वा गवां पादेषु पांडव ।। ५ ।।
माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।।
प्रनुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ।। ६ ।।
।। इति गवां मंत्रः ।। ।।
गावो मे अग्रतः सन्तु गावो मे संतु पृष्ठतः ।।
गावो मे हृदये संतु गवां मध्ये वसाम्यहम्।। ७ ।।
इत्थं संपूज्य दत्त्वार्घं ततो गच्छेद्गृहाश्रमम् ।।
पंचम्यां क्रोधरहितो भुञ्जीत गोरसं दधि ।। ८ ।।
शालिपिष्टं फलं शाकं तिलमन्नं च शोभनम्।।
भुक्तावसाने राजेन्द्र संयतस्तां निशां स्वपेत् ।।९।।
प्रभाते गोपदं दत्त्वा ब्राह्मणाय हिरण्मयम् ।।
क्षमयेच्च गवां नाथं गोविंदं गरुडध्वजम् ।। 4.19.१० ।।
अर्च्यंतेऽत्र यथा गावस्तथा गोवर्धनो गिरिः ।।
प्रणम्याच्युतमुद्दिश्य शृणु यत्फलमाप्नुयात् ।।११।।
गोभक्तो गोव्रतं कृत्वा भक्त्या शक्त्या च गोष्पदम् ।।
सौभाग्यं रूपलावण्यं प्राप्नोति पृथिवीतले ।। १२ ।।
गोतर्णकाकुलं गेहं गोकुलं च समासतः ।।
धनधान्यसमोपेत शालीक्षुरसमृद्धिमान् ।।१३।।
संतानं पूजितं लब्ध्वा ततः स्वर्गेऽमरो भवेत् ।।
दिव्यरूपधरः स्रग्वी दिव्यालंकारभूषितः ।।१४।।
गन्धर्वैर्गीतवाद्येन सेव्यमानोऽप्सरोगणैः ।।
दिव्यं युगशतं छित्त्वा ततो विष्णुपुरं व्रजेत् ।। १५ ।।
यो गोपदव्रतमिदं कुरुते त्रिरात्रं गा वै प्रपूजयति गोरसपूजनाच्च ।।
गोविंदमादिपुरुषं प्रणतः सवित्रामालोकमुत्तममुपैति गवां पवित्रम् ।। १६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तृतीयाव्रते गोष्पदतृतीयाव्रतं नामैकोनविंशोऽध्यायः ।। १९ ।।