भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०१७

विकिस्रोतः तः

मेघपालीतृतीयाव्रतवर्णनम्

।। युधिष्ठिर उवाच ।।
मेघपालीव्रत कृष्ण कदाचित्क्रियते नृभिः ।।
किं पुण्यं किमनुष्ठानं कीदृग्वल्ली स्मृता तु सा ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
आश्वयुक्कृष्णपक्षे तु तृतीयायां युधिष्ठिर ।।
मेघपाल्यै प्रदातव्यो भक्त्या स्त्रीभिर्नृभिस्तथा ।। २ ।।
अर्घो विरूढैर्गोधूमैः सप्तधान्यसमन्वितैः ।।
तिलतंडुलपिंडैर्वा दातव्यो धर्मलिप्सुभिः ।। ३ ।।
तांबूलसदृशैः पर्वै रक्ता वल्ली समंजरी ।।
वाटीषु ग्राममार्गेषु प्रोत्थिता पर्वतेऽपि च ।।४।।
मेघपाल्यां धान्यतैलगुडकुंकुमहैमनान् ।।
पदानपि च कुर्वंति जना वाणिज्यजीवनाः ।। ५ ।।
पापं सत्यानृतं कृत्वा द्रव्यलुब्धाः फलान्विताः ।।
अर्घ्यं दत्त्वा मेघपाल्ये नाशयंति क्षणादिह ।। ६ ।।
मानोन्मानैर्जन्म मध्ये यत्पापं कुत्रचित्कृतम् ।।
सत्सर्वं नाशमायाति व्रतेनानेन पांडव ।। ७ ।।
मेघपाली शुभे स्थाने शुभे देशे समुत्थिता ।।
पूजनीया वरस्त्रीभिः फलैः पुष्पैस्तथाक्षतैः ।। ८ ।।
खर्जूरैर्नालिकेरैश्च दाडिमैः करवीरकैः ।।
गंधधूपैर्दधिदीपैर्विरूढैर्धान्यसंचयैः ।। ९ ।।
रक्तवस्त्रैः समाच्छाद्य पिष्टातकविभूषिताम् ।।
कृत्वार्घ्यः संप्रदातव्यो मंत्रेणानेन भारत ।। 4.17.१० ।।
वेदोक्तेन द्विजो विद्वांस्तच्च तस्यै निवेदयेत् ।।
इत्येवं पूजयित्वा तां मेघपालीं पुमांस्ततः ।। ११ ।।
नारी वा पुरुषव्याघ्र प्राप्नोति परमां श्रियम् ।।
स्थित्वा वर्षशतं मर्त्ये सुखसौभाग्यगर्विते ।। १२ ।।
विष्णुलोकमवाप्नोति देहांते यानसंस्थितः ।।
कुलानि सप्त नयति स्वर्गं स्वानि रसातलात् ।।
उद्धृत्य नात्र संदेहस्त्वया कार्यो युधिष्ठिर ।। १३ ।।
नरक भीरुतया ददाति योऽर्घ्यं फलाद्यनुयुतं ननु मेघपालेः ।।
उन्मानकूटकपटानि कृतानि यानि पापानि हंति सवितेव तमः प्ररोहान् ।। १४ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मेघपालीतृतीयाव्रतवर्णनं नाम सप्तदशोऽध्यायः ।। १७ ।।