भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०१६

विकिस्रोतः तः

मधूकतृतीयाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
फाल्गुनेऽप्यसिते पक्षे तृतीयायामुपोषिता ।।
प्रातः स्थित्वा ब्रह्मचर्ये जटामुकुटशोभिता ।। १ ।।
गोधारथगतां देवीं रुद्रध्यानपरायणाम् ।।
पूजयेद्गन्धकुसुमैर्दीपालक्तकचंदनैः ।।
केसरैर्मधुरैर्द्रव्यैः स्वर्णमाणिक्यपूजया ।। २ ।।
ॐ भूषिका देवभूषा च भूषिका ललिता उमा ।।
तपोवनरता गौरी सौभाग्यं मे प्रयच्छतु ।। ३ ।।
दौर्भाग्यं मे शमयतु सुप्रसन्नमनाः सदा ।।
अवैधव्यं कुले जन्म ददात्वपरजन्मनि ।। ४ ।।
अङ्गेङ्गे च ममोपाङ्गे पर्वेपवे स्थितामृतम् ।।
सुखदृष्टिस्पर्शरसं गौरी सौभाग्यं यच्छतु ।। ५ ।।
एवमुच्चार्य मंत्रांश्च नारीज्ञानवती सती ।।
पूजयेद्ब्राह्मणोक्तैस्तु मंत्रैर्मुखसुवासिनी ।। ६ ।।
जीरकैः कटुहुण्डैश्च लवणैर्गुडसर्पिषा ।।
हृद्यैरार्द्रैः फलैः स्वर्णैर्मनोज्ञैः पुष्पबन्धनैः ।। ७ ।।
कुसुमैः. कुंकुमैर्गन्धैः कालेयागुरुचन्दनैः ।।
सिन्दूरेणातिरक्तेन वस्त्रैर्नानाविधैः शुभैः ।। ८ ।।
नेत्रैरनेकदेशोत्थैः पूपकैस्तिलतण्डुलैः ।।
अशोकैश्च विगुणकैर्घृतपूर्णैस्तु मोदकैः ।। ९ ।।
इत्येवमादिनैवेद्यैः पूजयित्वा महाद्रुमम् ।।
प्रदक्षिणं ततः कृत्वा दत्त्वा विप्राय दक्षिणाम् ।। 4.16.१० ।।
एतत्करोति या पुत्री तृतीयाव्रतमुत्तमम् ।।
ततः प्राप्स्यति दुष्प्राप्यं त्रैलोक्ये श्रीधरं प्रति ।। ११ ।।
एतद्व्रतं मया ख्यातं यास्यंति शाश्वतीः समा ।।
व्याख्यातं कश्यपेनादौ रुक्मिण्या व्रतमुत्तमम् ।। १२ ।।
याश्चरिष्यंति ताः सर्वा भविष्यंति निरामयाः ।।
अङ्गप्रत्यङ्गसुभगा लोकदृष्टिमनोहराः ।। ।। ११ ।।
स्थित्वा वर्षशतं चान्ते ततो रुद्रपुरं शुभम् ।।
यास्यंति हंसयानेन किंकिणीशब्दनादिना ।। १४ ।।
तत्र त्वारमयिष्यंति स्वभर्तॄन्वत्सरान्बहून् ।।
दिव्यभोगभुजो हृष्टाः सिद्ध्यष्टकसमन्विताः ।। १९ ।।
अर्घं महार्घमणिकुंकुमकेसराढ्यं स्रग्गंधमुग्धमुखरालि कुलोपगीतम् ।।
दत्त्वा फलाक्षतयुतं मधुपादपस्य गौरीव लोकमहिता भवतीह नारी ।। १६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे मधूकतृतीयाव्रतवर्णनं नाम षोडशोऽध्यायः ।। १६ ।।