भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०१४

विकिस्रोतः तः

द्वितीयाव्रतमाहात्म्यवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
संत्यन्यास्तिथयः पार्थ द्वितीयाद्याः परिश्रुताः ।।
मासैश्चतुर्भिश्चत्वारः प्रावृट्छुक्लाः क्लमापहाः ।। १ ।।
गोपिताश्च सदा लोके न प्रोक्ताश्च मया क्वचित् ।।
प्रकाशयामि ताः पार्थ शृणु सर्वा मया हि ताः ।। २ ।।
एका तु श्रावणे मासि अन्या भाद्रपदे तथा ।।
अपराश्वयुजे मासि चतुर्थी कार्तिके भवेत् ।। ३ ।।
श्रावणे कलुषा नाम प्रोष्ठपादे च गीर्मला ।।
आश्विने प्रेतसंचारा कार्तिके च यमा स्मृता ।।४।।
।। युधिष्ठिर उवाच ।। ।।
कस्मात्सा कलुषा प्रोक्ता कस्मात्सा गीर्मला मता ।
कस्मात्सा प्रेतसंचारा कस्माद्याम्या प्रकीर्तिता ।। ५ ।।
।। श्रीकृष्ण उवाच ।। ।।
पुरा वृत्रवधे वृत्ते प्राप्तराज्ये पुरंदरे ।।
ब्रह्महत्यापनोदार्थमश्वमेधे प्रवर्तिते ।। ६ ।।
क्रोधादिन्द्रेण वजेण ब्रह्महत्या निषूदिता ।।
षट्खण्डा च कृता क्षिप्ता वृक्षे तोये महीतले ।। ७ ।।
नार्यां ब्रह्महने वह्नौ संविभज्य यथाक्रमम् ।।
तत्पापं श्रावणे व्यूढं द्वितीयायां दिनोदये ।।८।।
नारीवृक्षनदीभूमिवह्निब्रह्महनेष्वथ ।।
निर्मलीकरणं जातमतोर्थं कलुषा स्मृता ।।९।।
मधुकैटभयो रक्ते पुरा मग्नेति मेदिनी ।।
अष्टांगुला पवित्रा सा नारीणां तु रजो मलम् ।। 4.14.१० ।।
नद्यः पूरमलाः सर्वा वह्नेर्धूमशिखा मलः ।।
कलुषाणि चरंत्यस्यां तेनैषा कलुषा मता ।। ११ ।।
गीर्गिरा भारती वाणी वाचा मेधा सरस्वती ।।
गीर्मलं वहते यस्माद्वितीया गीर्मला मता ।। १२ ।।
देवर्षिपितृधर्माणां निंदका नास्तिकाः शठाः ।।
तेषां सा वाग्मलव्यूढा द्वितीया तेन गीर्मला ।। १३ ।।
अनध्यायेषु शास्त्राणि पाठयंति पठंति च ।।
शाब्दिकास्तार्किकाः श्रौतास्तेषां शब्दापशब्दजाः ।। १४ ।।
मला व्यूढा द्वितीयायामतोऽर्थं गीर्मला च सा ।।१४।।
प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः ।।
द्वितीयायां च लोकेषु तेन सा प्रेतसंचरा ।। १५ ।।
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।। १६ ।।
पितृपितामहप्रेतसंचरात्प्रेतसंचरा ।। १६ ।।
पुत्रैः पौत्रैश्च दौहित्रैः स्वधामंत्रैः सुपूजिताः ।।
श्राद्धदानमखैस्तृप्ता यात्यतः प्रेतसंचराः ।। १७ ।।
कार्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर ।।
यमो यमुनया पूर्वं भोजितः स्वगृहे तदा ।। १८ ।।
द्वितीयायां महोत्सर्गे नारकीयाश्च तर्पिताः ।।
पापेभ्यो विप्रमुक्तास्ते मुक्ताः सर्वे विबंधनाः ।।
भ्रामिता नर्तितास्तुष्टाः स्थिताः सर्वे यदृच्छया ।।१९।।
तेषां महोत्सवो वृत्तो यमराष्ट्रे सुखावहः ।।
ततो यमद्वितीया सा प्रोक्ता लोके युधिष्ठिर ।। 4.14.२० ।।
अस्यां निजगृहे पार्थ न भोक्तव्यमतो बुधैः ।।
स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम् ।। २१ ।।
दानानि च प्रदेयानि भगिनीभ्यो विधानतः ।।
स्वर्णालंकारवस्त्राद्यैः पूजासत्कारभोजनैः ।। २२ ।।
सर्वा भगिन्यः संपूज्या अभावे प्रतिपत्तिगाः ।।
पितृव्यभगिनी हस्तात्प्रथमायां युधिष्ठिर ।। २३ ।।
मातुलस्य सुताहस्ताद्वितीयायां पुनर्नृप ।।
पितृमातृस्वसारौ ये तृतीयायां तयोः करात् ।। २४ ।।
भोक्तव्यं सहजायाश्च भगिन्या हस्ततः परम् ।।
सर्वासु भगिनीहस्ताद्भोक्तव्यं बलवर्द्धनम् ।। ।।२५।।
धन्यं यशस्यमायुष्यं धर्मकामार्थवर्द्धनम् ।।
व्याख्यातं सकलं स्नेहात्सरहस्यं मया तव ।।२६।।
यस्यां तिथौ यमुनया यमराजदेवः सम्भोजितो जगति सत्त्वरसौहृदेन ।।
तस्यां स्वसुः करतलादिह यो भुनक्ति प्राप्नोति वित्तमथ भोज्यमनुत्तमं सः ।। २७ ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे यमद्वितीयाव्रतमाहात्म्यं नाम चतुर्दशोऽध्यायः ।। १४ ।।