भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/विषयानुक्रमणिका

विकिस्रोतः तः

( अथ चतुर्थः खण्डः । । ४ । ।)

१ ३३१ व्यासमहर्षिणा स्वमनः प्रत्युद्दिश्य भविष्यत्कथावर्णनम् अग्निवंश्यनृपचरित्रवर्ण- नम् तत्र विक्रमवंश्यभूयालचरित्रवर्णनम् बुंदेलखण्डस्वस्थराष्ट्रवृत्तान्तः, कल्पसिंहांतप्रमरवंशसमाप्तिवर्णनञ्च श्लो. ४६

२ ३३२ अजमेरपुरवृत्तान्तः, तोमरान्वयवृत्तान्तवर्णनम् म्लेच्छोपभुक्तचपहानिवंश्यक्ष त्रियपत्नीभ्यो जट्ट-जाटप-मेहन--प्रभृतिक्षुद्रजातिक्षत्रियवृत्तान्तवर्णनम् - श्लो. २८

३ ३३३ शुक्लनामकाग्निवंश्यभूपालवंश्यचरित्रवर्णनम्, शुक्लेन ब्राह्मणद्वारा बौद्धविजयकरणपूर्वकं द्वारकायां राज्यकरणम्, तद्वंश्यराजवृत्तान्तवर्णनम्. सिंधुदेशवृत्तान्तः, कच्छभुज-देशवृत्तान्तः, उदयपुरवृत्तातः,कान्यकुब्जवृत्तान्तः, लक्षणां- तशुक्लवंश्यसमाप्तिवर्णनम् शेषक्षुद्रभूपालस्थितिवर्णनम् श्लो. ७९

४ ३३४ परिहारभूपतिवंश्यनृपतिवृत्तान्तवर्णनम् श्लो. ४०

५ ३३५ ब्रह्मणो मध्याह्नकालप्राप्तौ भगवदवतारादिवृत्तान्तवर्णनम् श्लो. ३४

६ ३३६ देहलीस्थम्लेच्छभूपवृत्तान्तवर्णनारम्भः, सहोज्जीनेन देवतातीर्थखण्डकरणम्, व्यासेन मनसे कल्पजातिधर्मस्थितिवर्णनम्, मोङ्गलतैमुरलङ्गराज्यवर्णनम्. इंद्राण्या सहेंद्रस्य भूमावागमनम् तत्र बृहस्पतिनेंद्रादिभ्यः सूर्यमाहात्म्य- वर्णनम् श्लो ६५

७ ३३७ सूर्यमाहात्म्यवर्णनम्, तत्र धातृशर्मद्विजेश्वरपुरीचरित्रवर्णनम्, मित्रशर्माद्विजचरित्रवर्णनम्, रामानन्दोत्पत्तिवृत्तान्तः, निम्बादित्योत्पत्तिवृत्तान्तः श्लो. ६७

८ ३४० मध्वाचार्योत्पत्तिवृत्तान्तवर्णनम्, श्रीधराचार्योत्पत्तिवृत्तान्तवर्णनम्, विष्णुस्वाम्यु- त्पत्तिवृत्तान्तः. वाणीभूषणोत्पत्तिवृत्तान्तः, भट्टोजिदीक्षितोत्पत्तिवृत्तान्तः, वराहमिहिराचार्योत्पत्तिवृत्तान्तः श्लो. १२५

९ ३४१ धन्वन्तरिसमुत्पत्तिवृत्तान्तः, सुश्रुतोत्पत्तिवृत्तान्तः, जयदेवोत्पत्तिवृत्तान्तः श्लो ६६

१०. ३४३ कृष्णचौतन्योत्पत्तिवृत्तान्तवर्णनम्. शङ्कराचार्यसमुत्पत्तिवृत्तान्तवर्णनम् श्लो ८१

११ ३४५ आनन्दगिरिसमुत्पत्तिवृत्तान्तवर्णनम्, वनशर्मसमुत्पत्तिवृत्तान्तवर्णनम् पुरीशर्मसमु- त्पत्तिवृत्तान्तवर्णनम् श्लो.७१

१२ ३४६ भारतीशसमुत्पत्तिवृत्तान्तवर्णनम् गोरखनाथसमुत्पत्तिवृत्तान्तवर्णनम् क्षेत्रशर्मोत्पत्तिवृत्तान्तवर्णनम् ढुण्ढीराजसमुत्पत्तिवृत्तान्तवर्णनम् श्लो १०४

१३ ३४८ अघोरपंथिभैरवहनुमज्जन्म-रुद्रमाहात्म्यं-बालशर्मसमुत्पत्तिवर्णनम् श्लो, ५३

१४ ३४९ रुद्रमाहात्म्यवर्णनम्, रामानुजोत्पत्तिवर्णनम् श्लो. ११९

१५ ३५२ वस्ववतारवृत्तान्तवर्णने कुबेरावतारत्रिलोचनवैश्योत्पत्तिसविस्तरवृत्तान्तवर्ण नम् श्लो. ७३

१६ ३५३ नामदेवसमुत्पत्तिवर्णनम्, रंकणवैश्यसमुत्पत्तिवृत्तान्तवर्णनम् श्लो. ८१

१७ ३५५ कबीर नरश्री-पीपा नानक-नित्यानन्दसाधूनां समुत्पत्तिवृत्तान्तवणर्नम्. श्लो. ८८

१८ ३५७ अश्विनीकुमारावतारवर्णने सधन-रैदाससमुत्पत्तिवृत्तान्तवर्णनम् श्लो. ५६

१९ ३५८ कृष्णचैतन्ययज्ञांशशिष्य-बलभद्र-विष्णुस्वामि मध्वाचार्यादिचरित्रवृत्तान्तवर्णन- म् श्लो. ६६

२० ३५९ कृष्णचैतन्यचरित्रवर्णने जगन्नाथमाहात्म्यवर्णनम् श्लो. ९१

२१ ३६१ कण्व ब्राह्मणस्यार्यावत्यामुपाध्याय दीक्षित पाठक शुक्ल मिश्राग्निहोत्रि द्विवेदि त्रिवेदि पाण्ड चतुर्वेदीत्यन्वर्थदशपुत्र तद्वंश्योत्पत्तिवृत्तान्तवर्णनम् कृष्णचैतन्यादिकृत म्लेच्छमायानिरासवृत्तातवर्णनम् श्लो. ८१

२२ ३६३ तिमिरलिंगपुत्रसरुषादीनां देहल्यां राज्यवृत्तान्तवर्णनम् अकबरराज्यवृत्तान्तवर्णनम् अकबरवंश्यसलोमाखुर्दकावरंगराज्यवृत्तान्तवर्णनम् दाक्षिणात्यदेवपक्षवर्धकसेवाजीय ( शिवाजी) राज्यवृत्तान्तः, मुकुल ( मोंगल) वंशक्षयवर्ण नम् ,नादरादिराज्यवृत्तान्तः, रामदत्तवरवानरवंश्यगुरुण्डान्वयसंभूतानां वाणिज्यार्थमार्यदेशं प्रत्यागमनम् कलिकातानगरीवृत्तान्तः, अष्टकौशल्य ( पार्लमेन्ट) द्वाराऽत्र राज्यवृत्तान्तः, गुरुण्डराज्यसमाप्तिः, मौनराज्यवृत्तान्तवर्णनम् श्लो. ९७

२३ ३६५ वैक्रमीयद्वाविंशशताब्द्यां किल्किलायां भूतं नंदिशिशुनन्द्युत्पातितद्वंश्यो त्पत्तिवृत्तान्तवर्णनम्. वैक्रमीयसप्तविंशतिशताब्द्यां वैदिकधर्मप्रवर्तके तीर्यक्षेत्रोद्धारकपुष्यमित्रराजोत्पत्तिवृत्तान्तवर्णनम्, तदनंतरमेकत्रिंशच्छताब्द्यां भ्रष्टाचारवृत्तान्तवर्णनम्, गुर्जरदेशे संवहावर्त्तकसोमनाथराजोत्पत्ति- वृत्तान्तः, राहुराज्ये महमदीयमतप्रचारवृत्तान्तः, सर्वभूमौ म्लेल्छमयत्ववृत्तान्तवर्णनम् श्लो १३२

२४ ३६७ दैत्यानां हरिखण्डे गमनम्, विश्वकर्मणान्यखण्डमार्गावरोधनम्, बलिना वामनांतिके पृथ्वीभोगवृत्तान्तवर्णनम्, वर्णसंकरजीवोत्पत्तिवृत्तान्तवर्णनम्, द्विहस्तमनुष्यो- त्पत्तिवृत्तान्तवर्णनम्, वामनांशसमुद्भवभूपवृत्तान्तवर्णनम्, कलिद्वितीयतृतीयच- रणवर्तमानकालजातजीवजातवृत्तान्तवर्णनम् श्लो. ८५

२५ ३६९ कलिचतुर्थचरणारंभे नरकाजीर्णनिवारणार्थ ब्रह्मकृतभगवत्स्तुतिवर्णनम्, कल्क्यव- तारकथावर्णनम् अष्टादशकल्पवृत्तान्तवर्णनम्. कल्क्यर्चामाहात्म्यम् सत्ययु- गारंभदिनमाहात्म्यम् श्लो. २५३

२६ ३७३ कल्किविजयवृत्तान्तवर्णनम् ब्राह्मणादिवर्णव्यवस्थापूर्वकराज्यपदस्थापनवृत्तान्तवर्णनम् प्रतिसर्गपर्वोपसंहारफलवर्णनम् श्लो. ३८

( इति चतुर्थः खण्डः।। ४ ।।)

इति प्रतिसर्गपर्वस्थविषयानुक्रमणिका ।। ३ ।।