भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः ०४

विकिस्रोतः तः

।।सूत उवाच ।। ।।
भृगुवर्य शृणु त्वं वै वंशं परिहरस्य च ।।
जित्वा बौद्धान्परिहरोऽथर्ववेदपरायणः ।। १ ।।
शक्तिं सर्वमयीं नित्यां ध्यात्वा प्रेमपरोऽभवत् ।।
प्रसन्ना सा तदा देवी सार्धयोजनमायतम् ।। २ ।।
नगरं चित्रकूटाद्रौ चकार कलिनिर्जरम् ।।
कलिर्यत्र भवेद्बद्धो नगरेऽस्मिन्सुरप्रिये ।। ३ ।।
अतः कलिंजरो नाम्ना प्रसिद्धोऽभून्महीतले ।।
द्वादशाब्दं कृतं राज्यं तेन पूर्वप्रदेशके ।। ४ ।।
गौरवर्मा तस्य सुतः कृतं राज्यं पितुः समम् ।।
स्वानुजं घोरवर्माणं तत्रास्थाप्य मुदान्वितः ।। ५ ।।
गौडदेशं समागम्य तत्र राज्यमकारयत् ।।
सुपर्णो नाम नृपतिस्ततोऽभूद्गौरवर्मणः ।। ६ ।।
पितुस्तुल्यं कृतं राज्यं रूपणस्तत्सुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं कारवर्मा सुतोऽभवत् ।।७।।
शको नाम ततो राजा महालक्ष्मीं सनातनीम् ।।
त्रिवर्षांते च सा देवी कामाक्षीरूपधारिणी ।। ८ ।।
स्वभक्तपालना चैव तत्र वासमकारयत् ।।
शतार्द्धाब्दं कृतं राज्यं तेन वै कामवर्मणा ।। ९ ।।
मिथुनं जनयामास भोगो भोगवती हि सा ।।
विक्रमायैव नृपतिः सुतां भोगवतीं ददौ ।। ।। 3.4.4.१० ।।
स्वराज्यं च स्वपुत्राय प्रददौ भोगवर्मणे ।।
पितुस्तुल्यं कृतं राज्यं कालिवर्मा सुतोऽवत् ।। ११ ।।
महोत्सवं महाकाल्याः कृतवान्स च भूपतिः ।।
तस्मै प्रसन्ना वरदा काली भूत्वा स्वयं स्थिता ।। १२।।
कलिका बहुपुष्पाणां सा चकार स्वहर्षतः ।।
ताभिर्भवं च नगरं संजातं च मनोहरम् ।। १३ ।।
कलिकाता पुरी नाम्ना प्रसिद्धाभून्महीतले ।।
कौशिकस्तस्य तनयः पितुस्तुल्यं कृतं पदम् ।। १४ ।।
कात्यायनस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।
तस्य पुत्रो हेमवतः पितुस्तुल्यं कृतं पदम् ।। १५ ।।
शिववर्मा च तत्पुत्रः पितुस्तुल्यं कृतं पदम् ।।
भववर्मा च तत्पुत्रः पितुस्तुल्यं कृतं पदम् ।। १६ ।।
रुद्रवर्मा च तत्पुत्रः कृतं राज्यं पितुः समम् ।।
भोजवर्मा च तत्पुत्रस्त्यक्त्वा वै पैतृकं पदम् ।। १७ ।।
भोजराष्ट्रं वनोद्देशे कारयामास वीर्यवान् ।।
पितुस्तुल्यं कृतं राज्यं गववर्मा नृपोभवत् ।।१८।।
पितुस्तुल्यं कृतं राज्यं विंध्यवर्मा नृपोऽभवत् ।।
स्वानुजाय स्वकं राज्यं दत्त्वा वंगमुपाययौ ।। १९ ।।
पितुस्तुल्यं कृतं राज्यं सुखसेनस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं बलाकस्तस्य चात्मजः ।। 3.4.4.२० ।।
दशवर्षं कृतं राज्यं लक्ष्मणस्तत्सुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं माधवस्तत्सुतोऽभवत् ।। २१ ।।
पितुस्तुल्यं कृतं राज्यं वेशवस्तत्सुतोऽ भवत् ।।
पितुस्तुल्यं कृतं राज्यं सुरसेनस्ततोऽभवत् ।। २२ ।।
पितुस्तुल्यं कृतं राज्यं ततो नारायणोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं शांतिवर्मा सुतोभवत् ।। २३ ।।
गंगाकूले शांतिपुरं रचितं तेन धीमता ।।
निवासं कृतवान्भूपः पितुस्तुल्यं कृतं पदम् ।। २४ ।।
नदीवर्मा तस्य सुतो गंगादत्तवरो बली ।।
चकार नगरीं रम्यां नदीहां गौडराष्ट्रगाम् ।। २५ ।।
गंगया च तदाहूतोभिज्ञो विद्याधरः स्वयम्।।
तेनैव रक्षिता चासीत्पुरी वेदपरायणा ।। २६ ।।
विंशद्वर्षं कृतं राज्यं तेन राज्ञा महात्मना ।।
गंगावंशस्ततो जातो विश्रुतोऽभून्महीतले ।। २७ ।।
शार्ङ्गदेवस्तस्य सुतो बलवान्हरिपूजकः ।।
गौडदेशमुपागम्य हरिध्यानपरोभवत् ।। २८ ।।
दशवर्षं कृतं राज्यं गंगादेवस्तु तत्सुतः ।।
विंशद्वर्षं कृतं राज्यं चानंगस्तस्य भूपतिः ।। २९ ।।
तनयो बलवांश्चासीद्गौडदेशमहीपतिः ।।
पितुस्तुल्यं कृतं राज्य ततो राजेश्वरोऽभवत् ।। 3.4.4.३० ।।
पितुस्तुल्यं कृतं राज्यं नृसिंह स्तनयोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं कलिवर्मा सुतोऽभवत् ।। ३१ ।।
राष्ट्रदेशमुपागम्य जित्वा तस्य नृपं बली ।।
महावतीं पुरीं रम्यामध्यास्य सुखितोऽभवत् ।। ३२ ।।
पितुस्तुल्यं कृतं राज्यं धृतिवर्मा सुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं तस्य पुत्रो महीपतिः ।। ३३ ।।
जयचंद्राज्ञया भूप उर्वीमायामिति स्मृताम् ।।
नगरीं कारयामास तत्र वासमकारयत् ।। ३४ ।।
कुरुक्षेत्रे हताः सर्वे क्षत्रियाश्चंद्रवंशिनः ।।
तदा महीपती राजा महावत्यधिपोऽभवत् ।। ३५ ।।
विंशद्वर्षं कृतं राज्यं सहोद्दीनेन वै ततः ।।
कुरुक्षेत्रे मृतिं प्राप्ताः सुयोधनकलांशकाः ।। ३६ ।।
घोरवर्मा तु नृपतिः सुतः परिहरस्य वै।।
कलिंजरे कृतं राज्यं शार्दूलस्तत्सुतोऽभवत्।। ३७ ।।
तदन्वये च ये भूपाः शार्दूलीयाः प्रकीर्तिताः ।।
भूपानां बहुधा राष्ट्रं शार्दूलान्वयसंभवम्।।३८।।
बभूव सर्वतो भूमौ महामायाप्रसादतः ।।
इति ते कथितं विप्र पावकीयमहीभुजाम्।।३९।।
कुलं सकलपापघ्नं यथैव शशिसूर्ययोः ।।
पुनरन्यत्प्रवक्ष्यामि यथा जातः स्वयं हरिः ।।3.4.4.४०।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये चतुर्थोऽध्यायः ।। ४ ।।