भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः २१

विकिस्रोतः तः

।। ऋषिरुवाच ।। ।।
गृहं गत्वा च ते वीराः किं चक्रुश्चरितं शुभम् ।।
तत्त्वं कथय विप्रेन्द्र सर्वज्ञोऽसि मतो हि नः ।। १ ।।
।। सूत उवाच ।। ।।
गृहमागत्य ते सर्वे परितो भूपतेः सभाम् ।।
गत्वा वार्तां तथा चक्रुर्यथा जातो महारणः ।। २ ।।
श्रुत्वा परिमलो भूपो वाजिवृंदं क्षयं गतम् ।।
आहूय स च कृष्णांशं वचनं प्राह नम्रधीः ।। ३ ।।
सिंधुदेशे च गंतव्यं त्वया च बलशालिना ।।
पञ्चलक्षान्हयान्कृत्वा पुनरागच्छ वै गृहम् ।।४।।
इति श्रुत्वा तु कृष्णांशो देवसिंहेन संयुतः ।।
स्वर्णभारसहस्रोष्ट्रान्गृहीत्वा तरसा ययौ ।। ५ ।।
शूरैश्च दशसाहस्रैस्सार्द्धं तत्र समागतः ।।
मयूरनगरी यत्र चतुर्वर्णसमन्विता ।। ६ ।।
प्रातःकाले तु संप्राप्ते मालाकारस्य वै सुता।।
पुष्पानाम समासन्ना चारंभे कुसुमार्थिनी ।। ७ ।।
कृष्णांशस्तु तदा पूजां कृत्वा देवमयो मुदा ।।
जगाम विपिनं रम्यं वसंते पुष्पनालिके ।। ८ ।।
बह्वाश्चर्ययुतं पुष्प मत्तभ्रमरनादितम् ।।
दृष्ट्वा मुमोह कृष्णांशस्तदर्थे स्वयमुद्यतः ।। ९ ।।
एतस्मिन्नंतरे पुष्पा पुष्पार्थं समुपागता ।।
ददर्श देवसदृशं षोडशाब्दमयं नरम् ।।
प्रसन्नवदनं शान्तमिंद्रनीलमणिद्युतिम् ।।3.3.21.१०।।
कृष्णांशस्तु शुभां नारीं दृष्ट्वाश्चर्यमुपागतः ।।
पप्रच्छ वचसा तां वै कस्येयं सुरसुंदरी ।।
स्वर्गलोकादिहायाता यदि वा पन्नगी स्वयम् ।। ११ ।।
इति श्रुत्वा च सा प्राह मालाकारस्य वै सुता ।।
अहं शूद्री महाबाहो पुष्पार्थं समुपागता ।। १२ ।।
पुष्पेणानेन भूपाल तुलिता भूपतेः सुता ।।
नाम्ना पुष्पवती देवी राधेव सगुणावली ।। १३ ।।
देवैश्च प्रार्थिता बाला रूपयौवनशालिनी ।।
मकरंदभयाद्देवास्तस्या योग्या न वै बलात् ।। १४ ।।
शृणु तत्कारणं भूप मकरंदो यथा भवेत् ।।
मयूरध्वजभूपेन संप्राप्तो गुहतो वरः ।। १५ ।।
अजेयोऽन्यैश्च कृष्णांशादृते त्वं जगतीतले ।।
तन्मित्रं पृथिवीराजो राजराजः शिवप्रियः ।। १६ ।।
स राज्यं कारयामास धर्ममेघं हरिप्रियम् ।।
तदा प्रसन्नो भगवान्यज्ञेशो यज्ञमूर्तिमान्।।१७।।
मिथुनं जनयामास पावकात्सुंदराननम् ।।
मकरंदः सुतो ज्ञेयः कन्या पुष्पवती मता ।। १८ ।।
पञ्चमाब्दवया भूत्वा मकरंदो महाबलः ।।
तुष्टाव तपसा धर्मं वेदधर्मपरायणः ।। १९ ।।
द्वादशाब्दवयः प्राप्ते मकरंदे नृपप्रिये ।।
प्रसन्नो भगवान्धर्मो ददौ तस्मै महाहयम् ।। 3.3.21.२० ।।
शिलामयं महावेगं शत्रुसेनाक्षयंकरम् ।।
तमश्वं स्वयमारुह्य सर्वपूज्यो ह्यभूत्सुखी ।।२१।।
तस्येदं सुंदरं दिव्यं विपिनं सुरपूजितम् ।।
भवानर्हति वै श्रेष्ठः पुष्पवत्याः कलेवरम् ।। २२ ।।
इति श्रुत्वा तु वचनं कृष्णांशः स्मरपीडितः ।।
ददौ बहुधनं तस्यै मालिन्या गेहमागतः ।। २३ ।।
देवसिंहस्तु कालज्ञो ज्ञात्वा मोहत्वमागतम् ।।
कृष्णांशं बोधयामास पद्यैः सांख्यसमुद्भवैः ।।२४ ।।
कृष्णांशस्तु ततस्सार्द्धं देवसिंहेन तन्मयः ।।
सिंधुदेशं समागत्य क्रीत्वा सर्वहयांस्तदा ।। २५ ।।
मासान्ते गृहमागत्य राज्ञे सर्वान्न्यवेदयत् ।।
पुष्पवत्याः शुभं रूपं ध्यात्वा पुष्पेरितं बली ।।
कृष्णांशो मोहमागत्य तुष्टाव जगदंबिकाम् ।।२६।।
कृष्णांश उवाच ।।
देवमाये महामाये नित्यशुद्धस्वरूपिणि ।।
पाहि मां कामदेवार्तं पुष्पवत्यै प्रबोधय ।।२७।।
मधुकैटभसंमोहे महिषासुरघातिनि ।।
पाहि मां कामदेवार्तं पुष्पवत्य प्रबोधय ।। २८ ।।
धूम्रलोचनसंदाहे चंडमुंडविनाशिनि ।।
पाहि मां कामदेवार्त्तं पुष्पवत्यै प्रबोधय ।। २९ ।।
रक्तबीजासृक्कपीते सर्वदैत्यभयंकरे ।।
पाहि मां कामदेवार्त्तं पुष्पवत्यै प्रबोधय ।। 3.3.21.३० ।। ।
निशुंभदैत्यसंहारे शुंभदैत्यविनाशिनि ।।
पाहि मां कामदेवार्त्तं पुष्पवत्यै प्रबोधय ।। ३१ ।।
इति स्तुत्वा च सुष्वाप स वीरः परमासने ।।
तदा तु शारदा देवी तस्याः स्वप्नप्रदर्शनम् ।।
चकार प्रत्यहं देवी वरदाभयकारिणी ।। ३२ ।।
एवं गते चतुर्मासे जलवृष्टिकरे मुने ।।
त्रिविंशाब्दवयश्चासीत्कृष्णांशस्य यशस्करम् ।। ३३ ।।
कार्तिके कृष्णपक्षे तु गतोऽसौ देवसंयुतः ।।
मयूरनगरे रम्ये मकरंदेन रक्षिते ।। ३४ ।।
पुष्पागृहमुपागम्य तत्र वासमचीकरत् ।। ३५ ।।
एकदा सुंदरं हार कृष्णांशेनैव गुंठितम् ।।
मणिमुक्तायुतं रम्यं नानापुष्पसमन्वितम् ।।
गृहीत्वा प्रययौ पुष्पा पुष्पवत्याश्च मंदिरे ।। ३६ ।।
सा तु ग्रैवेयकं दृष्ट्वा त्वष्ट्रेव रचितं प्रियम् ।।
हृदि कृत्वा मुमोहाशु कामिनी रतिरूपिणि ।। ३७ ।।
अये सखि महामाये सत्यं कथय मेऽग्रतः ।।
ग्रैवेयकमिदं रम्यं कुतः प्राप्तं मम प्रियम् ।। ३८ ।।
इति श्रुत्वा वचस्तस्या मकरंदभयातुरा ।।
पुष्पा पुष्पांजलिं कृत्वा वचनं प्राह तां प्रति ।। ३९ ।।
जीवदानं च मे देहि तर्हि ते कथयाम्यहम् ।।
तथेत्युक्तवतीं कन्यां साह मे भगिनी शुभे ।। 3.3.21.४० ।।
कृष्णा नाम महारम्या सर्वलोकविमोहिनी ।।
महावत्यां गृहं तस्या मद्गृहे सा समागता ।।
तया विरचितं सुभूर्ग्रैवेयकमनुत्तमम् ।। ४१ ।।
इति श्रुत्वा तु वचनं देवी पुष्पवती स्वयम् ।।
उवाच मालिनीं वाक्यं रात्रिं दर्शय तां मम ।। ४२ ।।
मकरंदभयाद्देवास्तथान्ये पुरुषा भुवि ।।
मत्समीपे गतिर्नास्ति तेषां सत्यं ब्रवीम्यहम् ।। ४३ ।।
इति श्रुत्वा वचो घोरं पुष्पा तु भयकातरा ।।
नोवाच वचनं किञ्चित्पृच्छ्यमाना पुनः पुनः ।। ४४ ।।
तदा पुष्पवती प्राह किं ते भयमुपागतम् ।।
साह मे भगिनी रम्या यदि त्वद्गेहमागता ।। ४५ ।।
मोहितः पुरुषः कश्चिद्बलात्तां हि भजिष्यति ।।
तर्हि मे मरणं ज्ञेयं कुलधर्मपरायणे ।। ४६ ।।
इति श्रुत्वा पुष्पवती पुनः प्रोवाच धर्मिणी ।।
मयूरध्वज एवापि मत्पिता नीतितत्परः ।।
अयोग्यं ये करिष्यंति ते यास्यंति यमालयम् ।। ४७ ।।
अतस्त्वं शीघ्रमादाय तद्दोलां च मदंतिके ।।
दर्शयित्वा च तां रम्यां पुनर्गच्छ गृहं स्वकम् ।। ४८ ।।
तथेति मत्वा सा शूद्री गृहमागत्य भामिनी ।।
कृष्णाशं वर्णयामास यथा प्रोक्तं तया मुने ।। ४९ ।।
इति श्रुत्वा वचो रम्यं कृष्णांशो बलवत्तरः ।।
नासावेधं स्वयं कृत्वा पुनर्नारीमयं वपुः ।।
जगाम पुष्पया सार्द्धं दोलामारुह्य वीर्यवान् ।। 3.3.21.५० ।।
तदा पुष्पवती देवी दृष्ट्वा कृष्णां मनोरमाम् ।।
उवाच वचनं पुष्पां शृणु मे वचनं सखि ।। ५१ ।।
यादृशीयं शुभा नारी तादृशः पुरुषो मया ।।
स्वप्नांते प्रत्यहं दृष्टो रममाणो मया सह ।। ५२ ।।
कृष्णांशश्च स तामाह देशराजसुतो वरः ।।
उदयो नाम विख्यातस्तस्याहं ललिता सखी ।। ५३ ।।
प्रत्यहं रचितं हारमथ पूजनहेतवे ।।
स वीरस्तु गृहीत्वा तं देवीं पूज्य न्यवेदयत् ।। ५४ ।।
एकदा प्रस्थितं वीरं पुष्पमध्ये शनैःशनैः ।।
उदासीनं च तं दृष्ट्वा प्रोवाचाहं समागता ।। ५५ ।।
मोहोऽयं ते कुतः प्राप्तः स त्वं कथय मा चिरम् ।।
इत्युक्तः स तु मामाह स्वप्नांते प्रत्यहं सखि ।। ५६ ।।
मया दृष्टा शुभा नारी रूपयौवनशालिनी ।।
तद्वियोगेन दुःखार्तं मुखं म्लानत्वमागतम् ।। ५७ ।।
इति श्रुत्वा पुष्पवती तामाह रुचिराननाम् ।।
विवाहो मे यदा तेन सार्द्धं रम्यो भविष्यति ।। ।। ५८ ।।
तदा त्वां तर्पयिष्यामि बहुद्रव्यैः शुभानने ।।
अतस्त्वं गच्छ तत्पार्श्वं शीघ्रं तस्मै निवेदय ।। ५९ ।।
इति श्रुत्वा तु तद्वाचं पुष्पा प्रेमसमन्विता ।।
दोलामारोप्य तां कृष्णां स्वगेहं गंतुमुयता ।। 3.3.21.६० ।।
दुर्गद्वारे तु प्राप्तायां तद्दोलायां च भार्गव ।।
मकरंदो महावीर्य्यो द्वादशाब्दवया बली ।। ६१ ।।
दोलासमीपमागत्य ददर्श रुचिराननाम् ।।
कृष्णामिन्दीवरश्यामां चारुनेत्रां मनोहराम् ।। ६२ ।।
मुमोह बलवान्वीरो गोवर्द्धन कलांशकः ।। गोवर्धन
प्रेम्णोवाच स चार्वंगि शृणु मे वचनं प्रिये ।। ६३ ।।
मद्गृहं शीघ्रमागच्छ पत्नी मम भवाधुना ।।
इति श्रुत्वा तु सा कृष्णा विहस्यो वाच भूपतिम् ।। ६४ ।।
कुलीनस्त्वं महावीर वह्निकुण्डात्समुद्भवः ।।
षोडशाब्दवयास्तूणी शनिभल्लसमन्वितः ।। ६५ ।।
त्वद्योग्या भूपतेः कन्या चंद्रसूर्य्यान्वयस्य वै ।।
अहं शूद्री हीनतमा कथं योग्या तवेह वै ।। ६६ ।।
कन्याहं शूद्रजातेश्च बह्मचर्य्यव्रते स्थिता ।।
इति श्रुत्वा तु वचनं मकरन्दो नृपात्मजः ।। ६७ ।।
बलाद्गृहीत्वा तां नारीं पस्पर्श हृदये स्वयम् ।।
कृष्णांशस्तु तदा तस्मै दत्त्वा हृदयवेदनाम् ।।
मोहयित्वा नृपसुतं स देवः स्वगृहं ययौ ।। ६८ ।।
मकरन्दस्तु संबुद्धो मदनाग्निप्रपीडितः ।।
गेहमागत्य पुष्पायाः सर्वं तस्यै न्यवेदयत् ।। ६९ ।।
तत्स्नेहकातरं भूपं मकरंदं महाबलम्।।
पुष्पाह श्लक्ष्णया वाचा शृणु पार्थिवसत्तम ।। 3.3.21.७० ।।
महावती पुरी रम्या तत्र कृष्णागृहं शुभम् ।।
त्वद्भयाच्च गता गेहं कृष्णांशस्य च सा सखी ।। ७१ ।।
रोदनं कुर्वती गाढं तव निन्दनतत्परा ।। ७२ ।।
आगमिष्यति वै वीरो बलैस्सार्द्धं महाबल ।।
अतस्त्वं सर्वसैन्यानि सज्जीभूतानि वै कुरु ।। ७३ ।।
जितो येन महावीरः पितृव्यो लहरस्तव ।।
विवाहं कारयामास तद्बन्धोः सुतया सह ।। ७४ ।।
इति श्रुत्वा वचो घोरं मकरन्दो महीपतिः ।।
शतघ्नीः स्थापयामास दुर्गकूटेषु दारुणाः ।। ७५ ।।
स्वसैन्यं च समाहूय त्रिलक्षं खड्गसंयुतम् ।।
तत्रैव स्थापयामास राष्ट्ररक्षार्थमुद्यतः ।। ७६ ।।
कृष्णांशस्तु गृहं प्राप्य बलखानिमुवाच तत् ।।
श्रुत्वा स च महावीरो भ्रातृमित्रसमन्वितः ।।
पञ्चलक्षबलैस्सार्द्धं मयूरनगरं ययौ ।। ७७ ।।
शतघ्न्यः पञ्चसाहस्रा गजा दश सहस्रकाः ।।
एकलक्षं हयाः सर्वे शेषा ज्ञेयाः पदातयः ।।
उषित्वा पक्षमात्रं तु मार्गे पांचालके तदा ।। ७८ ।।
मकरंदस्तु तच्छ्रुत्वा शनिभल्लकरः स्थितः ।।
सेनामाज्ञापयामास जहि शत्रून्महाबलान् ।। ७९ ।।
श्रुत्वा पदातयो लक्षं शतघ्नीवह्निमाददन् ।।
ते तु वै सप्तसाहस्राश्चक्रुः शत्रुबलक्षयम् ।। 3.3.21.८० ।।
ग्रामस्य दक्षिणद्वारे हयारूढास्तदा ययुः ।।
भुशुंडीक्षेपणीशक्तिखड्गयुद्धविशारदाः ।। ८१ ।।
एकलक्षं हयास्सर्वे मकरंदस्य भूपतेः ।।
तयोश्चासीन्महद्युद्धं तुमुलं हयसेनयोः ।। ८२ ।।
तदा तु पश्चिमद्वारे गजा विंशत्सहस्रकाः ।।
तथा दशसहस्रैश्च शत्रुभिः सह संययुः ।। ८३ ।।
उष्ट्र रक्षा महावीराश्चत्वारिंशत्सहस्रकाः ।।
बलखान्यादिभिः सार्द्धं युयुधुर्दिशि चोत्तरे ।। ८४ ।।
अहोरात्रमभूद्युद्धं तुमुलं लोमहर्षणम् ।।
ततः पराजितास्सर्वे बलखानेर्महाबलाः ।। ८५ ।।
त्यक्त्वा युद्धं तु ते सर्वे दुद्रुवुश्च दिशो दश ।।
कृष्णांशो बिंदुलारूढो बलखानिः कपोतगः ।। ८६ ।।
मनोरथस्थितो देवश्चाह्लादस्तु गजस्थितः।।
पूर्वादिक्रमतो द्वारि गतास्ते रणदुर्मदाः ।। ८७ ।।
सत्सरुं खड्गमुत्सृज्य चक्रुः शत्रुमहावधम् ।।
पराजिताश्च ते शूरा मकरंदमुपाययुः ।। ८८ ।।
वह्निपुत्रस्तु बलवान्वाजिनं च शिलामयम्।।
शनिभल्लकरग्राही तमारुह्य रणं ययौ ।। ८९ ।।
कृष्णांशाद्याश्च ते शूरा रुरुधुस्सर्वतोदिशम् ।।
तं च कंठे ददौ खड्गं बलखानिर्महाबलः ।। 3.3.21.९० ।।
स्वभल्लं देवसिंहश्च तमंके च समाहनत् ।।
आह्लादो वक्षसि शरं कृष्णांशः खड्गमुत्तमम् ।। ९१ ।।
शिलावाजिप्रभावेण कश्मलं न जगाम ह ।।
स दृष्ट्वा निष्फलान्वीराञ्जगर्ज भैरवं ध्वनिम् ।। ९२ ।।
शनिभल्लेन ते सर्वे बभूवुर्मूर्छिता रणे ।।
तेऽश्वाः शिलाश्ववेगेन मूर्छिताश्चाभवन्क्षणात् ।। ९३ ।।
मकरंदस्तु बलवान्बद्ध्वा तान्युद्धदुर्मदान् ।।
प्रसन्नात्मा ययौ गेहं स्वपित्रे तान्न्यवेदयत् ।। ९४ ।।
दृष्ट्वा पराजितान्वीरान्रूपणो भयकातरः ।।
महावतीं पुरीं प्राप्य भूपतिं समवर्णयत् ।। ९५ ।।
ब्रह्मानंदस्तु तच्छ्रुत्वा लक्षसैन्यसमन्वितः ।।
इंदुलेन सहायेन मयूरनगरं ययौ ।। ९६ ।।
लिखित्वा निर्मलं पत्रं तद्राज्ञे त्वरितो ददौ ।।
भूमिराजसुताकांत विद्धि मां मनुजर्षभ ।। ९७ ।।
कृष्णांशाय सुतां देहि नाम्ना पुष्पवतीं शुभाम् ।।
नो चेन्मत्कठिनैर्बाणैः क्षयं यास्यंति सैनिकाः ।। ९८ ।।
निशम्येति नृपश्रेष्ठो मयूरध्वज एव सः ।।
मकरंदेन सहितो द्विलक्षबलसंयुतः ।।
अहोरात्रं कृतं युद्धं तेन सार्द्धं भयप्रदम् ।। ९९ ।।
ब्रह्मानंदस्तु बलवान्बाणयुद्धमचीकरत् ।।
मकरंदस्य भल्लेन मूर्छितः सोऽपतद्भुवि ।। 3.3.21.१०० ।।
तदा स्वर्णवतीपुत्रो जयन्तः शक्रसंभवः ।।
स्वविद्यां दर्शयामास मकरंदाय धीमते ।। १०१ ।।
वैष्णवास्त्रप्रभावेन शिलाश्वो भस्म चाभवत् ।।
ब्रह्मास्त्रेण भृगुश्रेष्ठ शनिभल्लोऽपतद्भुवि ।।१ ०२।।
नागपाशेन तं बद्ध्वा मकरंदं महाबलम् ।।
विवाहं कारयामास कृष्णांशस्य महात्मनः ।।१ ०३।।
सेनामुज्जीवयामास स्वकीयामिंदुलो बली ।।
मंगलं कारयामास मकरंदो गृहेगृहे ।।
ददौ कन्यां विधानेन बहुद्रव्यसमन्विताम् ।।१ ०४।।
मयूरध्वजभूपालो महास्नेहमचीकरत्।।
नृपाज्ञां ते पुरस्कृत्य ययुः सार्द्धं महावतीम् ।। ।।१ ०५।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णांशविवाहोनामैकविंशोऽध्यायः।।२१।।