भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः १७

विकिस्रोतः तः

।। सूत उवाच ।। ।।
पुनः प्रोवाच वेतालस्तदा ब्राह्मणरूपवान् ।।
शृणु भूप महाभाग कथां तव मनोरमाम् ।। १ ।।
उज्जयिन्यां महाभाग महासेनो नृपोऽभवेत् ।।
तस्य राज्येऽवसद्विप्रो देवशर्मेति विश्रुतः ।। २ ।।
गुणाकरस्तस्य सुतो मद्यमांसपरायणः ।।
द्यूतेन संक्षयं वित्तं तस्य पापस्य चाभवत् ।। ३ ।।
बांधवैः स परित्यक्तो बभ्राम वसुधातले ।।
कदाचिद्दैवयोगेन सिद्धाश्रममुपागमत् ।। ४ ।।
कपर्दी नाम तं योगी कपालान्नैरपूजयत् ।।
ज्ञात्वा पैशाचमन्नं स बुभुक्षुर्न गृहीतवान् ।। ५ ।।
तदातिथ्यं तदर्थं स यक्षिणीं समुपाह्वयत् ।।
तया रात्रौ महानन्दं प्राप्तवान्स द्विजः शयी ।। ६ ।।
प्रातः काले तु संप्राप्ते कैलासं यक्षिणी गता ।।
स द्विजस्तद्वियोगेन योग्यंतिकमुपाययौ ।। ७ ।।
कपर्दी प्रददौ तस्मै विद्यां यक्षिणिकर्षिणीम् ।।
चत्वारिंशद्दिनान्येव निशीथे जलमध्यगः ।। ८ ।।
स जजाप शुभं मन्त्रं न प्राप्ता कामचारिणी ।।
तदा योग्याज्ञया विप्रः स्वयं तु ममतां त्यजन् ।। ९ ।।
प्राप्तवान्पितरौ नत्वा स्वगेहे निवसन्निशि ।। 3.2.17.१०।।
प्रतिबोधिवनं प्राप्तस्तच्छिष्यत्वमुपाययौ ।।
पञ्चाग्निमध्ये स स्थित्वा तन्मंत्रमजपच्छुचिः ।। ११ ।।
न प्राप्ता योगिनी देवी तदा चिन्तातुरो ऽभवत् ।।
इत्युक्त्वा स वैतालो नृपतिं ज्ञानकोविदम् ।। १२ ।।
पुनराह कथं देवी न प्राप्ता यक्षिणी प्रिया ।।
श्रुत्वाह नृपतिर्विप्र वैतालं रुद्र किंकरम् ।। १३ ।।
त्रिविधं कर्म भो विप्र सिद्ध्यर्थे साधकाय वै ।।
मनोवाग्विहितं कर्म परलोके सुखप्रदम् ।। १४ ।।
सुन्दरांगकृतं ज्ञेयं पुनर्वाक्कायसंभवम् ।।
किञ्चित्सिद्धिप्रदं ज्ञेयमिह जन्मनि वीक्षितम् ।। १५ ।।
परत्र च भुवर्लोके पिण्डदेहकृतं स्मृतम् ।।
मनःकायेन संभूतं पर जन्मनि राज्यदम् ।। १६ ।।
मनोवाक्कायसंभूतमिह जन्मनि सिद्धिदम् ।।
परत्र परमां सिद्धिं तत्कर्म प्रददाति हि ।। १७ ।।
तस्मात्कर्तव्यमेवेह त्रिविधं कर्म साधकैः ।।
अन्यवित्त्तेन स द्विजः कृतवान्कर्म मन्त्रजम् ।।
अतोऽन्यजन्मनि प्राप्तो यक्षत्वं तत्परो द्विजः ।। १८ ।।
।। सूत उवाच ।।
इत्युक्त्वा स तु वैतालः प्रसन्नवदनोऽभवत् ।। १९ ।।
साधु साध्विति तं प्रोच्य सद्वाक्यैः समपूजयत् ।।
इतिहासं पुनः प्राह परीक्षार्थे नृपाय सः ।। 3.2.17.२० ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये सप्तदशो ऽध्यायः ।। १७ ।।

तुलनीय - कथासरित्सागरे वेतालपंचविंशति

यक्षिण्योपरि टिप्पणी

यक्षिणीसाधन मन्त्राः

कपर्द्युपरि टिप्पणी