भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः १/अध्यायः ०३

विकिस्रोतः तः

द्वापरनृपोपाख्यानवर्णनम्

।। शौनक उवाच ।। ।।
संवर्णश्च महीपालः कस्मिन्काले समागतः ।।
लोमहर्षण मे ब्रूहि द्वापरस्य नृपांस्तथा ।। १ ।।
।। सूत उवाच ।। ।।
भाद्रस्य कृष्णपक्षे तु त्रयोदश्यां भृगौ दिने ।।
संवर्णो मुनिभिः सार्द्धं प्रतिष्ठाने समागतः ।। २ ।।
प्रतिष्ठानं कृतं रम्यं पञ्चयोजनमायतम् ।।
अर्द्धक्रोशोन्नतं हर्म्यं रचितं विश्वकर्मणा ।। ३ ।।।
बुद्धिवंशे प्रसेनस्य सक्ताया भूपतिः कृतः ।।
यदुवंशे सात्वतश्च मधुराभूपतिः कृतः ।। ४ ।।
म्लेच्छवंशे श्मश्रुपालो मरुदेशस्य भूपतिः ।।
क्रमेण वर्द्धिता भूपाः प्रजाभिः सहिता भुवि ।। ५ ।।
दशवर्षसहस्राणि संवर्णो भूपतिः स्मृतः ।।
तस्यात्मजोऽयमर्चाज्ञः कृतं राज्यं पितुस्समम् ।। ६ ।।
तस्य पुत्रः सूरिजापी पितुरर्द्धं च राज्यकृत् ।।
सूर्ययज्ञस्तस्य पुत्रः सौरयज्ञपरायणः ।। ७ ।।
शतहीनं कृतं राज्यं तस्मादातिथ्यवर्धनः ।।
शतहीनं कृतं राज्यं द्वादशात्मा तु तत्सुतः ।। ८ ।।
शतहीनं कृत राज्यं तस्माज्जातो दिवाकरः ।।
शतहीनं कृतं राज्यं तस्माज्जातः प्रभाकरः ।। ९ ।।।
शतहीनं कृतं राज्यं भास्वदात्मा च तत्सुतः ।।
शतहीनं कृतं राज्यं विवस्वज्ज्ञस्तदात्मजः ।। 3.1.3.१० ।।
शतहीनं कृतं राज्यं हरिदश्वार्चनस्ततः ।।
शतहीनं कृतं राज्यं तस्माद्वैकर्तनः सुतः ।। ११ ।।
शतहीनं कृतं राज्यं स्तस्मादर्केष्टिमान्सुतः ।।
शतहीनं कृतं राज्यं तस्मान्मार्तंडवत्सलः ।। ।। १२ ।।
शतहीनं कृतं राज्यं मिहिरार्थस्तु तत्सुतः ।।
शतहीनं कृतं राज्यं तस्मादरुणपोषणः ।। १३ ।।
शतहीनं कृतं राज्यं तस्माद्द्युमणिवत्सलः ।।
शतहीनं कृतं राज्यं तस्मात्तरणियज्ञकः ।। १४ ।।
शतहीनं कृतं राज्यं तस्मान्मैत्रेष्टिवर्धनः ।।
शतहीनं कृतं राज्यं चित्रभानूर्जकस्ततः ।। ।।' १५ ।।
शतहीनं कृतं राज्यं तस्माद्वैरोचनः स्मृतः ।।
शतहीनं कृतं राज्यं हंसन्यायी तु तत्सुतः ।। १६ ।।
पितुस्तुल्यं कृतं राज्यं तस्माद्वेदप्रवर्धनः ।।
शतहीनं कृतं राज्यं तस्मात्सावित्र उच्यते ।। १७ ।।
शतहीनं कृतं राज्यं धनपालस्ततोऽभवत् ।।
शतहीनं कृत राज्यं म्लेच्छहन्ता सुतः स्मृतः ।। १८ ।।
शतहीनं कृतं राज्यं तस्मादानंदवर्द्धनः ।।
शतहीनं कृतं राज्यं धर्मपालसुतस्ततः ।। १९ ।।
शतहीनं कृतं राज्यं ब्रह्मभक्त सुतस्ततः ।।
पितुस्तुल्यं कृतं राज्यं तस्माद्ब्रह्मेष्टिवर्द्धनः।।3.1.3.२०।।
पितुस्तुल्यं कृतं राज्यं तस्मादात्मप्रपूजकः।।
पितुस्तुल्यं कृतं राज्यं परमेष्ठी सुतस्ततः।।२१।।
पितुस्तुल्यं कृतं राज्यं तस्माद्धैरण्यवर्द्धनः।।
शतहीनं कृतं राज्यं धातृयाजी तु तत्सुतः।।२२।।
पितुस्तुल्यं कृतं राज्यं तद्विधातृप्रपूजकः ।।
पितुस्तुल्यं कृतं राज्यं तस्माद्वै द्रुहिणः क्रतुः ।। २३ ।।
पितुस्तुल्यं कृतं राज्यं तस्माद्वैरञ्च्य उच्यते।।
शतहीनं कृतं राज्यं तत्पुत्रः कमलासनः ।। २४ ।।
पितुस्तुल्यं कृतं राज्यं शमवर्ती तु तत्सुतः ।।
पितुस्तुल्यं कृतं राज्य श्राद्धदेवस्तु तत्सुतः ।।२५।।
पितुस्तुल्यं कृतं राज्यं तस्माद्वै पितृवर्द्धनः ।।
पितुस्तुल्यं कृतं राज्यं सोमदत्तस्तु तत्सुतः ।। २६ ।।
पितुस्तुल्यं कृतं राज्यं सौमदत्तिस्तदात्मजः ।।
पितुस्तुल्यं कृतं राज्यं तस्माद्वै सोमवर्द्धनः ।। २७ ।।
पितुस्तुल्यं कृतं राज्यमवतंसः सुतस्ततः ।।
पितुस्तुल्यं कृतं राज्यं प्रतंसस्तनयस्ततः ।। २८ ।।
पितुस्तुल्यं कृतं राज्यं परातंसस्तदात्मजः ।।
पितुस्तुल्यं कृतं राज्यमयतंसस्ततोऽभवत् ।। २९ ।।
पितुस्तुल्यं कृत राज्यं समातंसस्तु तत्सुतः ।।
पितुस्तुल्यं कृतं राज्यमनुतंसस्तदात्मजः ।। 3.1.3.३० ।।
पितुस्तुल्यं कृतं राज्यमधितंसस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यमभितंसस्तदात्मजः ।।। ।। ३१ ।।
पितुस्तुल्यं कृतं राज्यं समुत्तंसस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं तंसोनाम सुतोऽभवत् ।। ३२ ।।
पितुस्तुल्यं कृतं राज्यं दुष्यंतस्तनयस्ततः ।।
शकुंतलायां तस्माच्च भरतो नाम भूपतिः ।। ३३ ।।
पितुस्तुल्यं कृतं राज्यं दुष्यंतः स्वर्गतिं गतः ।।
भरतोनाम तत्पुत्रो देवपूजन तत्परः ।। ३४ ।।
महामायाप्रभावेन षट्त्रिंशद्वर्षजीवनम् ।।
षट्त्रिंशाब्दसहस्राणि नृपायुर्वर्द्धितं तथा ।। ३५ ।।
तस्य नाम्ना स्मृतः खंडो भारतो नाम विश्रुतः ।।
तेन भूमेर्विभागश्च कृतं राज्यं पृथक् चिरम् ।। ३६ ।।
दिव्यं वर्षशतं राज्यं तस्माज्जातो महाबलः ।।
दिव्यं वर्षशतं राज्यं भरद्वाजस्ततोऽभवत् ।। ३७ ।।
दिव्यं वर्षशतं राज्यं तस्माद्भवनमन्युमान् ।।
अष्टादशसहस्राणि समा राज्यं प्रकीर्तितम् ।। ३८ ।।
बृहत्क्षेत्रस्ततो ह्यासीत्पितुस्तुल्यं कृतं पदम् ।।
सुहोत्रस्तनयस्तस्य पितुस्तुल्यं कृतं पदम् ।। ३९ ।।
वीतिहोत्रस्तस्य सुतो राज्यं दशसहस्रकम् ।।
यज्ञहोत्रस्ततोऽप्यासीत्पितुस्तुल्यं कृतं पदम् ।। 3.1.3.४० ।।
शक्रहोत्रस्ततो जातः पितुस्तुल्यं कृतं पदम् ।।
प्रसन्नो भगवानिंद्रस्तं नृपं स्वर्गमाप्तवान् ।। ४१ ।।
तदायोध्यापतिः श्रीमान्प्रतापेंद्रो महाबलः ।।
भारतं वर्षमदधद्वर्षं दशसहस्रकम् ।। ४२ ।।
मंडलीकस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।
विजयेंद्रस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ४३ ।।
धनुर्दीप्तस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।
इंद्राज्ञया शक्रहोत्रो घृताच्या सह भूतले ।। ४४ ।।।
प्राप्तावान्सधनुर्दीप्तं जित्वा राज्यमचीकरत् ।।
हस्तीनाम सुतो जात ऐरावतसुतं गजम् ।। ४५ ।।
आरुह्य पश्चिमे देशे हस्तिनानगरी कृता ।।
दशयोजनविस्तीर्णा स्वर्गंगायास्तटे शुभा ।। ४६ ।।
राज्यं दशसहस्रं च तत्र वासं चकार सः ।।
तत्पुत्रस्त्वजमीढाख्यः पितुस्तुल्यं कृतं पदम् ।। ४७ ।।
तस्माजातो रक्षपालः पितुस्तुल्यं कृतं पदम् ।।
सुशम्यर्णस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ४८ ।।
तस्य पुत्रः कुरुर्नाम पितुरर्द्धं कृतं पदम् ।।
इंद्रस्य वरदानेन सदेहः स्वर्गमागतः ।। ४९ ।।
तदा सात्त्वतवंशेऽस्मिन्वृष्णिर्नाम महाबलः ।।
मथुरायां स्थितो राज्यं सर्वं स्ववशमाप्तवान् ।। 3.1.3.५० ।।
भगवतो वरदानेन हरेरद्भुतकर्मणः ।।
पंचवर्षसहस्रं च सर्वं राज्यं वशीकृतम् ।। ५१ ।।
निरावृत्तिस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।
दशारी तस्य तनयः पितुस्तुल्यं कृतं पदम् ।। ५२ ।।
वियामुनस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।
जीमूतस्तस्य तनयः पितुस्तुल्यं कृतं पदम् ।। ५३ ।।
विकृतिस्तस्य तनयः पितुस्तुल्यं कृतं पदम् ।।
तस्माज्जातो भीमरथः पितुस्तुल्यं कृतं पदम् ।। ५४ ।।
तस्माज्जातो नवरथः पितुस्तुल्यं कृतं पदम् ।।
तस्माज्जातो दशरथः पितुस्तुल्यं कृतं पदम् ।। ५५ ।।
तस्माज्जातश्च शकुनिः पितुस्तुल्यं कृतं पदम् ।।
तस्माज्जातः कुशुंभश्च पितुस्तुल्यं कृतं पदम् ।। ५६ ।।
तस्माज्जातो देवरथः पितुस्तुल्यं कृतं पदम् ।।
देवक्षेत्रस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ५७ ।।
तस्य पुत्रो मधुर्नाम पितुस्तुल्यं कृतं पदम् ।।
ततो नवरथः पुत्रः पितुस्तुल्यं कृतं पदम् ।। ५८ ।।
कुरुवत्सस्त स्य सुतः पितुस्तुल्यं कृतं पदम् ।।
तस्मादनुरथः पुत्रः पितुस्तुल्यं कृतं पदम् ।। ५९ ।।
पुरुहोत्रः सुतस्तस्य पितुस्तुल्यं कृतं पदम् ।।
विचित्राङ्गस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।3.1.3.६०।।
तस्मात्सात्वतवान्पुत्रः पितुस्तुल्यं कृतं पदम् ।।
भजमानस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ६१ ।।
विदूरथस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।
सुरभक्तस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ६२ ।।
तस्माच्च सुमनाः पुत्रः पितुस्तुल्यं कृतं पदम्।।
ततिक्षेत्रस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ६३ ।।
स्वायंभुवस्तस्य सुतः पितुस्तुल्यं कृंतं पदम् ।।
हरिदीपक एवासौ तस्य राज्यं पितुस्स मम ।। ६४ ।।
देवमेधास्सुतस्तस्य पितुस्तुल्यं कृतं पदम् ।।
सुरपालस्तदा जातः पितुस्तुल्यं कृतं पदम् ।। ६५ ।।
शक्राज्ञया कुरुश्चैव द्वापर त्रितये पदे ।।
व्यतीते च सुकेश्यास्स स्वर्वेश्यायाः पतिः प्रभुः ।। ६६ ।।
आगतो भारते खंडे कुरुक्षेत्रं तदा कृतम् ।।
विंशद्योजनविस्तीर्णं पुण्य क्षेत्रं स्मृतं बुधैः ।। ६७ ।।
द्वादशाब्दसहस्रं च कुरुणा राज्यसात्कृतम् ।।
तस्माज्जह्नुस्सुतो जातः पितुस्तुल्यं कृतं पदम् ।। ६८ ।।
तस्माच्च सुरथो जातः पितुस्तुल्यं कृतं पदम् ।।
विदूरथस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ६९।।
सार्वभौमस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।
जयसेनस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। 3.1.3.७० ।।
तस्मादर्णव एवासौ पितुस्तुल्यं कृतं पदम् ।।
चतुस्सागरगामी च पितुस्तुल्यं कृतं पदम् ।। ७१ ।।
अयुतायुस्तस्य सुतो राज्यं दशसहस्रकम्।।
अक्रोधनस्तस्य सुतः पितुस्तुल्यं कृतं पदम्।।७२।।
तस्मादृक्षस्सुतो जातः पितुस्तुल्यं कृतं पदम्।।
भीमसेनस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ७३ ।।
दिलीपस्तस्य तनयः पितुस्तुल्यं कृतं पदम् ।।
प्रतीपस्तस्य तनयो राज्यं पंचसहस्रकम् ।। ।। ७४ ।।
शंतनुस्तस्य पुत्रश्च राज्यमेकसहस्रकम् ।।
विचित्रवीर्यस्तत्पुत्रो राज्यं वै द्विशतं समाः ।। ७५ ।।
पांडुश्च तनयो यस्मिन्राज्यं पंचशतं कृतम् ।।
युधिष्ठिरस्तस्य सुतो राज्यं पंचाशदब्दकम् ।। ७६ ।।
सुयोधनेन षष्ट्यब्दं कृतं राज्यं ततः परम् ।।
युधिष्ठिरेण निधनं तस्य प्राप्तं कुरुस्थले ।। ७७ ।।
पूर्वं देवासुरे युद्धे ये दैत्याश्च सुरैर्हताः ।।
ते सर्वे शंतनो राज्ये जन्मवंतः प्रतस्थिरे ।। ७८ ।।
लक्षमक्षौहिणी तेषां तद्भारेण वसुन्धरा ।।
शक्रस्य शरणं प्राप्तावतारं च ततो हरेः ।। ७९ ।।
स शौरेर्वसुदेवस्य देवक्यां जन्मनाविशत् ।।
एवं कृष्णो महावीर्यो रोहिणीनिलयं गतः ।। 3.1.3.८० ।।
पंचत्रिंशदुत्तरं च शतं वर्षं च भूतले ।।
उषित्वा कृष्णचन्द्रश्च ततो गोलोकमागतः ।। ८१ ।।
चतुर्थचरणान्ते च हरेर्जन्म स्मृतं बुधैः ।।
हस्तिनापुरमध्यस्याभिमन्योस्तनयस्ततः ।। ८२ ।।
राज्यमेकसहस्रं च ततोऽभूज्जनमेजयः ।।
त्रिसहस्रं कृतं राज्यं शतानीकस्ततोऽभवत् ।। ८३ ।।
पितुस्तुल्यं कृतं राज्यं यज्ञदत्तस्ततः सुतः ।।
राज्यं पंचसहस्रं च निश्चक्रस्तनयोऽभवत् ।। ८४ ।।
सहस्रमेकं राज्यं तदुष्ट्रपालस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं तस्माच्चित्ररथस्सुतः ।। ८५ ।।
पितुस्तुल्यं कृतं राज्यं धृतिमांस्तनयस्ततः ।।
पितुस्तुल्यं कृतं राज्यं सुषेणस्तनयोऽभवत् ।। ८६ ।।
पितुस्तुल्यं कृतं राज्यं सुनीथस्तनयोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं मखपालः सुतोऽभवत् ।। ८७ ।।
पितुस्तुल्यं कृतं राज्यं न चक्षुस्तनयस्ततः ।।
पितुस्तुल्यं कृतं राज्यं सुखवंतस्ततोऽभवत् ।। ८८ ।।
पितुस्तुल्यं कृतं राज्यं तस्मात्पारिप्लवस्सुतः ।।
पितुस्तुल्यं कृतं राज्यं सुनयस्तत्सुतोऽभवत् ।। ८९ ।।
पितुस्तुल्यं कृतं राज्यं मेधावी तत्सुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं तस्माज्जातो नृपंजयः ।। 3.1.3.९० ।।
पितुस्तुल्यं कृतं राज्यं मृदुस्तत्तनयोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं तिग्मज्योतिस्तु तत्सुतः ।। ९१ ।।
पितुस्तुल्यं कृतं राज्यं तस्माज्जातो बृहद्रथः ।।
पितुस्तुल्यं कृतं राज्यं वसुदानस्ततोऽभवत् ।।९२।।
पितुस्तुल्यं कृतं राज्यं शतानीकस्ततोऽभवत्।।
पितुस्तुल्यं कृतं राज्यं तस्मादुद्यान उच्यते ।। ९३ ।।
पितुस्तुल्यं कृतं राज्यं तस्माज्जातो ह्यहीनरः ।।
पितुस्तुल्यं कृतं राज्यं निर्मित्रस्तनयोऽभवत् ।। ९४ ।।
पितुस्तुल्यं कृतं राज्यं क्षेमकस्तत्सुतोऽभवत् ।।
राज्यं त्यक्त्वा स मेधावी कलापग्राममाश्रितः ।। ९५ ।।
म्लेच्छैश्च मरणं प्राप्तो यमलोकमतो गतः ।।
नारदस्योपदेशेन प्रद्योतस्तनयस्ततः ।। ९६ ।।
म्लेच्छयज्ञः कृतस्तेन म्लेच्छा हननमागताः ।। ।। ९७ ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये द्वापरनृपोपाख्याने तृतीयोऽध्यायः ।। ३ ।।