भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः १९

विकिस्रोतः तः

देवादिप्रतिष्ठावर्णनम्

।। सूत उवाच ।। ।।
अतः परं तु विप्रेन्द्राः काल्यादीनां तथैव च ।।
अधिवास्य च पूर्वेद्युः श्राद्धमभ्युदयात्मकम् ।। १ ।।
प्रथमे जलजैः स्नानं पञ्चगव्यैरनंतरम् ।।
पूर्ववच्च विधानेन कुंभे दुर्गां समर्चयेत् ।। २ ।।
पञ्चामृतैः पञ्चगव्यैः करीषशतधारया ।।
श्रीबिल्वे पूजयेद्देवीं दद्यात्प्राणमनंतरम् ।। ३ ।।
बिल्वपत्रैः फलैर्वापि दद्याच्चापि शताहुतीः ।।
एकैकशस्तु सर्वेषां दद्यात्काञ्चन दक्षिणाम् ।। ४ ।।
प्रतिमां कालिकायाश्च तारायाश्च पृथक्पृथक् ।।
ग्राह्यं विनार्चयेद्विप्राः पञ्चपञ्चशतैरपि ।। ५ ।।
भोजयेत्स्नापयेद्देवो गंधतोयैर्दिनत्रयम् ।।
ताम्रकुंभेऽर्चयेद्देवीं त्रिदिनं प्रातरेव हि ।। ६ ।।
समीरणं ततो दद्यात्पेटिकायां निवेशयेत् ।।
ततोऽपि गन्धतोयैश्च स्नापयेत्कन्यकादिभिः।। ।। ७ ।।
ततो वै चाष्टमदिने रात्रावपि प्रपूजयेत् ।।
पशुदानं प्रकर्तव्यमग्निकार्यं च पायसैः ।। ८ ।।
शिवलिङ्गप्रतिष्ठां च वक्ष्ये तंत्रमतं यथा ।।
त्रिविप्रं भोजयेद्विप्रा अधिवास्यं विशेषतः ।। ९ ।।
नित्यं समाप्य च पुनः कुर्यादभ्युदयं ततः ।।
आचार्यं वरयेत्प्रातः स्नापयेत्पूर्ववर्त्मना ।।2.3.19.१०।।
परिवारगणैः सार्द्धमर्चयेत्तदनंतरम् ।।
दद्यात्समीरणं पश्चादग्निकार्यं समाचरेत् ।। ११ ।।
तिलहेममयीं गां च दद्याद्गां च विधानतः ।।
न नाम न च गोत्रं च होमकर्मणि सर्वदा ।। १२ ।।
पूर्णिमायां विशेषेण नान्येषां च कथंचन ।।
होमांते वसुधारां च कुंभे दत्त्वा विधानतः ।। १३ ।।
त्रिहस्तचरकायं च हस्तैकं चतुर्हस्तके ।।
शालशमशिलायाश्च प्रतिष्ठां विधिवच्चरेत् ।। १४ ।।
सद्योधिवासयेद्देवं द्वादश्यां स्नापयेदथ ।।
रत्नतोयैः परिमलैस्त्रिगंधैः पंचपल्लवैः ।। १५ ।।
कुंभे प्रजापतिं स्थाप्य श्वेताब्जं नवनाभके ।।
नवदुर्गोक्तमार्गेण पूजयेत्परमेश्वरम् ।। १६ ।।
चक्रस्वरूपतो ज्ञेयं प्रदद्याच्च समीरणम् ।।
आनीय ताम्रभांडे च त्रिकालं प्रतिपूजयेत् ।।१७।।
पायसान्नैरुत्पलैर्वा पङ्कजैर्वापि होमयेत् ।।
सकाञ्चनं वस्त्रयुग्मं प्रद द्याद्भूरिदक्षिणम् ।। १८ ।।
श्रीसूर्यस्य गणेशस्य विरिञ्चेश्चापि सत्तमाः ।।
वटवृक्षांतिकं गत्वा स्थापयेद्वरुणं ततः ।। १९ ।।
रक्ताब्जे पूजयेत्सूर्यं परिवारसमन्वितम् ।।
अष्टाविंशतिभिर्द्दत्त्वा दद्यात्प्राणमनंतरम् ।। 2.3.19.२० ।।
एकाहमथवाकाशे गुप्तं कृत्वा दिनत्रयम् ।।
त्र्यहादेव पुनः पूजां पुनर्होमं समाचरेत् ।। २१ ।।
पुनश्च भोजयेद्विप्रान्दद्यात्काञ्चनदक्षिणाम् ।।
वाराह्यास्त्रिपुरायाश्च नारिकेलोदकैरपि ।।२२।।
स्थापयेद्वा विधानेन सिन्दूराद्यैः समर्चयेत् ।।
दद्यात्समीरणं पश्चात्पुनः पूजां च होमयेत् ।। २३ ।।
पशुज्ञानं च कर्तव्यं षण्मासैः पञ्चमोदकैः ।।
कुमारीं भोजयेद्रात्रौ दद्यात्काञ्चन दक्षिणाम् ।। २४ ।।
प्रतिमां भुवनेशीं च महामायाम्बिकामपि ।।
कामाक्षीं च ततो देवीमिन्द्राक्षीं चापराजिताम् ।। २५ ।।
पूर्वेद्यू रात्रिसमये पिष्ट काष्टौ निवेदयेत् ।।
अष्टौ निर्माणयेत्पश्चाद्बलिं चाष्टौ विधानवित् ।। २६ ।।
परिवारगणैः सार्द्धं पूजयेत्प्रयतः सुधीः ।।
समीरणं ततो दद्याच्छिवं सूर्यं यजेत्पुनः ।। २७ ।।
पायसान्नैश्च जुहुयात्त्रिदिनं लिपिपूजनम् ।।
कुमारीपूजनं कुर्यादग्निकार्यं दिनत्रयम् ।। २८ ।।
पशुदानं च कर्तव्यं विभवे सति सत्तमाः ।।
रात्रौ जागरणं कुर्यान्मठोत्सवपुरःसरम् ।।२९।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे एकोनविंशोऽध्यायः ।।१९।। ।।