भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः १३

विकिस्रोतः तः

महायूपनिर्माणप्रतिष्ठावर्णनम्

।। सूत उवाच ।। ।।
चतुर्हस्तं महायूपं हस्तषोडशनिर्मितम् ।।
वक्ष्ये तं च प्रतिष्ठां च रात्रौ त्रैरात्रिकं यजेत् ।। १ ।।
वरुणं सितकुंभे च प्रपाकूपस्य पश्चिमे ।।
गायत्र्या स्नापयेत्पूर्व मापोहिष्ठेति वै क्रमात् ।। २ ।।
गंधद्वारेति गन्धं च अंशुना चेति तैलकम् ।।
मनोन्ना इति कुसुमं धूरसीति च धूपकम् ।। ३ ।।
कयानेति ददेद्वस्त्रं नैवेद्यं दीपचन्दनम् ।।
आदौ श्राद्धं न कर्तव्यं प्रतिष्ठांते विधीयते ।। ४ ।।
दंपतीभोजनं कुर्याद्वरयेदेकब्राह्मणम् ।।
मंडपे चाष्टहस्ते च कलशं तत्र विन्यसेत्।। ५ ।।
पूजयेद्वरुणं देवं नारायणसमन्वितम् ।।
शिवं च पृथिवीं चैव स्वैः स्वैर्मन्त्रैर्यथाक्रमात् ।। ६ ।।
ततः कुशकंडिकां कृत्वा स्थालीपाकविधानतः ।।
वरुणं च समभ्यर्च्य जुहुयादाहुतीर्दश ।।७।।
अन्येषां च स्रुवेणैव दद्यादेकाहुतिं क्रमात् ।।
वरुणस्योक्तवरुणं तत्त्वा यामि ततः परम् ।। ८ ।।
वरुणस्योत्तंभनमसीति च आभ्यां देवांस्तथैव च ।।
येनापावकचक्षसा पंचमं समुदाहृतम् ।। ९ ।।
रात्रस्य यूपमित्यादि परं च दशमस्तकम् ।।
ततः स्विष्टकृतं कृत्वा सप्तजिह्वं चरुं नयेत् ।।2.3.13.१०।।
इह वेत्यादिकं पंच ततः पंचाहुतिं हुनेत् ।।
शंभवे च पृथिव्यै च महा राजाय च क्रमात् ।।११।।
चरुपाकेति नैवेद्यं बलिं चैवागुरूदनम् ।।
शंकराय च रुद्राय शर्वाय पशुपतये इति च ।।
उग्राय असनायेति भवाय तद नंतरम् ।। १२ ।।
महादेवाय च पुनरीशानायेति च क्रमात् ।।
चरुपाकेति नैवेवं बलिं चैवागुरूदनम् ।। १३ ।।
वाक्यपूर्वं सृजेत्तोयं तत्र वाक्करणं शृणु ।। १४ ।।
( ॐ अद्येत्यादि ब्राह्मणादिसर्वसत्त्वेभ्यः अमुकगोत्रस्य मत्पितुरमुकदेवशर्मणः श्रुतिस्मृत्यायुक्तं कूपप्रतिष्ठाजन्यफलप्राप्तये इमं सु पूजितं सच्छादितं वरुणदैवतममुकसगोत्रः अमुकदेवशर्माहमुत्सृजे) ।।
दक्षिणां विधिवद् दद्याद्गां च दद्यात्पयस्विनीम् ।। १५ ।।
मंडपे क्षुद्रकूपे च प्रतिष्ठां शृणुत द्विजाः ।।
गणेशं वरुणं कुंभे विधिवत्पूजयेत्सुधीः ।। १६ ।।
वेष्टयेद्रक्तसूत्रैश्च दद्यायूपं समुत्सृजेत् ।।
दक्षिणां विधिवद् दद्याद्विप्रान्सं पूजयेत्ततः ।। १७ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे त्रयोदशोऽध्यायः ।। १३ ।।