भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः १२

विकिस्रोतः तः

मण्डपप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।
प्रतिष्ठां मंडपस्यैव शैलदारुमयस्य च ।।
तृणकाष्ठस्य च विभो तृणवत्तस्य च द्विजाः ।। १ ।।
अधिवासस्य पूर्वेद्युः शुभे लग्ने घटं न्यसेत् ।।
सूर्यं सोमं तथा विष्णुं कलशे तु समर्चयेत् ।। २ ।।
प्रोक्षयेत्कुशतोयेन आपोहिष्ठेति वै ऋचा ।।
आप्यायस्वेति गंधेन गंधद्वारेति गंधकम् ।। ३ ।।
आकृष्णेनेति तैलेन श्रीश्च ते इति चंदनम् ।।
सिंदूरालक्तकं दद्यादंजनं पूर्वया सह ।। ४ ।।
ततः प्रभाते विमले श्राद्धं वृद्ध्यात्मकं चरेत् ।।
दिक्पालांश्चैव विन्यस्य मंडपे शुभलक्षणे ।। ५ ।।
मध्ये वेद्यंतरे चैव राजभिर्मडलं लिखेत् ।।
सूर्यमावाहयेत्तत्र सोमं विष्णुं च पार्श्वयोः ।। ६ ।।
गणेशं च ग्रहांश्चैव दिक्पालांश्च घटेऽर्चयेत् ।।
पायसं जुहुयादग्नावष्टोत्तरशतं तथा ।। ७ ।।
आदित्यस्य तथा विष्णोः सोमस्य द्वादशाहुतीः ।।
बलिं च पायसं दद्यात्तैलं क्षीरमथापि वा ।। ८ ।।
तत उत्सृज्य विधिवद्वाक्यमेतदुदीरयेत् ।।
जानुभ्यामवनिं गत्वा शनैरोष्ठं न चालयेत् ।। ९ ।।
वास्तोष्पतिं च तत्रैव पूजयेद्गन्धचन्दनैः ।।
अर्घ्यं दद्याच्च विधिवद्भूनैवाहुतिं हुनेत्।। 2.3.12.१० ।।
( ॐ अद्येत्यादि ब्राह्मणादिसर्वसत्त्वेभ्यो विष्णुप्रीणनार्थमिमं मण्डपं सुपूजितं सूर्यदैवतं शैलेयेष्टकादिभिः सर्वसत्त्वेभ्यो रचितं श्रुतिस्मृत्युक्तफलप्राप्तिकामनया अमुकऋषिसगोत्रः अमुकदेवशर्माहमुत्सृजे ।।)
ततः श्वेतघटं दद्यान्मण्डपोपरि सत्तमाः ।।
त्रिगुणेन निशाक्तैर्वा वेष्टयेद्वारिधारया ।। ।। ११ ।।
दक्षिणां विधिवद्दद्यात्सूर्यायार्घ्यं निवेदयेत् ।।
तृणवेश्मनि वै सूर्यं वासुदेवसमन्वितम् ।। १२ ।।
घटे गणेशं वरदं वरं कृत्वा समुत्सृजेत् ।।
ऐशान्यां दापयेद्यूपं ध्वजान्दिक्षु प्रकल्पयेत् ।। १३ ।।
मण्डपोपरि कलशं संस्थाप्य मन्त्रमुच्चरेत् ।।
प्रपायां वरुणः पूज्यो विश्वकर्मा प्रयत्नतः।।। १४ ।।
पृथिवीं च गणेशं च पूजयित्वा हुनेद्घृतम् ।।
सर्ववर्ज्यमिदं वाक्यं ध्वजमात्रं विधीयते ।। १५ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे द्वादशोऽध्यायः ।। १२ ।।