भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः १०

विकिस्रोतः तः

बिल्वप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।
वक्ष्ये बिल्वप्रतिष्ठां च पूर्वेद्युरधिवासयेत् ।।
त्र्यंबकं चेति मंत्रेण स्थापयेद्गंधवारिणा ।। १ ।।
सुनाभेति च मंत्रेण मे गृह्णामीति चाक्षतम् ।।
कयानेति ततो धूपं वस्त्रं माल्यं निवेदयेत् ।। २ ।।
यजेद्रुद्रं ततो देवं मध्ये दुर्गां धनेश्वरम् ।।
ततः कल्ये समुत्थाय नित्यं निर्वर्त्य शास्त्रतः ।। ३ ।।
स्वगृहे सप्त विप्रांश्च भोजयेद्द्विजदंपती ।।
मूले हस्तद्वयं दत्त्वा वर्तुला वेदिका भवेत् ।। ।। ४ ।।
तत्र गैरिकयुक्तेन कुसुंभचूर्णकेन वा ।।
निशारक्तेन वा कुर्यादष्टपत्रं सुशोभनम्।। ५ ।।
निवेष्टनं ततः कुर्याद्वृक्षस्य द्विजसत्तमाः ।।
रक्त सूत्रैर्वेष्टयेच्च पंचसप्तनवभिस्तु ।। ६ ।।
व्रीहींश्च वापयेत्तत्र उत्तराभिमुखस्तथा ।।
शिवं विष्णुं च ब्रह्माणं पूजयेद्भूतिमिच्छता ।। ७ ।।
शिवं च नायकं कुर्यादादित्यान्पत्रमूलके ।।
शेषं च तरुमूले तु मध्येऽनंतं शतक्रतुम् ।। ८ ।।
वनपालं च सोमं च सूर्यं पृध्वीमनुक्रमात् ।।
होमस्तिलाक्षतैः कार्यो बलिं दद्याद्घृतौदनैः ।। ९ ।।
यक्षेभ्यो माषभक्तं च वायनानि च द्वादश ।।
ग्रहाणां प्रीतये दद्यात्क्षीरेणावेष्ट्य दक्षिणाम्।। 2.3.10.१०
कांचनं कांस्यपात्रं च तांबूलं ताम्रपात्रकम् ।।
यूपारोपं कर्णवेधं सवित्रेऽर्घ्यं निवेदयेत् ।। ११ ।।
अथ रात्रिप्रतिष्ठां च वक्ष्ये शास्त्रानुसारतः ।।
यक्षैकवृक्षसंस्कारे न पुनर्जायते भुवि ।। १२ ।।
पूर्वेद्युरुपवाहे तु वृक्षमूले घटं न्यसेत् ।।
विष्णुं शिवं गणेशं च पूजयित्वा तु स्थापयेत्।। १३ ।।
कलशान्पञ्च वा सप्त गंधतैलैरलंकृतान् ।।
दुग्धेन पंचगव्येन शंखतोयेन यत्नतः ।।१४।।
सूत्रैः संवेष्टनं कृत्वा वस्त्रमाल्यैरनंतरम्।।
कांडादिति च मंत्रेण दद्याद्दूर्वा क्षतं ततः ।। १५।।
विष्णुसूक्तेन च पुनः सिंदूरांजनचंदनम्।।
दद्यात्फलं च दीपं च स्वयं तत्र स्वपेत्ततः।।१६।।
हुनेत्पंचाहुतीस्तत्र यूपं दद्यात्समुत्सृजेत्।। १८ ।।
बलिं च पायसेनैव प्रकुर्यात्कर्णवेधनम् ।।
वेष्टयेत्क्षीरतोयेन धान्यं धेनुं च दक्षिणाम् ।।१९।।
दद्यादर्घ्यं हुनेत्पूर्णं भोजयेद्द्विजदंपती ।। २० ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे दशमोऽध्यायः ।। १० ।।