भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/विषयानुक्रमणिका

विकिस्रोतः तः

विषयानुक्रमणिका

( अथ द्वितीयभागः ।। २ ।।)

१ २०८ कर्मपरत्वेन मण्डलोद्धारवर्णनम् श्लो, २१
२ २०९ क्रौंचघ्राणादिविविधमण्डलनिर्माणप्रकारवर्णनम् श्लो. ११०
३ २११ अदक्षिणामानकर्मकरणे दोषवर्णनपुरःसरं कर्मविशेषपरत्वेन दक्षिणादिमूल्यपरि- माणवर्णनम् श्लो, ४०
४ २१२ पूर्णपात्रपरिमाणवर्णनपुरःसरं द्रव्यविशेषकर्मविशेषपरत्वेन दक्षिणादिमूल्यपरिमा- णवर्णनम् श्लो. ४५
५ २१२ कर्मपरत्वेन कलशनिर्माणस्थापनादिप्रकारवर्णनम् श्लो. २६
६ २१३ मासाश्रयकर्मौपयिकतया चतुर्विधमासस्वरूपलक्षणनिर्णयवर्णनम् श्लो. ५६
७ २१४ दैवपैतृककर्मपरत्वेन कालविभागवर्णनम्, कर्मविशेषेषु तिथिनिर्णयवर्णनं च. श्लो, ६०
८ २१५ मासविशेषस्थप्रतिपदाद्यमावास्यान्ततिथिविशेषकर्मफलादिवर्णनम् श्लो, १३७
९ २१८ गोत्रप्रवरसंतानवर्णनम् श्लो, २३
१० २१८ बलिमण्डलपू्र्वकवास्तुयागविधिवर्णनम् श्लो. ११२
११- १२ २२१ वास्तुदेवतापूजाक्रमवर्णने प्रतिदेवताध्यानवर्णनपुरःसरं मन्त्रछन्दऋषिदेवतावर्णनम् श्लो, १६४
१३ २२४ देवतार्घ्यदानविधिवर्णनम् श्लो, ३१
१४ २२४ स्वगृह्योक्ताग्निकर्मविधिवर्णनम् श्लो. ८४
१५ २२६ अग्निकर्मणि कुशकंडिकास्थालीपाकविधानवर्णनम् श्लो, २१
१६ २२६ अग्निजिह्वाध्यानवर्णनम् श्लो. ९
१७ २२७ प्रतिष्ठापूर्वदिनकर्तव्यकृत्यवर्णनम् श्लो. ३१
१८ २२७ यज्ञकर्मोपयुक्तब्राह्मणयोजनवर्णनम् श्लो, ४८
१९ २२८ प्रतिष्ठायोग्यकालनिर्णयपुरःसरं प्रतिष्ठाविधिवर्णनम् श्लो, १९
२० २२९ गृहवास्तुप्रतिष्ठादेवतार्चनप्रकारवर्णनम् श्लो, २९७
२१ २३५ मध्यमप्रकारेण गृहवास्तुप्रतिष्ठाविधिवर्णनम् श्लो, १३८
( इति द्वितीयभागः ।। २ ।।)