भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः १५

विकिस्रोतः तः

देवध्यानवर्णनम्

।। सूत उवाच ।। ।।
अथ वक्ष्यामि सच्चैषां देवानां ध्यानमुत्तमम् ।।
अस्य यज्ञे परिज्ञानाज्जिह्वा सम्यक्फलप्रदा ।।१।।
हिरण्यवर्णां प्रथमां वह्निजिह्वां महाद्युतिम् ।।
कनकाढ्यकरां देवीं हिरण्याख्येष्टसिद्धये ।। २ ।।
कनकां द्विभुजां शुक्लां हस्ताभ्यां दर्भसंयुताम् ।।
कमंडलुं च बिभ्राणां नुमः साधकसिद्धिदाम् ।। ३ ।।
उद्यदिन्दुनिभां रक्तां चतुर्भिर्भुजप ल्लवैः ।।
शंखचक्राभयवरान्दधतीं प्रणमाम्यहम् ।। ४ ।।
भिन्नांजनचयप्रख्यां स्वर्णकुंभं तु वामतः ।।
दक्षिणेन वरारक्तां धारयंतीं नमाम्यहम् ।। ९ ।।
सुप्रभामण्डलाभा च कराभ्यां तत्कृताञ्जलिः ।।
पद्मासनस्था कौशेयवसना मे प्रसीदतु ।। ६ ।।
जपाकुसुमसंकाशा बहुरूपा सखे मम ।।
शुभदा स्याद्भुजैः शुभ्रा सहस्रं दधती परान् ।। ७ ।।
नीलोत्पलनिभे देवि वह्निवर्णपराभवे ।।
जपापुष्पधरे नित्यं सतीरूपे प्रसीद मे ।। ८ ।।
मूलेन वीक्षयेत्स्थानं मंत्रेण खननं मतम् ।।
त्रिसूत्रीकरणं कुर्याच्चतुःसूत्रं निपातयेत् ।। ९ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यम पर्वणि द्वितीयभागे पञ्चदशोऽध्यायः ।। १५ ।।