भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः १४

विकिस्रोतः तः

मखविधानवर्णनम्

।। सूत उवाच ।। ।।
मखे सर्वत्र ब्रह्माणमृत्विजं वरयेदथ ।।
कुशकण्डीं स्वगृह्येन कृत्वाग्निं चार्चयेत्ततः ।। १ ।।
आघाराज्यभागौ तु महाव्याहृतयस्त्रयः ।।
सर्वं प्रायश्चित्तसंज्ञकं प्राजापत्यं च स्विष्टकृत् ।। २ ।।
एतन्नित्यं हि सर्वत्र होमे कर्मणि निर्दिशेत् ।।
प्राजापत्ये च इन्द्राय एतावाघारसंज्ञकौ ।। ३ ।।
अग्नये चैव सोमाय आज्यभागौ प्रकीर्तितौ।।
भूर्भुवःस्वस्त्रयश्चैव महाव्याहृतयः स्मृताः ।।४।।
अयाश्चाग्ने इति तथा ये ते शतमनुत्तमम् ।।
सर्वप्रायश्चित्तसंज्ञा एते वै पञ्च मंत्रकाः ।। ५ ।।
प्राजापत्याहुतिश्चैका स्विष्टकृच्चापरा स्मृता ।।
चतुर्दशैताः कृतयो होतव्या नित्यसंज्ञकाः ।। ६ ।।
कृत्वा सकृद्देवतोद्देशं होमं पश्चात्समाचरेत् ।।
सोमपा ये च गोयागे नरमेधाश्वमेधयोः ।। ७ ।।
अन्यत्र विपरीतेन स्वाहांतेन हुनेद्बुधः ।।
नैमित्तिकं विना नित्यं विफलं याति नान्यथा ।। ।। ८ ।।
नित्यं वर्ज्यं शतार्धेन वैश्वदेवे तथैव च ।।
त्र्यहसाध्यादियागेषु यन्निदेशं शृणु द्विजाः ।। ९ ।।
एकाहे वाघारारज्यौ कृत्वा नैमित्तिकीं कृतीः ।।
समा स्विष्टकृतं विद्यादाकृत्याद्यास्ततः परम् ।। 2.2.14.१० ।।
विशेषतस्त्र्यहादौ तु अघारावाज्यपूर्वकम् ।।
पश्चान्नैमित्तिकं कुर्यात्समाप्तिदिवसे प्यथ ।। ११ ।।
आघाराराज्यपूर्वेण ततो नैमित्तिकं चरेत् ।।
स्विष्टकृद्व्याहृतिश्चैव वारुणाद्यास्तथा हि षट् ।। १२ ।।
द्विजातिः पतितो यत्र द्वित्रिकं च चतुश्चतुः ।।
एकस्मिन्दिवसे कुर्यात्सोमयागे च शैशवे ।। १३ ।।
द्विजातीनां विवाहे तु नैत्यिकं प्रथमं भवेत् ।।
एकस्मिन्दिवसे कुर्यादग्निकार्यं पृथक्पृथक् ।। १४ ।।
दद्यादेकं च नित्यं च पृथङ् नित्यं न चाचरेत् ।।
द्विजातिः पतितो यत्र द्वित्रिकं च चतुश्चतुः ।। १५ ।।
एकस्मिन्दिवसे कुर्यात्तत्रापि नैत्तिकं त्यजेत् ।।
होमे ब्रह्मा स्तुते विष्णुः स्रुवे चैव महेश्वरः ।। १६ ।।
अजस्यानियमे चेन्द्रोऽधिश्रयणं विवस्वतः ।।
पर्यग्निकरणे चैव उद्वाहे मातरः स्मृताः ।। १७ ।।
चन्द्रादित्यौ चोत्पवने वीक्षणे च दिशस्तथा ।।
प्रोक्षण्यां स्थापने दुर्गा इमे लक्ष्मी प्रतिष्ठिता ।। १८ ।।
होमं कुर्याद्द्विजश्रेष्ठा विधिं कुर्यात्समाहितः।।
एतेषु देवताः प्रोक्ता द्विजातीनां हिताय च।।१९।।
यजेत्सुपशुबद्धेषु संस्कारे चैव पर्वणि ।।
देवताः सर्वा ज्ञातव्या एता यज्ञे समाहितैः ।।2.2.14.२०।।
अधिदैवेन जानीयात्करवल्यां पंचफलं यतः।।
तस्मात्सर्वप्रयत्नेन देवतामथ विन्यसेत् ।।२१।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे चतुर्दशोऽध्यायः ।। १४ ।।