भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः १०

विकिस्रोतः तः

वास्तुयागवर्णनम्

वास्तुपुरुष
वास्तुपुरुषः.

।। सूत उवाच ।। ।।
वास्तुयागमथो वक्ष्ये बलिमण्डलपूर्वकम् ।।
अंकुरार्पणकं कृत्वा मध्ये कुर्याच्च मंडलम् ।। १ ।।
त्रिहस्ता पिंडिका कार्या चतुरस्रा उदक्प्लवा ।।
प्रादेशमात्र उत्सेधो दर्पणांतर्निभो भवेत् ।। २ ।।
मध्ये संमार्जयेद्विद्वान्पादान्नव यथाक्रमात्।।
कोणे चतुष्पदं ज्ञेयं दिक्षु त्रिपदकं क्रमात् ।। ३ ।।
पञ्चकं युग्मपादेन चतुर्दिक्षु ततः परम् ।।
कोणे चतुष्पदं स्थाप्यं चतुष्कोणे विभावयेत् ।। ४ ।।
चतुष्कोणं बहिः कुर्यात्कोणे चापि चतुष्टयम् ।।
द्वात्रिंशच्च भवेद्बाह्ये चातश्चापि त्रयोदश ।। ५ ।।
चत्वारिंशत्पञ्चयुता मिलित्वा वास्तुदेवताः ।।
शिखी चैवाथ पर्जन्यो जयंतः कुलिशायुधः ।। ६ ।।
सूर्यः सत्यो वृषश्चैव आकाशं वायुरेव च ।।
पूषा च वितथश्चैव गुहान्यश्च यमस्तथा ।।७।।
गन्धर्वो मृगराजस्तु मृगाः पितृगणास्तथा ।।
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ।। ८ ।।
असुरः पशुपाशौ च रोगो हि मोक्ष एव च ।।
भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा ।। ९ ।।
बहिर्द्वादश इत्येतानीशानादीन्यथाक्रमम् ।।
ईशानादिचतुष्कोणं संस्थितान्पूजयेद्बुधः ।। 2.2.10.१० ।।
आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ।।
अर्यमा सविता चैव विवस्वान्विबुधाधिपः ।। ११ ।।
मित्रोऽथ राजयक्ष्मा च सप्तमः पृथिवीधरः ।।
अष्टमस्त्वापवत्सस्तु परिधौ ब्रह्मणः स्मृतः ।। १२ ।।
पूर्वादिषु तथा पूज्या गन्धपुष्पैः पृथग्विधैः ।।
पंचचत्वारिंशदेतच्चरक्या च चतुर्थकम् ।। १३ ।।
मिलित्वा ऊनपञ्चाशदुत्तमा वास्तुदेवताः ।।
नान्यत्र योजयेद्विप्राः प्रासादे च विशेषतः ।। १४ ।।
बहिः कोणे चरक्यादि चरकं च विदारिकाम् ।।
पूतनां च ततः पश्चाद्वायव्ये पापराक्षसीम् ।। १५ ।।
स्वैःस्वैर्मंत्रैश्च गंधाद्यैः पूजयेत्कुसुमादिना ।।
यथोक्तेन बलिं दद्यात्पायसान्नेन वा पुनः।। १६ ।।
रेखाः सर्वत्र शुक्लेन पद्मं रक्तेन भावयेत् ।।
रञ्जयेदेव वर्णेन बहिष्पञ्चरजेन तु ।। १७ ।।
देववर्णानथो वक्ष्ये यथावदनुवर्णिताः ।।
रक्तो गौरस्तथा शोणः सितरक्तः सितस्तथा ।। १८ ।।
पीतः शुक्लश्च धर्मश्च पूषा रक्तः प्रकीर्तितः ।।
श्यामः शुक्रश्च कृष्णश्च पीतः शुक्लो यथाक्रमम् ।। १९ ।।
पीतो भृंगः पुनः शुक्लः कृष्णः शुक्लस्तथैव च ।।
रक्तः शुक्लश्च शोणश्च कृष्णरक्तस्तथैव च ।। 2.2.10.२० ।।
धूम्रपीतो रक्तपीतः शुक्लः कृष्णश्च श्यामकः ।।
रक्तवर्णेन द्वात्रिंशद्दश वर्णाः प्रकीर्तिताः ।। २१ ।।
शुक्लशोणं पुनः श्वेतं सिंदूराभं प्रकीर्तितम् ।।
पांडुरकुंकुमाभं च रक्तं ज्ञेयं च पीतकम् ।। २२ ।।
शुक्लपीतं च श्वेतं च गौरं चेत्यष्टवर्णकम् ।।
पीतं रक्तं च श्यामं च गौरं चेति चतुष्टयम्।। २३ ।।
धरणीमदनं वाद्ये शंभुवर्णादिप्रक्रमात् ।।
शुक्लेन रञ्जयेद्द्वारान्पुरद्वारं च मध्यमे ।। २४ ।।
मध्येंते ऊनपञ्चाशत्सर्वं च वास्तुकर्मणि ।।
चत्वारिंशद्द्वारयुतं गृहदेवकुलेऽपि च ।। २५ ।।
महाकूपे तथा श्वेतो अन्यत्रापि प्रशस्यते ।।
सुलिप्ते च शुचौ देशे सार्धहस्तप्रमाणतः ।। २६ ।।
दश पूर्वायता रेखा दश चैवोत्तरायताः ।।
एकादशीपदं कुर्याद्रेखाभिः पदकेन तु ।। २७ ।।
सर्ववास्तुविभागेन विज्ञेया नवका नव ।।
पदस्थान्पूजयेद्देवांस्त्रिंशत्पञ्चादशदेव तु ।।२८।।
द्वात्रिंशद्बाह्यतः पूज्याः पूज्यागारे त्रयोदश ।।
मध्ये नव पदे ब्रह्मा तस्याप्यष्टौ समीपगाः ।।२९।।
चतुर्दिक्षु षट्पदं तु त्रिपदं तु चतुष्पदम् ।।
पदैकं तु चतुष्कोणे एष वास्तुविनिर्णयः ।।
चरक्यादि ततो हित्वा चत्वारिंशच्च पंचकम्।। ।। 2.2.10.३० ।।
अपरं मण्डलं वक्ष्ये यथावदनुपूर्वशः ।।
नवरेखाप्रयोगेण नवकोष्ठान्प्रकल्पयेत् ।। ३१ ।।
द्विचतुष्कोष्ठकैर्दिक्षु यजेतार्यमणं ततः ।।
विवस्वंतं ततो मित्त्रं महीधरमतः परम् ।। ३२ ।।
कोणेषु कोष्ठद्वंद्वेषु बाह्यादिपरिकीर्तितम् ।।
सावित्रं सवितारं च शक्रमिन्द्रं जयं पुनः ।। ३३ ।।
रुद्रं रुद्रजयं चैव वायुं जृंभकमेव च ।।
पिलिपिच्छं च मेधावी विदारी पूतना तथा ।। ३४ ।।
क्रमादीशानपर्यंतां जयंतः शक्रभास्करौ ।।
सत्योवृषांतरिक्षौ च दिशि प्राच्यामवस्थिताः ।। ३५ ।।
अग्निः पूषा च वितधो यमश्च गृहरक्षकः ।।
गंधर्वो भृंगराजश्च मृगो दक्षिणमाश्रिताः ।। ३६ ।।
निर्ऋतिर्दौवारिकश्च सुग्रीववरुणौ ततः ।।
पुष्पदंतस्वरौ शोषरोगौ प्रत्यग्दिशि स्थिताः ।। ३७ ।।
प्राणवायुश्च नागश्च सोमो भल्लाट एव च ।।
मुद्गलाख्यो दित्यदिती कुबेरस्य दिशि स्थिताः ।। ३८ ।।
मिलित्वा च त्रिपञ्चाशत्तेभ्यः पूर्वे बलिं हरेत् ।।
पिण्याकैः परमान्नैर्वा पूर्वोक्तैर्वा यथा क्रमात्।। ३९ ।।
रक्तमर्यमणं ध्यायेच्चतुर्भिर्बहुभिर्वृतम् ।।
श्वेताश्ववाहनं दिव्यं किरीटैः स्वैर्विभूषितम् ।। 2.2.10.४० ।।
आकृष्णेनेति मन्त्रस्य स्वर्ण ऋषिजगतीछन्दः सवित्रर्यमप्रीतये विनियोगः ।। ४१ ।।
विवस्वंतं पीतवर्णं पीताम्बरधरं शुभम् ।।
मेषस्थं च महाकायं देवगन्धर्वसेवितम् ।।४२।।
एतातविषंतीति मंत्रस्य कर्दम ऋषिः पंक्तिश्छन्दः कमलादेवताविवस्वत्प्रीतये विनियोगः ।। ४३ ।।
मित्रं ध्यायेच्छुक्लवर्णं श्वेतहंसोपरिस्थि तम् ।।
त्रिनेत्रं त्रिभुजं चैव श्वेतांबरधरं शुभम् ।। ४४ ।।
कयानश्चीति मंत्रस्य जयंत ऋषिर्गायत्री छन्दः शङ्करो देवता मित्रप्रीतये विनियोगः ।। ।।४५।।
प्रीतं महीधरं ध्यायेद्वृषभोपरि संस्थिम्।।
त्रिभुजं पद्महस्तं च व्यालयज्ञोपवीतिनम् ।।४६।।
त्र्यम्बकमिति मंत्रस्य गर्गऋषिस्त्रिष्टुप् छन्दो हरो देवता महीधरप्रीतये विनियोगः ।। ४७ ।।
सावित्रीं श्वेतवर्णां च सर्वलक्षणसंयुताम् ।।
द्विभुजां पीतवस्त्रां च श्वेतसिंहासने स्थिताम् ।। ४८ ।।
रक्ताम्बरधरां रक्तां रक्तमालोपशोभिताम् ।। ४९ ।।
तद्वर्षं इति मंत्रस्य गौतम ऋषिर्विराट् छन्दः सूर्यो देवता सवितृप्रीतये विनियोगः ।। 2.2.10.५० ।।
शक्रं ध्यायेत्पीतवर्णं शुक्लकैरावतस्थितम् ।।
सर्वदेवैः स्तूयमानं द्विभुजं पीतवाससम् ।।५१।।
त्रातारमिति मंत्रस्य भार्गव ऋषिस्त्रिष्टुप् छन्दो नरसिंहो देवता इन्द्रजयप्रीतये विनियोगः ।। ५२ ।।
रुद्रं ध्यायेच्छ्वेतवर्णं वृषभारूढविग्रहम् ।।
नागयज्ञोपवीतं च सर्वलक्षणसंयुतम् ।। ५३ ।।
नमस्ते रुद्रेति मंत्रस्य गायत्री छंदस्त्र्यंबको देवता रुद्रप्रीतये विनियोगः ।। ५४ ।।
रक्तं रुद्रं जयं ध्यायेद्रक्तपद्मोपरि स्थितम् ।।
रक्तश्यामांबरधरं द्विभुजं रक्तवाससम् ।। ५५ ।।
त्र्यंबकमिति मन्त्रस्य गायत्रीच्छन्दो महेशो देवता रुद्रजयप्रीतये विनियोगः ।। ५६ ।।
अपि श्वेतं ततो ध्यायेद्वराभयकरं परम् ।।
सर्वलक्षणसंपन्नं श्वेतपद्मोपरि स्थितम् ।। ५७ ।।
ईशान इति मंत्रस्य मरीचिर्ऋषिः पंक्तिच्छन्दो वायुर्देवता अपां प्रीतये विनियोगः।।
आपवत्सं पीतवर्णं मेषारूढं चतुर्भुजम् ।।५८।।
पद्मशंखधरं वामे वराभयकरं परम् ।। ५९।।
वरुणस्योत्तंभनमसीति मन्त्रस्य नरोत्तम ऋषिर्विराट् छन्दो वरुणो देवता आवयः प्रीतये विनियोगः ।।2.2.10.६०।।
कोणसूत्रस्योभयतः श्वेतकोष्ठद्वये पुनः।।
शर्वं ध्यायेद्रक्तवर्णं वृषभोपरि संस्थितम् ।।६१।।।।
द्विभुजं च त्रिनेत्रं च जटाभारोपशोभितम् ।।६२।।
माला स्वाहेति मंत्रस्य भार्गव ऋषिर्गायत्रीछन्दो महादेवो देवता शर्वप्रीतये विनियोगः।।।६३।
गुहं ध्यायेत्पीतवर्णं पीतपद्मासनस्थितम ।।
नानाभरणशोभाढ्यं कुण्डलाद्यैरलङ्कृतम् ।। ६४ ।।
स बोध इति मन्त्रस्य अगस्तिर्ऋषिर्गायत्री छन्दो हरो देवता गुहप्रीतये विनियोगः ।। ६५ ।।
अर्यम्णं द्विभुजं रक्तं रक्तमाल्योपशोभितम्।।
रक्तपद्मासनस्थं च देवगन्धर्वसेवितम् ।। ६६ ।।
वातो वारेति मंत्रस्य काश्यप ऋषिरनुष्टुप्छन्दो वायुर्देवता अर्यमप्रीतये विनियोगः।।६७।।
ध्यायेच्च जम्भकं श्वेतं द्विभुजं कुटिलाननम् ।।
करालवदनं घोरं वराहोपरि संस्थितम् ।। ६८ ।।
कुविदोगवय इति मन्त्रस्य विश्वामित्र ऋषिर्जगती छन्दः सोमो देवता जंभकप्रीतये विनियोगः ।।६९।।
पिलपिच्छं रक्तवर्णं रक्तमाल्यैरलङ्कृतम् ।।
रक्तपद्मासनस्थं च रक्ताभरणशोभितम् ।। 2.2.10.७० ।।
देवस्य हेति मन्त्रस्य पंक्तिश्छंदः शची देवता पिलपिच्छप्रीतये विनियोगः ।। ७१ ।।
पीतां च चरकीं ध्यायेद्रक्तमाल्यैरलंकृताम् ।।
सुचारुवदनां भव्यां गुञ्जाहारोपशोभिताम् ।। ७२ ।।
तद्वर्षं इति मन्त्रस्य जटिल ऋषिर्बृहती छन्दो भवो देवता चरकीप्रीतये विनियोगः ।। ७३ ।।
श्यामां विदारिकां ध्यायेत्त्रिनेत्रां च चतुर्भुजाम्।।
नानागणयुतां देवीं पङ्कजद्वयधारिणीम् ।। ७४।।
श्रीश्च ते इति मन्त्रस्य वरुण ऋषिर्नृसिंहो देवता विदारिकाप्रीतये विनियोगः ।। ७५ ।।
रक्तां च पूतनां ध्यायेत्पङ्कजस्थां सुशोभनाम् ।।
सर्वाभरणसंपन्नां सर्वालंकारशोभिताम् ।। ७६ ।।
मयि गृह्णामीति मंत्रस्य विवस्वानृषिर्नारायणो देवता पूतनाप्रीतये विनियोगः ।। ७७ ।।
पूर्वादिदिक्षु सर्वासु सार्धाद्यंतपदेषु च ।।
ईशानं जटिलं श्वेतं शूलहस्तं महाभुजम् ।।७८।।
त्रिनेत्रं वृषभारूढं नागहारो पशोभितम् ।। ७९ ।।
आयुःशीर्षाण इति मंत्रस्य वामदेव ऋषिर्बृहती छन्दो धरणीधरो देवता ईशानप्रीतये विनियोगः ।। 2.2.10.८० ।।
रक्तं ध्यायेच्च पर्जन्यं द्विभुजं पीतवाससम् ॥
दक्षिणे परशुं ध्यायेदोंकारं च तथापरे ॥ ८१॥
कयानश्चेति मन्त्रस्य धर्म ऋषिर्बृहती छन्दो भवो देवता पर्जन्य प्रीतये विनियोगः ॥८२।।
जयन्तं श्वेतं श्वेतवृषभारूढं ध्यात्वा।।
मानस्तोकेति मन्त्रस्य शक्त्यृषिस्त्रिष्टुप्छन्दः शङ्करो देवता जयंतप्रीतये विनियोगः ॥ ८३ ॥
शुक्लं पीतं द्विभुजमैरावतस्थं वज्रधरं ध्यात्वा मूलबीजेन स्थापयेत् ।। ८४ ।।
भास्करं रक्तद्विभुजं रक्ताश्वस्थं ध्यात्वा मायाबीजेन पूजयेत् ।।८५।।
सत्यं च द्विभुजं श्वेतं त्रिनेत्रं पीतवाससं मन्दकुंदबीजेन पूजयेत्।।
वृषं पीतं वृषभारूढमाकाशबीजेन पूजयेत् ।।८६।।
ऋक्षं नीलं चतुर्भुजं महिषारूढम् ।।
आच्छीम इति मन्त्रस्य होता यक्ष ऋषिस्त्रिष्टुप्छन्दः शंकरो देवता ऋक्षप्रीतये विनियोगः ।। ८७ ।।
अग्निमारभ्य पूजयेत् ।।
अग्निं रक्तं सप्तजिह्वं रक्तवाससं पिङ्गाक्षं ध्यात्वा ।।
अग्निदूतमिति मंत्रस्य भरद्वाज ऋषिस्त्रिष्टुच्छन्दः शंकरो देवता अग्निप्रीतये विनि योगः ।। ८८ ।।
वितथं रक्तमजवाहनं द्विभुजं ध्यात्वा गायत्र्या पूजयेत् ।। ८९ ।।
गायत्र्या विश्वामित्र ऋषिर्गायत्रीछन्दः सविता देवता वितथप्रीतये विनियोगः ।।2.2.10.९०।।
यमं कृष्णमहिषारूढं दण्डहस्तं ध्यायेत् ।।
अच्छिय इति मन्त्रस्य त्रिष्टुप्छन्दो भवानी देवता यमप्रीतये विनियोगः ।।९१।।
गृहे क्षेत्रं रक्तमूर्ध्वकेशं महाभुजं रक्तवाससं ध्यात्वा वह्निबीजेन पूजयेत् ।।९२।।
गन्धर्वं श्वेतं द्विभुजं पद्मासनस्थं ध्यात्वा यमबीजेन पूजयेत् ।।९३।।
भृङ्गराजं रक्तसिंहासनारूढं दिव्ययज्ञोपवीतिनं ध्यायेत् ।। ९४ ।।
होता यस्केति मन्त्रस्य भार्गव ऋषिर्गायत्रीछन्दो यशो देवता भृंगराजप्रीतये विनियोगः ।। ९५ ।।
मृगं पीतं मृगारूढं पीतवाससं ध्यात्वा ।।
कदाचनेति मन्त्रस्य वामदेवऋषिर्बृहती छन्दो वामदेवो देवता मृगप्रीतये विनियोगः ।।९६।।
नैर्ऋतार्द्धपदेषु च ।।
निर्ऋतिं पीतं श्वेतं पद्मासनस्थं ध्यात्वा ।।
कैदाचनेति मन्त्रस्य पंक्तिश्छन्दः सविता देवता निर्ऋतिप्रीतये विनियोगः ।।९७।।
नैर्ऋतार्द्धपदेषु च दौवारिकं श्वेतशरभारूढं त्रिनेत्रं सर्वाभरणभूषितं ध्यात्वा ।।
होतस्वेति मन्त्रस्य नरसिंहऋषिर्बृहती छन्दो गणेशो देवता दौवारिकप्रीतये विनियोगः ।। ९८ ।।
श्यामं सुग्रीवं कृष्णमेषारूढं पीतवाससं ध्यात्वा ।।
स्वादित्येति मन्त्रस्य त्रिष्टुप्छन्दो वामनो देवता सुग्रीवप्रीतये विनियोगः ।। ९९ ।।
सुमित्रिया न इति मन्त्रस्य कन्दर्पऋषिः पङ्क्तिश्छन्दः सूर्यो देवता वरुणप्रीतये विनियोगः ।। 2.2.10.१०० ।।
पुष्पदंतं पीतं मेषारूढं पीतवाससं ध्यात्वा ।।
या ओषधीरिति मन्त्रस्य मन्मथ ऋषिर्जगती छन्दो वायुर्देवता पुष्पदंतप्रीतये विनियोगः ।। १०१ ।।
असुरं कृष्णं कृष्णमाल्यैरलंकृतं कृत्वा ।।
आकृष्णेति मन्त्रस्य हिरण्यवर्ण ऋषिर्जगती छन्दः सविता देवता असुरप्रीतये विनियोगः ।। ।। १०२ ।।
असुरं कृष्णं नागहारान्वितं पद्मासनस्थं ध्यात्वा ।।
आब्रह्मन्निति मंत्रस्य नलिन ऋषिस्त्रिष्टुप्छन्दो भवानी देवता सोमप्रीतये विनियोगः ।। १०३ ।।
रोगं कृष्णं नीलेन्दीवरधरं श्वेतवृषभारूढं ध्यात्वा ।।
नमस्ते रुद्र इति मन्त्रस्य नारद ऋषिः पंक्तिश्छन्दः श्रीर्देवता रोगप्रीतये विनियोगः ।। १०४ ।।
वायुकोणादारभ्य पूजयेत् ।।
वायुं धूम्रवर्णं ध्वजहस्तं मृगारूढं ध्यात्वा ।।
देवा इति मन्त्रस्य बृहती छन्दो यमो देवता नागप्रीतये विनियोगः ।। १०५ ।।
श्वेतं सोमं श्वेतवर्णासनस्थं ध्यात्वा भद्रबीजेन पूजयेत् ।। ।। १०६ ।।
रक्तं भल्लाटं पीतवाससं ध्यात्वा वह्निबीजेन पूजयेत् ।।
पीतवाससमजवाहनं हारकेयूरान्वितं वायुबीजेन मंदराद्यैः पूजयेत् ।। ।। १०७ ।।
रक्तां दितिं नागहारान्वितां रक्तपद्मासनस्थां ध्यात्वा ।।
मानार्थं इति मन्त्रस्येति पूजयेत् ।। १०८ ।।
मानो त्वा इति मंत्रस्य भार्गव ऋषिः पंक्तिश्छन्दः पृथिवी देवता दितिप्रीतये विनियोगः ।। १०९ ।।
अदितिं पीतवर्णां सिंहारूढां पीतांबरधरां ध्यात्वा ।।
हिरण्यवर्ण इति मंत्रस्य जनार्दन ऋषिर्बृहती छन्दः सोमो देवता अदितिप्रीतये विनियोगः ।। 2.2.10.११० ।।
एवं यथा विधायाथ होमं कुर्याद्यथाविधि ।।
होमांते दक्षिणां दद्यात्काञ्चनं हेमसंयुतम् ।। १११ ।।
तडागयागपक्षे तु सुवर्णं चार्धमेव वा ।। ११२ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे दशमोऽध्यायः ।। १० ।।