भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः १८

विकिस्रोतः तः

होमद्रव्यकथनम्

।। सूत उवाच ।। ।।
अथातो होमद्रव्याणां प्रमाणमभिधीयते ।।
प्रमाणे चाप्रमाणे च निष्फलं भवति धुवम् ।।१।।
कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् ।।
तत्समं पञ्चगव्यं च दधि दुग्धं तथा मधु ।। २ ।।
मुष्टिमानेन पृथुका लाजाः स्युर्मुष्टिसंमिताः ।।
शर्करा मुष्टिमात्रा च शर्करातोलकं विदुः ।। ३ ।।
त्रितोलकं गुडं विद्यादिक्षुपर्ववि धिर्भवेत् ।।
एकैकं पत्रपुष्पाणि शालूकस्य त्रिमुष्टिकम् ।।४।।
एकलग्ने न जुहुयान्न पृथग्जुहुयात्क्वचित् ।।
सवृंतकं जपापुष्पं केशरं तत्सवृंतकम् ।। ।। ५ ।।
एकैकशश्च पद्मानां जलजानां तथैव च ।।
जीवंत्याः फलमानेन पिष्टकानां प्रसंख्यया ।। ६ ।।
वसंतकं धात्रिमाने मोदकस्य प्रमाणतः ।।
एकैकशः फलानां च मातुलिंगत्रिखेडकम् ।।७।।
अष्टधा नालिकेरस्य पनसं दशधा भवेत्।।
पद्मबीजप्रमाणेन कूष्मांडं चाष्टधा भवेत् ।।८।।
उर्वारुकं चाष्टधा च गुडूची चतुरंगुलम् ।।
पूगमानं च मांसस्य सगुडं तत्र दृश्यते ।।९।।
अन्यत्र बदरीमानं तिंदुकं च त्रिधा कृतम् ।।
काष्ठं प्रादेशमात्रं स्याद्दूर्वा याश्च त्रिपत्रकम् ।। 2.1.18.१० ।।
भूर्जपत्रं च गृह्णीयाच्छमीं प्रादेशमात्रिकाम् ।।
व्रीहयो मुष्टिमात्राः स्युः शुक्तिमानेन सर्षपाः ।। ११ ।।
मरिचाः स्युर्विमा नेन मृणालं चाथ मूलकम् ।।
सप्तखंडं च वार्ताकं त्रिपुष्टं च त्रिधोदितम् ।।१२।।
चंदनागुरुकर्पूरकस्तूरीकुंकुमानि च ।।
तित्तिडीबीजमानेन समुद्दि ष्टानि देशिकैः ।। १३ ।।
समिदाप्लवने त्र्यंगतिलानामपि मध्यतः।।
दशकं प्लावनेनैव सहस्राणां शतं विना ।। १४ ।।
एवं व्रीहिप्लावने च काष्ठवदि क्षुदंडकम् ।।
प्रोक्षणं मृदुपुष्पाणां लतादीनां तथैव च ।। १५ ।।
पायसान्ने तथान्ने च मोदके पिष्टकेऽपि च ।।
शाल्यासक्तेन जुहुयाद्व्यत्यये व्यत्ययं फलम् ।। १६ ।।
बिल्वपत्रस्य प्लवनं दंडं हित्वा च प्लावयेत् ।।
वृंतसंप्लावनादेव फलं हरति राक्षसः ।। १७ ।।
बिल्वपत्रस्य पूर्वार्धप्राप्तमात्रेण योज येत् ।।
पत्रत्रयं तथा होमे छिन्नेभिन्नेऽतिदूषणम् ।। १८ ।।
न द्वित्रिप्लवनं कुर्यात्कृत्वा याति रसातलम् ।।
तस्माच्च पुत्रशिष्याद्यैर्ब्राह्मणैस्तत्त्वकोविदैः ।। १९ ।।
पूर्वाशाभिमुखो भूत्वा पावयेच्च यथाक्रमात् ।।
न न्यूनं नाधिकं कुर्याच्छांतिपक्ष उदङ्मुखः ।। 2.1.18.२० ।।
पायसान्यन्यदेवेषु यत्नेन परिव र्जयेत् ।।
न चाग्नौ दापयेद्यत्नादेतेभ्यः प्रतिपादयेत् ।।२१।।
कनिष्ठांगुलिमासाद्य प्रकुर्यात्पर्वभूषणम् ।।
गुणदोरकमानेन तावद्धोमगतिर्बुधाः ।।२२।।
अंगुलैर्द्वित्रिचतुरैः पत्रहोमाकृतिक्रमात् ।। २३ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागेष्टादशोऽध्यायः ।। १८ ।।