भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः १४

विकिस्रोतः तः

यज्ञमानविधानवर्णनम्

।। सूत उवाच ।। ।।
यस्य यज्ञस्य यन्मानं तत्तु तेनैव योजयेत् ।।
अमानेन हतो यज्ञस्तस्मान्मानं न हापयेत् ।। १ ।।
शतार्धं प्रथमं मानं शतसाहस्रमेव च ।।
अयुतं च तथा लक्षं कोटिहोममतः परम् ।।२।।
अतः परं तु विभवे राजा वान्यो द्धिजोत्तमाः ।।
न स सिद्धिमवाप्नोति अयागफलभाग्भवेत् ।।३।।
विपाकं कर्मणां सर्वं नरः प्राप्नोति सर्वदा ।।
शुभाशुभं ततो नित्यं प्राप्नोति मनुजः किल ।। ४ ।।
युक्ताश्चापि ग्रहास्तत्र नित्यं शांतिकपौष्टिके ।।
तस्मात्प्रयत्नतो भक्त्या नित्यं पूजा यथाविधि ।। ५ ।।
अद्भुते च तथा शांतिं कुर्याद्भक्तिसमन्वितः ।।
तस्माद्ग्रहाभिजनितं शुभाशुभफलं खलु ।। ।। ६ ।।
अद्भुतेषु च सर्वेषु अयुतं कारयेन्नरः ।।
होमं यथाभिरुचितं पौष्टिके काम्यकर्मणि ।। ७ ।।
लक्षहोमं कोटिहोमं राजा कुर्याद्यथाविधि ।।
अन्यः शतादिकं कुर्यादयुतं विभवे सति ।। ८ ।।
ग्रहाणां लक्षहोमस्तु कोटिहोमस्तथा कलौ ।।
निधिहोमं चाभिचारं तन्न कुर्याद्गृहाश्रमी ।। ९ ।।
यत्र यत्र जपः कार्यो होमो वा यत्र कुत्रचित् ।।
मानं नैव च कर्तव्यं मानादौ चाष्टकं न्यसेत् ।। 2.1.14.१० ।।
युग्मसाध्यं न कर्तव्यं युग्मतो भयमादिशेत् ।।
लक्षे सप्ततालसंख्या कोटिहोमे च विंशतिः ।। ११ ।।
एकत्रिंशद्दिनैर्वापि न कुर्याद्व्यत्ययं क्वचित् ।।
आरंभस्त्रिसहस्रः स्याद्द्वितीयेऽष्टसहस्रकः ।। १२ ।।
तृतीये तु सहस्रं स्याद्ग्रहसाध्यः स्मृतो विधिः ।।
पञ्चाहे च समारंभे सहस्रं जुहुयाद्बुधः ।। १३ ।।
द्वितीयेऽह्नि द्विसाहस्रं तृतीये तु सहस्रकम् ।।
गुणसाहस्रकं तुर्ये पञ्चाहे शेषमीरितम् ।। १४ ।।
नवाहे कल्पयेल्लक्षमेकैकांगं दिने दिने ।।
पंचमे च तथा षष्ठे कुले भागद्वयाधिकम् ।। १५ ।।
कोटिहोमे च तिथ्यंगे शतभागेन कल्पयेत् ।।
न न्यूनं नाधिकं कार्यमेतन्मानमुदाहृतम् ।। १६ ।।
नित्यमेकं दिने दद्यात्पृथङ्नित्यं न चाचरेत् ।।
स समाजे जपेन्नित्यं पञ्चतारेण स्विष्टकृत् ।। १७ ।।
अयुते लक्षहोमे च कोटिहोमे च सर्वदा ।।
प्रथमे दिवसे कुर्याद्देवतानां च स्थापनम् ।। १८ ।।
महोत्सवे द्वितीये तु बलिदानं तथैव च ।।
त्र्यहसाध्ये त्रिरात्रे च पूर्णं कृत्वा विसर्जयेत् ।। १९ ।।
पञ्चाहे तु तृतीयेऽह्नि बलिदानं प्रशस्यते ।।
सप्ताहे चाष्टदिवसे नवाहे पंचमेऽहनि ।। 2.1.14.२० ।।
पञ्चाहे द्वादशाहे तु द्वात्रिंशत्षोडशेऽहनि ।।
इतोऽन्यथा न कुर्वीत नात्र यज्ञफलं लभेत् ।। २१ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे चतुर्दशोऽध्यायः ।। १४ ।।