भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः १२

विकिस्रोतः तः

प्रतिमालक्षणवर्णनम्

।। सूत उवाच ।। ।।
प्रतिमालक्षणं वक्ष्ये यथाशास्त्रमतं द्विजाः ।।
प्रतिमां लक्षणैर्हीनां गृहीतां नैव पूजयेत् ।। १ ।।
शैलजा दारुजा ताम्री मृद्भवा सर्वकामदा ।।
एकहस्ता द्विहस्ता वा सार्धहस्ता तथापि वा ।। २ ।।
प्रासादमानमथवा अथवा सर्वलक्षणम् ।।
अष्टांगुलोत्सेधकं च न गेहेऽर्चयेत्कृती ।। ३ ।।
देवागारस्य यद्द्वारं तस्मादष्टांगुलेन तु ।।
त्रिभागपिंडिका कार्या द्वौ भागौ प्रतिमा भवेत् ।। ४ ।।
अंगुलं वै भवेद्वृद्धिरशीतिश्चतुरुत्तरा।।
विस्तारमानतः कार्यं वदनं द्वादशांगुलम् ।। ५ ।।
मुखत्रिभागे चिबुकं ललाटं नासिकां तथा ।।
कर्णौ नासिकया ग्रीवातुल्यौ वा नियतौ तु यौ ।। ६ ।।
नयने द्व्यंगुले स्यातां त्रिभागा तारका भवेत् ।।
तृतीयतारकाभागे शुभदृष्टिं विचक्षणः ।। ७ ।।
ललाटमस्तकग्रीवं कुर्यात्तत्सममेव तु ।।
परिणाहस्तु शिरसो भवेद्द्वात्रिंशदंगुलः ।। ८ ।।
तुल्यौ नासिकया ग्रीवा मुखेन हृदयांतरम् ।।
अथ विस्तारपंक्तिस्तु ततोऽर्धं तु कटिः सदा ।। ९ ।।
बाहू च बाहुतुल्यौ च ऊरू जंघे च जाघनम् ।।
गुल्फावस्थ्नस्तु पादः स्याद्धाटितश्चतुरंगुलः ।।
षडंगुलस्तु विस्तारस्तुल्यांगुष्ठोंऽगुलत्रयम् ।। 2.1.12.१० ।।
प्रदेशिनी च तत्तुल्या हीना शेषान्नखानखम् ।।
चतुर्दशांगुलः पादस्यायामः परिकीर्तितः ।। ११ ।।
एवं लक्षणसंयुक्ता सा पूज्या प्रतिमा शुभा ।।
अधरोष्ठस्तथैवोरुभ्रूललाटमनीषिकम् ।। १२ ।।
गंडं च नियतं मूर्तौ कुर्यादंगसमुन्नतेः ।।
विशालनयनस्ताम्रपदो वायतलोचनः ।। १३ ।।
सवितानल पत्रस्य चारुविद्याधरस्तथा ।।
वत्सप्रोक्तोऽतिमुकुटः कटकांगदहारवान् ।। १४ ।।
अभ्यंगपदबन्धादि सामान्येनोपशोभि च ।।
सुप्रभामंडला चारु विचित्रमणिकुण्डला ।। १५ ।।
कराभ्यां कांचनीं मालां प्रोद्वहंतीं शिरोरुहान्।।
एवं लक्षणसंपन्नां कारयेद्विहितप्रदाम् ।। १६ ।।
सुस्निग्धां वरदां सौम्यां द्वितीयाश्रमिणामिमाम् ।।
नवतालो भवेद्विष्णुर्वासुदेवस्त्रितालकः ।। १७ ।।
नृसिंहः पञ्चतालः स्याद्धयग्रीवस्तु पंचमः ।।
नारायणश्चाष्टतालो महेशः पञ्चतालकः ।। १८ ।।
नवताला भवेद्दुर्गा लक्ष्मीश्चैव त्रितालिका ।।
वाणीं त्रितालिकां विद्यात्सविता सप्ततालकः ।। १९ ।।
दक्षिणे वासुदेवस्य करे चक्रं प्रतिष्ठितम् ।।
शंखो भवेच्च तदधो वामार्धे तस्य वै गदा ।। 2.1.12.२० ।।
तदधश्च भवेत्पद्मं श्रीवत्सेनोपशोभितम् ।।
सव्येऽर्धे तारकास्यं च त्रिनेत्रमुभयात्मकम् ।। २१ ।।
पार्श्वे नलिनसिंहौ द्वौ सुभद्रां दक्षिणे न्यसेत् ।।
रुक्मिणी वामभागे च तदधस्ताद्दिवींद्रकम् ।। २२ ।।
कृतांजलिपुटस्थश्च नारदः कपिलस्तथा ।।
धर्माधर्मावुभौ पार्श्वे कर्तव्यौ स्रग्विणां वरौ ।। २३ ।।
यदुग्रं वासुदेवस्य तथा नारायणस्य च ।।
वैपरीत्यं विजानीयान्माधवानां तथैव च ।। २४ ।।
तीर्थे गिरौ तडागे च समीपे स्थापयेत्सुधीः ।।
नगरग्राममध्ये वा ब्राह्मणानां च संसदि ।। २५ ।।
अविमुक्ते विशेषण सिद्धक्षेत्रे दशार्णके ।।
त्रीण्युत्तरसहस्राणि पंचपंचोत्तराणि षट् ।। २६ ।।
कुलानि पूर्वं विप्रेंद्राः समुद्धरति नान्यथा ।।
कलौ दारुमयः कार्यो ह्यशक्तो मृन्मयोथ वा ।। २७ ।।
चंदनागुरुभिः कुर्याद्बिल्वश्रीपर्णिकस्य च ।।
पद्मकाष्ठमयश्चैव वाममस्य तथैव हि ।। २८ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे द्वादशोऽध्यायः ।। १२ ।।