भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९७

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९६ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९७
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९८ →

वराटिकावर्णनम्

।। सप्ताश्वतिलक उवाच ।। ।।
अतः परं प्रवक्ष्यामि पुष्पधूपादिकामिकम् ।।
येन येन तु दानेन तत्तत्फलमवाप्नुयात् ।। १ ।।
मालतीकुसुमैः पूजा भवेत्सान्निध्यकारिका ।।
आरोग्यं करवीरैस्तु भवत्यर्थश्च शाश्वतः ।। २ ।।
ऐश्वर्यमतुलं चैव यशश्च विपुलं तथा ।।
मल्लिकायाश्च कुसुमैर्भगवत्सम्मुखो भवेत् ।। ३ ।।
सौभाग्यं पुंडरीकैस्तु परमैश्वर्यमाप्नुयात् ।।
कमलोत्पलकुंदैस्तु यशो विद्या बलं भवेत् ।। ४ ।।
नानाविधैः सुकुसुमैः क्षिप्रं रोगात्प्रमुच्यते ।।
भवत्यक्षयमन्नं च नित्यम र्चयतो रविम् ।। ५ ।।
मंदारकुसुमैः पूजा सर्वकुष्ठनिवारिणी ।।
बिल्वस्य पत्रकुसुमैर्महतीं श्रियमाप्नुयात् ।। ६ ।।
अर्कस्रजा भवत्यर्कः सर्वदा वरदः प्रभुः ।।
प्रदद्याद्रूपिणीं कन्यामर्चितो बकुलस्रजा ।।७।।
किंशुकैः पूजितो देवो न पीडयति भास्कर. ।।
अगत्स्यकुसुमैः सिद्धिं सानुकूल्यं प्रयच्छति ।। ८ ।।
स्वयं रूपवतीं दद्यात्पूजितश्चंपकस्रजा ।।
निरुद्वेगो भवेन्नित्यं पूजितः पुष्पमालया ।। ९ ।।
अशोककुसुमैर्देवमर्चयेद्यो दिवाकरम् ।।
आम्रातकस्य कुसुमं निर्माल्यमिव दृश्यते ।। १० ।।
अप्रत्यग्नं(ग्रं) बहिर्यस्मात्तस्मात्तत्परिवर्जयेत् ।।
नवभिस्त्वचलां कीर्तिं दशभिः सुखमुत्तमम् ।। ११ ।।
भोगानेकादशेनेह प्राप्नुयान्नात्र संशयः ।।
द्वादशेनाचलं राज्यं द्वादशाख्यमवाप्नुयात् ।। १२ ।।
प्रथमं पूजयेद्भक्त्या भूरूपं प्रणमेत्सदा ।।
भुवर्नमो द्वितीयं च तृतीयं स्वर्नमेन्नरः ।। १३ ।।
महर्नमश्चतुर्थं तु पंचमं तु जनो नमः ।।
तपो नमस्तथा षष्ठं नमः सत्यं तु सप्तमम् ।। १४ ।।
अष्टमं भूर्भुवश्चेति नवमं खगसत्तम ।।
दशमं षडतो वीर नमोल्काय तथा परम् ।। १५ ।।
द्वादशं तु खषोल्केति ॐ नमः पूजयेत्खग ।।
एवं मंडलकारी तु क्रमादेवं फलं लभेत् ।।१६।।
घृतदीपप्रदानेन चक्षुष्माञ्जायते नरः ।।
कटुतैलस्य दीपेन शत्रूणां संश्रयो भवेत् ।।
मधूकानां तु तैलेन सौभाग्यं परमं लभेत् ।। १७ ।।
संपूज्य विधिवद्देवं पुष्पधूपादिभिर्नरः ।।
यथाशक्त्या ततः पश्चान्नैवेद्यं तु प्रकल्पयेत् ।। १८ ।।
पुष्पाणां प्रवरा जाती धूपानां चैव चन्दनम् ।।
गंधानां कुंकुमं श्रेष्ठं मोदकाश्च निवेदने ।। १९ ।।
एतैस्तुष्यति देवेशः सान्निध्यं चाधिगच्छति ।।
ददाति प्रवरानिष्टान्दातुश्च स्वर्गतिं तथा ।। २० ।।
एवं संपूज्य विधिवत्कृत्वा चापि प्रदक्षिणाम् ।।
प्रणम्य शिरसा देवं भास्करं तिमिरापहम् ।।
आरुह्य सुविमानं स याति भानोः सलोकताम्।।२१।।
पुनः संपूज्य देवेशं जपं कुर्याद्यथेष्टकम्।।
हुताशने च जुहुयाद्विधिदृष्टेन कर्मणा ।।
एवमेकैकशः कार्याः सप्तम्यः सप्त सर्वदा।।२२।।
उदकप्रसृतिं पीत्वा क्रियते या तु सप्तमी ।।
सा ज्ञेया सुखदा वीर सदैवोदकसप्तमी ।। २३ ।।
या काचित्सप्तमी नोक्ता तां ते वक्ष्यामि मर्वदा।।
वराटिका क्रमेणाप्तं यत्किंचित्प्रतिभक्षयेत् ।। २४ ।।
अनेन देयमूल्येन यल्लब्धं तत्प्रभक्षयेत ।।
अभक्ष्यं चापि भक्ष्यं वा नात्र कार्या विचारणा।। २५ ।।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु वराटिकावर्णनं नाम सप्तनवत्यधिकशततमोऽध्यायः ।। १९७ ।।