भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९०

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८९ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९०
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९१ →


सौरधर्मेषु सूर्यानूरुसंवादवर्णनम्

<poem>।। ।। सप्ताश्वतिलक उवाच ।। ।।
तारारूपविमानानामिमाः संति च कोटयः ।।
यः कुर्यात्तु नमस्कारं तस्यैव च फलं भवेत् ।। १ ।।
इत्येता गतयः प्रोक्ता महत्यः सौरधर्मिणाम् ।।
तस्मात्सौरः सदा धर्मः कर्तव्यः सुखमिच्छता ।। २ ।।
इदानीं पापनिचयाः स्थूला नरकहेतवः ।।
ते समासेन कथ्यन्ते मनोवाक्कायसाधनैः ।। ३ ।।
गवां मार्गे वने चाग्नेः पुरे ग्रामे समर्पणम् ।।
इत्येतानीह पापानि सुरापानसमानि च ।। ४ ।।
वने सर्वस्य हरणं नरस्त्रीगजवाजिनाम् ।।
गोभूसमीपजातानामोषधीनां च खेचर ।। ५ ।।
चन्दनागुरुकर्पूरकस्तूरीपट्टवाससाम् ।।
हस्तन्यासाप हरणं रुक्मस्तेयसमं स्मृतम् ।। ६ ।।
कन्यानां वरयोग्यानामाकर्षणमसंगतः ।।
पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ।। ७ ।।
कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम् ।।
सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम् ।। ८ ।।
महापातकतुल्यानि पापान्युक्तानि यानि तु ।।
तानि पातकसंज्ञानि ब्रूमहे चोपपातकम् ।। ९ ।।
द्विजायार्थं परिश्रुत्य न प्रयच्छति यो द्विज ।।
सद्भार्याणां च संत्यागः साधुबन्धुतपस्विनाम् ।। 1.190.१० ।।
गोभू हिरण्यवस्त्राणामपहारः प्रयत्नतः ।।
ईश्वरार्पितबुद्धीनां पीडनं सुमहत्कृतम् ।। ११ ।।
यः पीडामाश्रमस्थान आचरेदल्पिकामपि ।।
तद्भूत्युपरिभूतस्य पशुधान्यधनस्य च ।। १२ ।।
कूपधान्यपशुस्तेयमयाज्यानां च याजनम् ।।
यज्ञारामतडागानां दारापत्यस्य विक्रयः ।। १३ ।।
तीर्थ यात्रोपवासानां व्रते च जपकर्मणि ।।
स्त्रीधनान्युपकर्षंति ये जनाः पापकर्मणा ।। १४ ।।
अरक्षणं च नारीणां मद्यपस्त्रीनिषेवणम् ।।
ऋषीणामप्रदानं च धान्यवृद्ध्युपसेवनम् ।। १५ ।।
देवाग्निसाधुसाध्वीनां निन्दा गोब्राह्मणस्य च ।।
प्रत्यक्षं वा परोक्षं वा राजमाण्डलिकानपि ।। १६ ।।
उत्सन्नपितृदेवाश्च स्वकर्मत्यागिनश्च ये ।।
दुःशीला नास्तिकाः पापाः सदसच्छून्यवादिनः ।। १७ ।।
एवं कामे प्रवृत्ते तु वियोनौ पशुयोनिषु ।।
रजस्वलास्वयोनौ तु मैथुनं यः समाचरेत् ।। १८ ।।
स्त्रीपुत्रमित्रसंप्रीते रारामोच्छेदकाश्च ये ।।
जनस्याप्रियवक्तारो जनाभिप्रायभेदिनः ।। १९ ।।
भेत्ता तडागवप्राणां संक्रमाणां रसस्य च ।।
एकपंक्तिस्थितानां च पंक्तिभेदं करोति यः ।।1.190.२०।।
इत्येतैस्तु नराः पापैरुपपातकिनः स्मृताः ।।२१।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्यानूरुसंवादे नवत्यधिकशततमोऽध्यायः ।। १९० ।। </poem>