भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८८

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८७ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८८
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८९ →



भोजकसत्कारवर्णनम्

<poem>।। सप्ताश्व उवाच ।। ।।
सूर्याय सर्वपाकान्नं निवेद्याग्नौ च होमयेत् ।।
हुत्वाग्नौ प्रक्षिपेद्वीर बलिं दिक्षु समंततः ।। १ ।।
सूर्याग्निगुरुविप्राणां सर्वपाकान्नमन्वहम् ।।
योऽनिवेद्यात्मना भुंक्ते स भुंक्ते किल्बिषं नरः ।। २ ।।
कृषिपाल्ये च वाणिज्ये क्रोधसत्यक्षयादिभिः ।।
पुंसां पापानि वर्धंते सूनादोषैश्च पंचभिः ।। ३ ।।
कंडनी पेषणी चुल्ली उदकुंभः प्रमार्जनी ।।
पंच सूना गृहस्थस्य तेन स्वर्गं न गच्छति ।। ४ ।।
सूर्याग्निगुरुपूजाभिः पापैरेतैर्न लिप्यते ।।
अन्यैश्च पातकैघोरैस्तस्मात्संपूजयेत्सदा ।। ५ ।।
सूर्याग्निगुरुनैवेद्यं यावत्स्यादन्नसंख्यया ।।
तावद्वर्षसहस्राणि दाता सूर्यपुरे वसेत् ।। ६ ।।
घृतपूपयुतैः सिक्तैः पुण्यं दशगुणोत्तरम् ।।
अवदंशगुणैर्युक्तं पुण्यं शतगुणं खग ।। ७ ।।
षष्टिकौदननैवेद्यं सहस्रगुणितं फलम् ।।
सुगंधशालिनैवेद्यं विज्ञेयमयुतोत्तरम्।। ८ ।।
भक्ष्यान्नपानदानानि तत्फलानि तथातथा ।।
यद्वा तद्वा सदा देयं सूर्याग्निगुरुसाधुषु ।।
भक्ष्यं निवेद्य पूर्वोक्तमक्षयं लभते फलम् ।। ९ ।।
एवं यः कुरुते भक्तिं देव देवे दिवाकरे ।।
स पितॄन्सर्वपापेभ्यः समुद्धृत्य दिवं नयेत् ।। 1.188.१० ।।
गंगास्नानमिदं पुण्यं दर्शनात्प्राप्नुयाद्रवेः ।।
सर्वतीर्थाभिषेकं च प्रणामाद्विंदते खग ।। ११ ।।
मुच्यते सर्वपापेभ्यः प्रणम्य शिरसा रविम् ।।
शुश्रूषेत च संध्यायां सूर्यलोके महीयते ।। १२।।
युगपत्पूजितास्तेन ब्रह्मविष्णु महेश्वराः ।।
पितरः सर्वदेवाश्च भवेयुः पूजिता रवौ ।। १३ ।।
तुष्यंति पितरस्तस्य सुकृष्टेनेव कर्षुकाः ।।
यः श्राद्धे भोजयेद्भक्त्या ब्राह्मणं जपजीविनम् ।। १४ ।।
अपि नः स कुले कंचिदुद्धरेत्किं खगेश्वर ।।
यः संपूज्य रविं श्राद्धे भोजयेज्जपजीविनम् ।। १५ ।।
तृप्यंति पितरस्तस्य गायंति च पितामहाः ।।
अद्य नः स कुले प्राज्ञो वाचकं भोजयिष्यति ।। १६ ।।
पुराणविदमायांतं दृष्ट्वैव सह संस्थिताः ।।
क्रीडंत्योषधयः सर्वा यास्यामः स्वर्गमक्षयम् ।। १७ ।।
अनुग्रहाय लोकानां श्रद्धायाश्च परीक्षणे ।।
चरंत्यतिथिरूपेण पितरो देवतास्तथा ।। ।। १८ ।।
तस्मादतिथिमायांतमग्रे गच्छेत्कृतांजलिः ।।
स्वागतासनपाद्यार्घ्यस्नानान्नशयनादिभिः ।। १९ ।।
रूपान्वितं विरूपं वा मलिनं मलिनांबरम् ।।
वेलायामतिथिं प्राप्तं पंडितो न विचारयेत् ।। 1.188.२० ।।
भोजकानां शरीरेषु नित्यं सन्निहितो रविः ।।
ये भोजकास्त्यजंत्यन्ये सर्वपापेष्ववस्थिताः ।।
अधोमुखोर्द्ध्वपादास्ते पतंति नरकाग्निषु ।। २१ ।।
कृमिभिर्भिन्नवदनास्तप्यमानाश्च वह्निना ।।
पीड्यंते चायुधै र्घोंरैर्यावदिंद्राश्चतुर्दश ।। २२ ।।
ये चापवादं शृण्वंति विमूढा ब्राह्मणेषु वै ।।
ते विशेषेण पच्यंते नरकेषु मदिच्छया ।। २३ ।।
सर्वेषामेव पात्राणां सत्पात्रं जापकः परः ।।
तस्मात्सर्वप्रयत्नेन पूजयेत्सुसमाहितः ।। २४ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमी कल्पे सौरधर्मेषु भोजकसत्कारवर्णनं नामाष्टाशीत्यधिकशततमोऽध्यायः ।। १८८ ।। </poem>