भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १७९

विकिस्रोतः तः

सौरधर्मवर्णनम्

।। अरुण उवाच ।। ।।
कृत्तिका परमा देवी रोहिणी च वरानना ।।
श्रीमन्मृगशिरो भद्रा आर्द्रा चाप्यपरोज्ज्वला ।। १ ।।
पुनर्वसुस्तथा पुष्य आश्लेषा च तथाधिप ।।
सूर्यार्चनरता नित्यं सूर्यभावानुभाविताः ।। २ ।।
अर्चयंति सदा देवमादित्यं सुरते सदा ।।
नक्षत्रमातरो ह्येताः प्रभामालाविभूषिताः ।। ३ ।।
मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी ।।
स्वाती विशाखा वरदा दक्षिणां दिशमाश्रिताः ।। ४ ।।
अर्चयंति सदा देवमादित्यं सुरपूजितम् ।।
तवापि शांतिकं द्योतं कुर्वंतु गगनोदिताः ।। ५ ।।
अनुराधा तथा ज्येष्ठा मूलं सूर्यपुरःसरा ।।
पूर्वाषाढा महावीर्या आषाढा चोत्तरा तथा ।। ६ ।।
अभिजिन्नाम नक्षत्रं श्रवणं च बहुश्रुतम् ।।
एताः पश्चिमतो दीप्ता राजंते चानु मूर्तयः ।। ७ ।।
भास्करं पूजयंत्येताः सर्वकालं सुभाविताः ।।
शांतिं कुर्वंतु ते नित्यं विभूतिं च महर्द्धिकाम् ।।८।।
धनिष्ठा शतभिषा तु पूर्वभाद्रपदा तथा ।। ९ ।।
उत्तरा भाद्ररेवत्यौ चाश्विनी च महामते ।।
भरणी च महादेवी नित्यमुत्तरतः स्थिताः ।। 1.179.१० ।।
सूर्यार्चनरता नित्यमादित्यगतमा नसाः ।।
शांतिं कुर्वतु ते नित्यं विभूतिं च महर्द्धिकाम् ।। ११ ।।
मेषो मृगाधिपः सिंहो धनुर्दीप्तिमतां वरः ।।
पूर्वेण भासयंत्येते सूर्ययोगपराः शुभाः ।।
शांतिं कुर्वंतु ते नित्यं भक्त्या सूर्यपदांबुजे ।। १२ ।।
वृषः कन्या च परमा मकरश्चापि बुद्धिमान् ।।
एते दक्षिणभागे तु पूजयंति रविं सदा ।।
भक्त्या परमया नित्यं शांतिं कुर्वंतु ते सदा ।।१३।।
मिथुनं च तुला कुंभः पश्चिमे च व्यवस्थिताः ।।
जपंत्येते सदाकालमादित्यं ग्रहनाय कम् ।। १४ ।।
शांतिं कुर्वंतु ते नित्यं खखोल्काज्ञानतत्पराः ।।
सतपोदत्तपुष्पाभ्यां ये स्मृता सततं बुधैः ।। १५ ।।
ऋषयः सप्त विख्याता ध्रुवांताः प्ररमोज्ज्वलाः ।।
भानुप्रसादात्संपन्नाः शांतिं कुर्वंतु ते सदा ।। १६ ।।
कश्यपो गालवो गार्ग्यो विश्वामित्रो महामुनिः ।।
मुनिर्दक्षो वशिष्ठश्च मार्कण्डः पुलहः क्रतुः ।। १७ ।।
नारदो भृगुरात्रेयो भारद्वाजश्च वै मुनिः ।।
वाल्मीकिः कौशिको वात्स्यः शाकल्योऽथ पुनर्वसुः ।। १८ ।।
शालंकायन इत्येते ऋषयोऽथ महातपाः ।।
सूर्यध्यानैकपरमाः शांतिं कुर्वंतु ते सदा।। १९ ।।
मुनिकन्या महाभागा ऋषिकन्याः कुमारिकाः ।।
सूर्यार्चनरता नित्यं शांतिं कुर्वंतु ते सदा ।। 1.179.२० ।।
सिद्धाः समृद्धतपसो ये चान्ये वै महातपाः ।।
विद्याधरा महात्मानो गरुडश्च त्वया सह ।। २१ ।।
आदित्यपरमा ह्येते आदित्याराधने रताः ।।
सिद्धिं ते संप्रयच्छंतु आशीर्वादपरायणाः ।। २२ ।।
नमुचिर्दैत्यराजेद्रः शंकुकर्णो महाबलः ।।
महानाथोऽथ विख्यातो दैत्यः परमवीर्यवान् ।। २३ ।।
ग्रहाधिपस्य देवस्य नित्यं पूजापरायणाः ।।
बलं वीर्यं च ते ऋद्धिमारोग्यं च ब्रुवंतु ते ।।२४।।
महाढ्यो यो हयग्रीवः प्रह्लादः प्रभयान्वितः ।।
तानैकाग्निमुखो दैत्यः कालनेमिर्महाबलः ।। २५ ।।
एते दैत्या महात्मानः सूर्यभावेन भाविताः ।।।
तुष्टिं बलं तथाऽऽरोग्यं प्रयच्छंतु सुरारयः ।। २६ ।।
वैरोचनो हिरण्याक्षस्तुर्वसुश्च सुलोचनः ।।
मुचकुंदो मुकुंदश्च दैत्यो रैवतकस्तथा ।।२७।।
भावेन परमेणेमं यजंते सततं रविम् ।।
सततं च शुभात्मानः पुष्टिं कुर्वंतु ते सदा ।। २८ ।।
दैत्यपतयो महाभागा दैत्यानां कन्यकाः शुभाः ।।
कुमारा ये च दैत्यानां शांतिं कुर्वंतु ते सदा ।। २९ ।।
आरक्तेन शरीरण रक्तांतायतलोचनाः ।।
महाभागाः कृताटोपाः शंखाद्याः कृतलक्षणाः ।। 1.179.३० ।।
अनंतो नागराजेंद्र आदित्याराधने रतः ।।
महापापविषं हत्वा शांतिमाशु करोतु ते ।। ३१ ।।
अतिपीतेन देहेन विस्फुरद्भोगसंपदा ।।
तेजसा चातिदीप्तेन कृतस्वस्तिकलांछनः ।। ३२ ।।
नागराट् तक्षकः श्रीमान्नामकोट्या समन्वितः ।।
करोतु ते महाशांतिं सर्वदोषविषापहाम् ।। ३३ ।।
अतिकृष्णेन वर्णेन स्फुटाधिकटमस्तकः ।।
कंठरेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः ।। ३४ ।।
कर्कोटको महानागो विषदर्पबलान्वितः ।।
विषशस्त्राग्निसंतापं हत्वा शांतिं करोतु ते ।। ३५ ।।
पद्मवर्णः पद्मकान्तिः फुल्लपद्मायतेक्षणः ।।
ख्यातः पद्मो महानागो नित्यं भास्करपूजकः ।। ३६ ।।
स ते शांति शुभं शीघ्रमचलं संप्रयच्छतु ।।
श्यामेन देहभारेण श्रीमत्कमललोचनः ।। ३७ ।।
विषदर्पबलोन्मत्तो ग्रीवायां रेखयान्वितः ।।
शंखपालश्रिया दीप्तः सूर्यपादाब्जपूजकः ।। ३८.।।
महाविषं गरश्रेष्ठं हत्वा शांतिं करोतु ते ।।
अतिगौरेण देहेन चंद्रार्धकृतशेखरः ।। ३९ ।।
दीपभागे कृताटोपशुभलक्षणलक्षितः ।।
कुलिको नाम नागेन्द्रो नित्यं सूर्यपरायणः ।।
अपहृत्य विषं घोरं करोतु तव शांतिकम् ।। 1.179.४० ।।
अंतरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः ।।
गिरिकंदरदुर्गेषु ये नागा भुवि संस्थिताः ।। ४१ ।।
पाताले ये स्थिता नागाः सर्वे यत्र समाहिताः ।।
सूर्यपादा र्चनासक्ताः शांतिं कुर्वंतु ते सदा ।।४२।।
नागिन्यो नागकन्याश्च तथा नागकुमारकाः ।।
सूर्यभक्ताः सुमनसः शांतिं कुर्वंतु ते सदा ।।४३।।
य इदं नामसंस्थानं कीर्तयेच्छृणुयात्तथा ।।
न तं सर्पा विहिंसति न विषं क्रमते सदा ।। ४४ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौर धर्मवर्णनं नामैकोनाशीत्युत्तरशततमोऽध्यायः ।।१७९।। ।।